Saturday 22 December 2012

अहं विघ्नविनायक: अस्मि -07

 शिवपार्वत्योः विवाहः महता वैभवेन सम्पन्नः | हिमालयपर्वते शिवः पार्वती च यत्र तपः कृतवन्तौ तत्र विश्वकर्मा एकं सुन्दरम् अन्तःपुरं निर्मितवान् |
शिवपार्वत्यौ येन मार्गेण अन्तःपुरं प्रति गच्छतः स्म तस्मिन् एव मार्गे कामदेवस्य भस्म आसीत् | तस्य भस्मनः पार्श्वे एव रतिदेवी विलपन्ती उपविष्टा आसीत् | तस्याः नेत्राभ्याम् अश्रुधारा प्रवहति स्म | सा पत्युः प्राणभिक्षां याचन्ती इव तत्र उपविष्टा आसीत् |
शिवः पार्वती च तस्याः समीपं गतवन्तौ | तस्याः शिरसि हस्तं स्थापयित्वा तौ आशीर्वादं कृतवन्तौ - “दीर्घसुमंङ्गली भव’’ इति | शिवः तृतीयं नेत्रम् उद्धाटितवान् | एतदवसरे तत्र अग्निः न आसीत | शीतलकिरणाः ततः निर्गताः | तेषां स्पर्शतः कामदेवः पूर्वतनं रूपं प्राप्य उत्थितवान्, ततः अदृश्यः अभवत् च |
तदा शिवः रतिदेवीम् उक्तवान - “देवि! भवत्याः पतिः पुनर्जन्म प्राप्तवान् अस्ति | सः सर्वदा दृष्टिगोचरः न भविष्यति | तं भवती एका एव द्रष्टुं शक्नोति, न अन्ये | अन्यान् सः इच्छति चेत् द्रष्टुं शक्नोति | तस्य इच्छायाः अनुगुणं भविष्यति अन्यदर्शनम् | एतादृशं वरं तस्मै सन्तुष्टः अहं यच्छन् अस्मि’’ इति |
शिवः पार्वती च गृहप्रवेशं कृतवन्तौ | अरुन्धती नीराजनेन तयोः स्वागतं कृतवती | तदा विश्वकर्मा वस्त्रावृतम् एकं फलकं शिवपार्वत्योः पुरतः संस्थाप्य – “एतत् एकम् अभूतपूर्वं चित्रम् | एतस्मिन् चित्रे भवन्तौ स्तः | एतस्य चित्रस्य दर्शनस्य अनन्तरम् अपि अस्माभिः निर्णेतुं न शक्तं यत् भवतोः कतरस्य सौन्दर्यम् अधिकम् इति | अतः भवन्तौ एव वदताम् | अतः एतत् भवतोः पुरतः उपस्थापितम् अस्ति’’ इति हसन् अवदत् |
स च कश्चन दर्पणः आसीत् | तत्र स्वप्रतिबिम्बं दृष्ट्वा उभौ अपि हसितवन्तौ | तदा नारदः अवदत् “केवलेन मन्दहास प्रकटनेन किमपि न सिद्धम् | अतः कतरः सुन्दरः इति शब्दैः वक्तव्यम एव भवद्भयाम्’’ इति |
तदा शिवः कटाक्षेण पार्वतीं पश्यन् - “नक्षत्रम् इव प्रकाशमानं नासाभरणं धृतवत्याः शशिवदनायाः सुन्दर्याः सौन्दर्यम् एव श्रेष्टम्’’ इति |
तत् श्रुत्वा पार्वती लज्जया शिरः अवनमय्य एव उक्तवती - “सा स्त्री चिन्तयति यत् तस्याः पाणिं गृहीतवतः सौन्दर्यम् एव श्रेष्टम्’’ इति |
तदा सर्वे हसितवन्तः | शिवपार्वत्योः उपरि पुष्पवृष्टिः जाता | अनन्तरं तौ दम्पती आन्दोलिकायाम् उपवेश्य आन्दोलितम् |
तयोः पुरतः एव भितौ एकं सुन्दरं चित्रं चित्रितम् आसीत् | चित्रे उभौ गजौ नृत्यतः स्म | तौ अग्रिमपादौ उन्नीय पृष्टभागीय पादाभ्यां तिष्ठ्न्तौ शुण्डया शुण्डां गृहीतवन्तौ आस्ताम् | तयोः पृष्ठ्भागे एकं सरोवरं द्दश्यते स्म | सरोवरे एकं महापद्मं विकसितम् आसीत् | तयोः उपरि शिवपार्वत्योः द्दष्टिः लग्ना | अत्रान्तरे पद्मस्य स्थाने रजतवत् प्रकाशनम् एकं ज्योतिः उद्गतम् | तत् ज्योतिः क्रमशः विकसित् सर्वत्र व्याप्तं जातम् | तस्मिन् प्रकाशे शशिवर्णेन शोभमानः विघ्नेश्वरः द्दष्तिगोचरः जातः | विघ्नेश्वरः दृष्टिगोचरः जातः |
विघ्नेश्वरस्य मुखं गजस्य इव आसीत् | किन्तु तत् दिव्यया प्रभया शोभते स्म, प्रसन्नतां दर्शयति स्म च | तस्य द्दष्टिः बौद्धिकसामर्थ्यं परिचाययति स्म | विशालम् उदरं कान्तिमयम् आसीत् अभयमुद्रां धृत्वा स्थितः विघ्नेश्वरः पार्वत्यौ विशेष्तः अरोचत |
विघ्नेश्वरं पश्यन्तौ पार्वतीपरमेश्वरौ अनिर्वचनीयम् आनन्दं प्राप्तवन्तौ | निर्निमेषदृष्ट्या तौ तं पश्यन्तौ स्थितवन्तौ | विघ्नेश्वरः शुण्डां वामतः कृत्वा मधुरस्वरेण अवदत् - “अहं विघ्नेश्वरः अस्मि | विघ्नानां निवारकः अस्मि | पञ्चभूतानाम् अधिपतिः गणपतिः अस्मि | चित्रविचित्ररुपधारी चित्रगणपतिः अस्मि | भवतोः प्रेम्णः फलरुपेण शिवस्य तेजस्वितां धरन् कुमारस्वामिनः जन्म भविष्यति | सः तारकासुरस्य वधं करिष्यति | तदनन्तरं भवतोः मुत्ररुपेण मम जन्म भविष्यति | पुत्रगणपतिरुपेण अहम् अवतारं प्राप्स्यामि” इति |
विघ्नेश्वरस्य मधुरध्वनिं श्रुत्वा तं ग्रहीतुं पार्वती हस्तं प्रसारितवती | किन्तु तातवा विघ्नेश्वरः अदृश्यतां गतः आसीत् |
शिवः पार्वती च आनन्दसागरे विहरन्तौ दिनानि यापितवन्तौ | तस्मिन् एव समये जगतः अहितकारकः, जगति कम्पं जनयितुं समर्थः कञ्चन विघ्नः समुत्पन्नः |

अहं विघ्नविनायक: अस्मि -06


देवेन्द्रस्य मनसि अभासत यत् शिवं तपसः विचालयितुं कामदेवः एकः एव समर्थः इति | अतः सः कामदेवं प्रार्थितवान् - “शिवः पार्वत्याम् आसक्तः यथा भवेत् तथा कमपि उपायं चिन्तयतु कृपया” इति |
कामदेवः रत्या सह रथे उपविश्य प्रस्थितवान् | रथस्य सारथिः आसीत् वसन्तः | पुष्पाणि एव तस्य बाणाः आसन् | इक्षुदण्डः तस्य धनुः आसीत् | एवं सन्नद्घः कामदेवः हिमालयस्य तं प्रदेशं प्राप्तवान्, यत्र च शिवः तपः करोति स्म |
कामदेवस्य आगमनतः तत्प्रदेशे वसंतऋतुः उत्पन्नः | निसर्गस्य रमणीयता चित्ताकर्षिका जाता | कोकिलानां कूजनं, भृङ्गानां झङ्कारः च तस्मिन् प्रदेशे सर्वत्र श्रूयते स्म |
परिसरे आकस्मिकतया जातं परिवर्तनं ज्ञात्वा आश्चर्यम् अनुभवन् शिवः नेत्रे उन्मीलितवान् | वसन्तऋतोः आगमनं दृष्ट्वा सः नितराम् आश्यर्यचकितः तपोभङगः जातः यत् ततः तस्य दुःखं जातम् | तस्य हस्ततः जपमाला पतिता | यदा पतितां जपमालां पार्वती उन्नीय शिवाय यच्छन्ती आसीत् तदा वृक्षान्तरितः कामदेवः शिवं लक्ष्यीकृत्य पुष्पबाणान् प्रयुक्तवान् |
बाणस्पर्शात् शिवस्य शरीरे नवं चैतन्यम् उत्पन्नम् इव | मुखं किञ्चिदिव अवनमय्य कटाक्षेण शिवम् एव पश्यन्ती पार्वती तेन दृष्टा | पार्वत्याः आकारः, मुखं, सौन्दर्यं च तस्य चित्तम् आकर्षत् |
क्षणाभ्यन्तरे शिवः अवधानवान् जातः | तपोभङ्गस्य कारणतः सः खिन्नः क्रुद्धः च | क्रोधेन सः तृतीयं नेत्रम् उद्घाटितवान् | तेन कामदेवः भस्मतां गतः | शिवः तु झटिति ततः उत्थाय कैलासशिखरं प्रति वेगेन निर्गतवान् |
रतिदेवी तत्समये पत्या कामदेवेन सहैव आसीत् | पत्युः भस्मीभूतत्वं दृष्ट्वा सा उच्चैः रोदनम् आरब्धवती | तदा ब्रह्मादिदेवाः तत्र प्रत्यक्षाः अभवन् | ते सहगमनाय उद्यतां रतिदेवीं सान्त्वयन्तः उक्तवन्तः यत् शिवपार्वत्योः विवाहः यदा भविष्यति तदा कामदेवः अपि उज्जीवितः भविष्यति इति | अतः रतिदेवी भस्म जागरूकतया रक्षन्ती तत्रैव वसन्ती दिनानि यापितवती |
एतस्याः घटनायाः अनन्तरं स्वसौन्दर्ये पार्वत्याः विश्वासः नष्टः | शरीरलावण्यादिषु तस्याः उत्साहः पूर्णतः विनष्टः | जीवनम् एव व्यर्थम् इति भावः तस्याः मनसि उत्पन्नः | तपः एकम् एव एतस्य परिहारः इति विचिन्त्य सा घोरं तपः आरब्धवती |
कानिचन पर्णानि खादन्ती सा तपः करोति स्म | जयाविजयानामिके उभे सख्यौ तया सह वसतः स्म | काले काले पार्वत्याः कुशलवार्तां ते हिमवन्तं मेनकां च सूचयतः स्म |
दिनेषु गतेषु पार्वत्याः तपः उग्रं जातम् | सा पर्णानाम् अपि खादनं पूर्णतः परित्यक्तवती | अतः सा ‘अपर्णा’ इति नाम प्राप्तवती |
शिवः यद्यपि कामदेवं भस्मीकृतवान्, तथापि मदनविकारतः आत्मानं रक्षितुं तु न शक्तवान् | पार्वत्यां तस्य मनः आसक्तं जातम् | तावता पार्वत्याः तपः अपि उग्रतां गतम् आसीत् |
शिवः छद्मवेषेण पार्वत्याः समीपं गत्वा तस्याः अन्तःकरणस्य परीक्षां कृतवान् | पार्वत्यां स्थितं प्रबलम् अनुरागं ज्ञात्वा सः तस्याः परिणये मतिं कृतवान् | विवाहविषयकवार्तालापार्थं हिमवतः गृहं प्रति सप्तर्षीन् प्रेषितवान् सः | विवाहवार्तालापार्थं शिवः स्वयं सप्तर्षीन् प्रेषितवान् अस्ति इति ज्ञात्वा हिमवान् नितरां सन्तुष्टः | सः विवाहं सन्तोषेण अङ्गीकृतवान् |
प्रमथगणेन अनुस्त्रियमाणः शिवः वरः सन् हिमवतः गृहं गतवान् | एतस्य विवाहस्य निमित्तं ब्रह्मा, विष्णुः; इन्द्रः, कुबेरः, नारदः, अन्ये बहवः श्रेष्ठाः महर्षयः चापि भस्म आगताः आसन् |
सुमङ्गली अरुन्धती शिवस्य ललाटस्य तृतीयनेत्रस्य स्थाने कल्याणतिलकं स्थापितवती | वररूपेण शिवः विशेषतः शोभते स्म | अतः सर्वे जनाः तं ‘सुन्दरेश्वर’ नाम्ना निर्दिष्टवन्तः |
सर्वविधाः अलङ्काराः कृताः आसन् | वधूं पार्वतीं विष्णुः शिवसमीपम् आनीय - “भवान् सुन्दरेश्वरः | मम भगिनि पार्वती मीनाक्षी” इति मन्दहासपूर्वकं वदन् शिवपार्वत्योः करौ योजयित्वा तौ विवाहमण्डपं प्रति नीतवान् |

अहं विघ्नविनायक: अस्मि -05

देवाः राक्षसाः च सम्भूय क्षीर्सागरस्य मथ कृतवंतः | ततः ते अमृतं प्राप्तवन्तः | विष्णुः जगन्मोहिन्याः अवतारं प्राप्य राक्षसान् मोहयित्वा देवेभ्यः अमृतस्य वितरणं कृतवान् | अमृतपानतः देवाः अमरत्वं प्राप्तवन्तः | एतस्मात् ते गर्वेण सर्वत्र सञ्चारम् आरब्धवन्तः |

राक्षसानां विषये जातम् अन्याय्यं तारकासुरः सोढुं सर्वथा न शक्तवान् | अतः सः ब्रह्माणम् उद्दिश्य घोरां तपस्यां कृतवान् | यदा ब्रह्मा प्रत्यक्षः जातः तदा सः अमरत्वरूपं वरं प्रार्थितवान् |

तदा ब्रह्मा अवदत्- “जातस्य मरणं ध्रुवम् | मरणात् मुक्तिः असाध्या | अतः अन्यं कमपि वरं याचतु” इति |

तारकासुरः क्षणकालं विचिन्त्य अवदत् - “शिवस्य पुत्रस्य हस्तात् मम मरणं भवतु, नान्यस्य कस्यचित् अपि हस्तात्’’ इति |

ब्रह्मा ‘तथास्तु’ इति उक्त्वा ततः अदृश्यः अभवत् |

एतावता शिवस्य पत्नी सतीदेवी दक्षयज्ञस्य योगाग्नौ आत्मसमर्पणं कृतवती आसीत् | शिवः च उन्मादं प्राप्तवान् इव व्यवहरन् हिमालयपर्वतं गत्वा घोरतपस्यायां लीनः जातः आसीत् |

तारकासुरः सर्वान् राक्षसान् मेलयित्वा त्रीन् अपि लोकान् स्वाधीनीकृतवान् | ततः सः देवानां पीडनम् आरब्धवान् | इन्द्रादयः देवाः भीतः सन्तः ब्रह्मणः समीपं गत्वा रक्षणोपायं याचितवन्तः |

तदा ब्रह्मा अवदत् – “मया तारकासुराय वरः दत्तः अस्ति यत् शिवस्य पुत्रात् एव भवतः मरणं भवितुम् अर्हति इति | अन्यः कोऽपि तं संहर्तुं न अहर्ति | यदा शिवस्य पुत्रः भविष्यति तदा एव तारकासुरस्य संहारः अपि भवितुम् अहर्ति” इति |
ततः ते सर्वे विष्णुसमीपं गतवन्तः | तेषाम् आशयः आसीत् यत् विष्णुः कमपि साहाय्यं कुर्यात् इति  |
विष्णुः तान् उक्तवान् – “सतीदेवी शिवस्य पुत्रीत्वं प्राप्य वर्धमाना अस्ति | तस्याः नाम पार्वती इति | अतः शिवपार्वत्योः विवाहः यथा सम्पद्येत तथा प्रयत्नः करणीयः अस्माभिः” इति |
देवाः नारदं हिमवतः समीपं प्रेषितवन्तः | नारदस्य आदेशस्य अनुगुणं हिमवान् तपस्यायां मग्नस्य शिवस्य समीपं गतवान् | शिवं सम्पूज्य अभ्यर्थितवान् यत् भवतः सेवां परिचर्यां च कर्तुं पार्वत्यै अनुज्ञा दातव्या क़ृपया इति |
शिवस्य मौनम् एव उत्तरम् आसीत् | मौनम् एव सम्मतिसूचकं भावयन् हिमवान् शिवस्य परिचर्यार्थं पार्वतीं नियोजितवान् तस्मिन् एव दिने |
बाल्यात् एव पार्वती शिवं विशेषतः इच्छति स्म | बाल्ये एव नारदः शिवस्य अनेकाः कथाः तां श्रावितवान् आसीत् | तासां श्रवणतः सा पुलकिता भवति स्म | एतादृशस्य शिवस्य सेवार्थं यदा अवसरः लब्धः तदा सा नितरां सन्तुष्टा अभवत् | परमसौभाग्यं भावितवती सा |
सुर्योदयात् पूर्वम् एव सा मयूरपिञ्छैः शिवस्य तपसः स्थलं स्वच्छीकरोति स्म | सुगन्धचन्दनजलेन तं प्रदेशं सिञ्चति स्म | मौक्तिकैः रङ्गवल्लीं रचयति स्म | सुवर्णलताभिः निर्मितेन रत्नखचितेन कण्डोलेन स्वादूनि फलानि नीत्वा शिवस्य पुरतः स्थापयति स्म | हिमगिरिशिखरात् स्रुतं स्फटिकस्वच्छं जलं सुवर्णकमण्डलौ पूरयित्या जपमालायाः पार्श्वे स्थापयति स्म | शिवस्य मनः आक्रष्टुं विविधैः अलङ्कारैः आत्मानं भूषयति स्म | भैरवी, केदारः, शिवरञ्जनी इत्यादिभिः रागैः मधुरतया आलापनं करोति स्म |
शिवः सकृत् नेत्रे उन्मील्य मां पश्येत् इति तस्याः इच्छा आसीत् | सा सदा शिवस्य मनोहरं मुखारविन्दम् एव पश्यन्ती भवति स्म | तथापि कदापि शिवस्य कृपाकटाक्षः तस्यां न अपतत् | ‘मम सर्वे प्रयत्नाः व्यर्थाः किम?’ इति चिन्तयन्ती सा महतीं निराशताम् अनुभवति स्म |

अहं विघ्नविनायक: अस्मि -04

वेदानां प्राप्त्या ब्रह्मा नितरां संतुष्टः। विघ्नेश्वरं प्रशंसन् सः उक्तवान् – “हे विघ्नेश्वर! इतः परं भवन्तं ध्यात्वा हृत्पूर्वकं सम्पूज्य च एव अहं सृष्टिकार्ये प्रवृत्तः भविष्यामि। मम सृष्टिकार्यं निर्विघ्नतया यथा प्रचलेत् तथा कृपां करोतु कृपया। एतावता मया या सृष्टिः कृता सा विकृता जाता अस्ति। तस्याः प्रतिस्वीकरणमार्गम् अपि उपदिशतु” इति।
ततः विघ्नेश्वरस्य प्रसादेन विकृतसृष्टिः अदृश्या जाता। तदा विघ्नेश्वरः ब्रह्माणम् उक्तवान् - “हे ब्रह्मदेव! अहं वक्रतां खण्डशः कृत्वा नाशयामि। मम शुण्डां वक्राकारेण धरन् अहं मम एतत् सामर्थ्यं सङ्केतयामि। वक्रस्य तुण्डस्य (मुखस्य) धारणात् अहं वक्रतुण्डः अस्मि। वक्रतुण्डरूपिणं मां ध्यात्वा यः कार्यारम्भं करोति तस्य कार्ये वक्रता कदापि न भवति। भवान् अपि स्व-इच्छानुरूपं मम रूपं ध्यात्वा सृष्टिकार्यस्य आरम्भं करोतु। सृष्टिः काचित् कला। तस्यां कलायां कापि वक्रता न भवेत्। मां ध्यात्वा सृष्टिकार्यस्य आरम्भं कुर्वतः भवतः कृते एतत् जगत् एव कलानिलयः। इतः परं सर्वे जीविनः मां पूजयितुं यथा शक्नुयुः तथा आदिपूज्यविघ्नेश्वररूपेण, समस्तजगतः रक्षणं कुर्वन् सङ्कल्पसिद्धिकारकस्य सिद्धिविनायकस्य रूपेण, समस्तगणानाम् अधिपतिः सन् गणपतिरूपेण, शिवपार्वत्योः पुत्ररूपेण, च अहम् अवतारं करिष्यामि’’ इति। एतावत् उक्त्वा विघ्नेश्वरमूर्तिः अदृश्यतां गता।
एतदवसरे सरस्वती हिन्दोलरागं श्रीरागं च आश्रित्य स्ववीणया मङ्गलध्वनिम् उत्पादयन्ती आकाशं पुलकितं कृतवती।
ब्रह्मदेवः ‘विघ्नेश्वराय नमः’ इति उक्त्वा सृष्टिकार्यस्य आरम्भं कृतवान्। एतदवसरे सृष्टिकार्यं सुन्दरं निर्विघ्नं च आसीत्। गम्भीर-विशाल-पर्वत-पङ्क्तयः अमृततुल्यजलयुक्ताः नद्यः, सुन्दराणि वनानि; वर्णमयपाञ्चालिकाः इव स्थिताः जीविनः, शारीरकतया मानसिकतया च शक्तिशालिनः मानवाः इत्यादयः ब्रह्मणा सृष्टाः| एतत् जगत् कलानिलयः एव आसीत् तस्य। वाग्देवी सरस्वती स्ववीणातः स्वरान् उत्पादयन्ती जगते सङ्गीतशास्त्रं दत्तवती। जीविसमुदायः समस्तशुभलक्षणैः विकासं प्राप्नोत्। जटाभिः उपेतः सन् विकासं प्राप्नुवन् वटवृक्षः इव जगत् विकासं प्राप्नुवत् आसीत्।

अहं विघ्नविनायक: अस्मि -02

केषाञ्चित् शिर: उदरभागे आसीत्। कबन्धा: इव दृश्यन्ते स्म ते। आक्रन्दनं श्रूयते स्म तेषाम्। केचन उन्मादेन नृत्यन्ति स्म। पुन: केचन विलक्षणव्यवहारं कुर्वन्ति स्म।
कश्चन दृढकाय: पुरुष: ताडवृक्षसदृशीं विकृताकारां महिलां प्रदर्शयन् आकाशस्य दिशि मुखं कृत्वा उच्चस्वरेण – ‘‘हे ब्रह्मदेव। एतादृश्‍या सह अहं कथं वा मम गृहस्थजीवनं यापयितुं शक्नुयाम्?’’ इति अपृच्छत्।
केचन विकृताकारा: मानवा: रुदन्त: ब्रह्माणं निन्दन्ति स्म - ‘‘हे ब्रह्मदेव। भवान् तु चतुर्मुख: इति निर्दिश्यते। चत्वारि मुखानि धरन् अपि भवान् सामान्यबुद्धिमान् अपि न इति भाति। किमर्थं भवता वयम् एतादृशरूपयुक्ता: सृष्टा:?’’ इति।
तेषां निन्दनकोलाहलाक्रन्दनादिकं श्रुत्वा वस्तुत: अपि ब्रह्मण: चतुर्षु अपि शिरस्सु भ्रमणम् उत्पन्नम् इव। तस्य अष्टानाम् अपि नेत्राणां पुरत: अन्धकार: प्रसृत:| आश्चर्यचकित: स: आर्तदृष्‍ट्या सरस्वतीं दृष्टवान्। सरस्वती अपि असहायकतां दर्शयन्ती मन्दहासं प्रकटय्य मौनम् आश्रितवती।
ब्रह्मा किञ्चित विचिन्त्य उच्चस्वरेण अवदत् – ‘‘मम सृष्टे: एषा दुस्थिति: किमर्थं अभवत्? मया तु योग्येन क्रमेण सङ्कल्प्य जगत: निर्माणम् आरब्धम् आसीत्। तथापि एवं किमर्थं जातम्?’’ इति।
ब्रह्मण: वचनं दशसु अपि दिक्षु प्रतिध्वनितं जातम्। किङ्कर्तव्यतामूढतया सर्वत्र पश्यता ब्रह्मणा एक: प्रकाश: दृष्ट:। तत्र तेन काऽपि अपूर्वा मूर्ति: दृष्‍टा। सा मूर्ति: गजशिरोयुक्ता आसीत्। तस्या चत्वार: हस्ता: आसन्। तेषु चतुर्षु हस्तेषु क्रमेण पाश:, अङ्कुश:, कलश:, परशु: च आसन्। सा मूर्ति: पूर्णचन्द्र: इव प्रकाशते स्म। तस्या: मुखकान्ति: सर्वत्र प्रसृता आसीत्।
तस्मिन् समये सरस्वती स्ववीणया ओङ्कारनादम् उत्पादितवती। तस्या: अङ्गुलय: वीणातन्त्रीषु स्वयं चलन्ति स्म। आदौ वीणात: मालवगौलरागस्य उत्पत्ति: जाता। तत: स: एव राग: हंसध्वनिरूपेण परिवृत्त:|

अहं विघ्नविनायक: अस्मि -01


सत्यलोके कमलासने उपविश्य आदिनं सृष्टिकरणात् ब्रह्मा श्रान्त: आसीत्। कल्पान्तकाल: यदा आसन्न: तदा निद्रासूचिका तन्द्रा तम् आवृणोत्। यदा यदा स: ज़ृम्भणम् अकरोत् तदा पर्वतेषु अग्नि: समुत्पन्न:| निद्राकारणत: यदा तस्य नेत्रे निमीलिते जाते तदा आकाशस्थै: प्रलयकालीनमेघै: मुलसधारया वर्षद्भि: जगत् जलेन आप्लावितम्। अत: सर्व जले निलीनं जातम्। सर्वासु दिक्षु अन्धकार: प्रसृत:|
एतस्मिन् प्रलयकाले ब्रह्मा निद्रां कृतवान्। प्रलयकाल: तस्य रात्रिसमय:। नूतनकल्पस्य आरम्भकाल: आसन्न:। यदा जगति प्रकाशस्य प्रसार: आरब्ध: तदा सरस्वतीदेवी वीणां गृहीत्वा भूपालरागस्य आलापनं कृतवती। एतेन ब्रह्मण: निद्रा अपगता जाता। ब्रह्मा पद्मासने उपविश्य  चतसृषु दिक्षु दृष्‍टिं प्रसारितवान्। अध: समग्रं जगत् जलमयं सत् कल्लोलितं दृष्टं तेन। तेषां तरङ्गांणां मध्ये एक: श्वेताकिरणपुञ्‍ज: तेन दृष्‍ट:| तरङ्गांणां मध्ये तरत् किञ्चन वटपत्रं, वटपत्रस्य उपरि शयान: कश्चन शिशु:, तेन शिशुना क्रियमाण: वामपादाङ्गुष्ठस्य लेहनं च तेन दृष्टम्।
ब्रह्मा नेत्रे निमील्य ध्यानं कृतवान्। यदा स: नेत्रे उन्मीलितवान् तदा एकं विचित्रं दृश्यं तेन दृष्टम्।
ब्रह्मा अवगतवान् यत् स: शिशु: न  अन्य:, अपि तु विराटस्वरूपि परब्रह्म एव इति। इदानीं तस्य शिशो: शिर: गरशिरसा समानं दृश्यते स्म। स: शिशु: लघ्व्या शुण्डया दक्षिणपादं गृहीत्वा मुखे स्थापयन् आसीत्।
शिशो: मुखं प्रसन्नम् आसीत्। चन्द्र: इव कान्त्या प्रकाशते स्म तत्। तस्य चत्वार: हस्ता आसन्। ब्रह्मा आश्चर्येण तम् एव शिशुं पश्यन् आसीत्। अकस्मात् स: शिशु: अदृश्यतां गत:| तस्मिन् प्रदेशे कश्चन मृद्राशि: दृष्टिगोचर: जात:|
गच्छता कालेन जलत: विशाल: भूभाग: उत्पन्न:| समुद्र: अपि निर्मित: अभवत्।
ब्रह्मा सृष्टे: आरम्भं कृत्वान्। आदौ नदीपर्वतादय: उत्पादनीया: इति सङ्कल्प्य ब्रह्मा कमण्डलुत: जलं स्वीकृत्य भूमौ पातितवान्। तत: वृक्ष-सस्य-खनिजादीनाम् उत्पत्तिं सङ्कल्प्य जलम् अभिमन्त्र्य भूमिं सिक्तवान्। तत: स: समुद्रे मत्स्यान्, भूमौ पशुपक्षिकृमि-कीटादीन् च सृष्टवान्। एतदनन्तरं मनुष्याणां सृष्‍टिं कर्तुम् इच्छन् स: कमण्डलुजलं हस्तेन स्वीकृत्य भूमौ पातितवान्।

यदा ब्रह्मा सष्‍टिक्रियायां मग्न: आसीत् तदा सरस्वती वीणावादननिरता आसीत्। तदवसरे अप्रयत्नेन अपस्वर: उत्पन्न:। एतत् श्रुत्वा आश्चर्यचकिता सरस्वती अध: दृष्‍टवती। पत्न्या: आश्चर्यस्य कारणं किम् इति न ज्ञातं ब्रह्मणा। सोऽपि कमलासनस्थ: एव अवनम्य अध: दृष्टवान्।

तत्र पर्वता: अधोमुखा: आसन्। तेषां शिखराणि भूमौ लग्नानि आसन्। मूलभागा: सूर्यकिरणप्रसारे अवरोधं जनयन्त: वर्धमाना: दृश्यन्ते स्म। नद्य: समुद्रात् निर्गत ऊर्ध्वमुखं वहनत्य: आसन्। वृक्षा: अपि अधोमुखा: आसन्। तेषां मूलानि आकाशं स्पृशन्ति स्म।

समुद्रस्य तरङ्गाणाम् उपरि मत्स्यादि जलचरा: दृश्यन्ते स्म। केचन क्षणे क्षणे वर्धमाना: आसन्। पुन: केचन पक्षिण: इव डयन्ते स्म। पशव: विकृताकारा दृश्यन्ते स्म। तेषु केषाञ्चित् शिर: न आसीत्। पुन: केषाञ्चित् पुच्छं। केचन पशव: एकपादवन्त: आसन्, पुन: केचन त्रिपादवन्त:| केषाञ्चित् नेत्रकर्णादय: न आसन्, पुन: केषाञ्चित् मुखम् एव न आसीत्। केषाञ्चित् मुखम् पृष्‍ठभागे आसीत्, पुन: केषाञ्चित् शिरसि पुच्छम् आसीत्। केषाञ्चित् ‍पक्षिणां पक्षौ न आस्तां, पुन: केषाञ्चित् पादौ। अत: ते पक्षिण: उड्डयने असमर्था: आसन्।

एतत् सर्वं दृष्ट्वा भीतिं प्राप्य ब्रह्मा मानवानां दिशि दृष्टिं प्रसारितवान्।

तत्रापि एषा एव कथा। केषाञ्चित् शिरोद्वयम् आसीत्। एकं शिर: पुरुषीयं चेत् अपरं महिलीयम्। काश्‍चित् ‍महिला: गजकारिका: ताडवृक्षाकारिका: च आसन्। केषाञ्चित् एक: पाद: त्रय: पादा: वा आसन्।

Friday 7 December 2012

अहं विघ्नविनायक: अस्मि -03




गजाननाकारं प्राप्तवती सा मूर्ति: वटपत्रे स्थिता सती ब्रह्माणम् अभयमुद्रया आशिषा अनुगृहीतवती। तां परित: शरत्कालीनचन्द्रकिरणा: इव काचित् अपूर्वा कान्ति: प्रसृता आसीत्।  ब्रह्मा अप्रयत्नेन करौ योजयित्वा अवदत् - ‘’हे महानुभाव! अपूर्वाकार: क: भवान्? भवान् क: इति बहुधा चिन्तनेन अपि मया न ज्ञातम्। कृपया स्वस्य रूपस्य परिचयकथनेन माम् अनुगृह्णातु” इति।
‘’वत्स! ब्रह्मदेव! सङ्कल्पेन सह विकल्प: अपि अनुविद्ध: भवति सदापि। स: एव उच्यते ‘विघ्न:’ इति। विघ्नान् निवार्य सङ्कल्पपूर्तिं कुर्वन अहं विघ्नेश्वर: अस्मि। विघ्नानां नेतृत्वं वहन्तं विकल्पम् अहं स्वस्य परशुना छिनद्मि। कलशेन सङ्केत्यमानं साफल्यं गमयामि सर्वाणि कार्याणि इत्यत: अहं विघ्नविनायक: अस्मि। पृथिव्यप्तेजोवाय्वाकाशरूपाणां पङ्चभूतानां गणस्य अधिपति: अस्मि इत्यत: अहं गणपति: अपि अस्मि। खाद्यपदार्थान् क्षेत्रादींन् च नाशयत: विघ्नकारकान् गजान् तीक्ष्णेन अङ्कुशेन निगृह्य पाशेन बध्नामि। अत: भवान् मां विघ्नेश्वरनाम्ना निर्देष्टुम् अर्हति’’ इति गम्भीरवाण्या अवदत् विघ्नेश्वर:|
तदा ब्रह्मा अवदत् - “हे विघ्नेश्वर! हे देव! मम सृष्‍टिकार्ये एतादृश: विघ्न: किमर्थम् उत्पन्न:? उत्तमसृष्‍टिं कर्तुं मया क: मार्ग: आश्रयणीय:? अहं किङ्कर्तव्यतामूढ: अस्मि। कृपया इतिकर्तव्यतां बोधयतु” इति।

‘’विघ्नस्य परिचय: भवत: भवतु इति उद्देशेन एव एतत् सर्वं प्रवृत्तम्। वटपत्रशायिबालगणपतिरूपेण अहं भवते दर्शनं दत्तवान् आसम्। तस्मिन् समये भवता मद्विषये न चिन्तितम् एव। मम विषये चिन्तनं नाम सम्भाव्यविघ्नस्य विषये अवधानदानरूपस्य ज्ञानस्य प्राप्ति:। अहं तस्यैव ज्ञानस्य रूपम्। आ ब्रह्मण: आसामान्यजन्तु कार्यारम्भत: पूर्वं कार्यसफलतायै अपेक्षितं ज्ञानं प्राप्नुयात् एव। गज: अग्निमपदस्थापनात् पूर्वं भूमिं परीक्षते। प्राणिषु हस्ती महाबलवान्। एवमेव ज्ञानक्षेत्रे बुद्धिबलं श्रेष्ठम्। हस्तिन: यादृशी मेधाशक्ति: तादृशी मेधाशक्ति: प्राप्तव्या इत्येतत् सङ्क़ेतयितुम् अहं गजानन: जातः अस्मि। यदा भवान् निद्रायां मग्नः आसीत् तदा सोमकासुरः नाम राक्षसः चतुरः अपि वेदान् अपहृत्य समुद्रतले गोपितवान् आसीत्। महाविष्णुः मत्स्यावतारं धृत्वा तं राक्षसं संहृतवान्, चतुरः वेदान् वटपत्रशायिने मह्यं दत्तवान् च। एतानि स्वीकरोतु भवान्। इतः परं निर्विघ्नतया सृष्टिकार्यं करोतु” इति उक्त्वा विघ्नेश्वरः ब्रह्मणे वेदान् समर्पितवान्।

Thursday 22 November 2012

कूपे सुवर्णस्य अङ्गुलीयकम् 2

 सर्वे जना: तत: निर्गता: | इदानीं बीरबल: एकाकी अतिष्ठत् | स: चतुसृषु दिक्षु दृष्टिं प्रसारितवान् | तेन अवलोकितं यत् किञ्चिद्दूरे कश्चन कुटीर: अस्ति , तत्पार्श्वे काचित् धेनु: वृक्षे बद्धा अस्ति इति | झटिति बीरबल: कुटीरस्य समीपं गत्वा उच्चै: अपृच्छत् - ‘‘ किम् अन्त: कोऽपि अस्ति ?’’ इति काचित् वृद्धा कुटीरात् बहि: आगत्य तत्र स्थितं बीरबलम् अपृच्छत् - ‘‘ पुत्र , क: भवान् ? भवते किम् आवश्यकम् ?’’ इति | ‘‘ मात: ! मया एकमुष्टिपरिमितं गोमयम् अपेक्ष्यते | तन्निमित्तं धनम् अपि दद्याम् ’’ इति वदन् बीरबल: स्वकोषात् धनं स्वीकर्तुम् उद्युक्त: जात: ‘‘ एतन्निमित्तं धनस्य आवश्यकता का पुत्र ? यावत् इष्यते तावत् भवान् स्वीकृत्य गच्छतु | आतप: अधिक: अस्ति ’’ इति वदन्ती वृद्धा अन्त: गतवती बीरबल: वामहस्तेन मुष्टिमितं गोमयं स्वीकृत्य कूपस्य समीपं गत्वा कूपस्य अन्त: दृष्टिं प्रसारितवान् | सुवर्णाङ्गुलीयकं तत्र प्रकाशमानम् आसीत् | अङ्गुलीयकं  लक्ष्यीकृत्य स: गोमयं क्षिप्तवान् | गोमयम् अङ्गुलीयकस्य उपरि पतितम् |  
तस्मात् अङ्गुलीयकं तिरोहितं जातम् | तत: बीरबल: शिलाखण्डं सूत्रेण सम्यक् बद्ध्‌वा कूपस्य अन्त: गोमयस्य उपरि अक्षिपत् | शिलाखण्ड: गोमये सम्यक् लग्न: | आत्मना कृतस्य कार्यस्य विषये सन्तोषम् अनुभवन् बीरबल: तत् सूत्रं कूपस्य पार्श्वे विद्यमाने सस्ये बद्धवान्‌ | तत: स: सैनिकौ उद्दिश्य - ‘‘ भवन्तौ एतस्य रक्षणं कुरुताम् | अहं सायङ्काले प्रत्यागमिष्यामि ’’ इति उक्त्वा तत: निर्गत: | महान् आतप: आसीत् | तथापि तेन सन्तोष: अनुभूत: , यत: एष: महान् आतप: मम योजनाया: सफलतायै एव भवेत् इति
सूर्यास्तानन्तरं घण्टात्मक: काल: अतीत: | तदा बीरबल: कूपस्य समीपम् आगच्छत् | सस्ये यत् सूत्रं बद्धम् आसीत् तत् निष्कास्य अत्यन्तं जागरूकतया स: तत् सूत्रं कूपात् बहि: स्वीकृतवान् | तदा सूत्रेण बद्ध: शिला-खण्ड: , तेन सह आतपात् शुष्कीभूतं गोमयं , तेनैव सह तस्य अन्त: विद्यमानं महाराजस्य सुर्वर्णस्य अङ्गुलीयकं च कूपात् बहि: आगतम् |
तत: बीरबल: शुष्कं गोमयं निष्कास्य अपश्यत् | तस्मिन् सुवर्णाङ्गुलीयकं सुरक्षितम् आसीत् | स: अङ्गुलीयकं स्वच्छीकृत्य स्वस्य वस्त्रे संस्थाप्य महाराजस्य समीपम् अगच्छत् | राजभवने अकबरेण सह अन्ये प्रमुखा: अपि आसन् |
‘‘ महाप्रभो , नमस्करोमि ’’ इति वदन् बीर-बल: अवनम्य स्थित: |
‘‘ किं भवता अङ्गुलीयकम् आनीतम् ?’’ - अकबर: अपृच्छत् |
‘‘ आं महाप्रभो , मया आनीतम् अस्ति अङ्गुलीयकम् ’’ इति वदन् बीरबल: महाराजाय अङ्गुलीयकम् अददात् |
‘‘ कथम् एतत् बहि: निष्कासितं भवता ?’’ इति अकबर: आश्चर्येण अपृच्छत् | बीरबल: सर्वं सविस्तरं विवृतवान् |
‘‘ निस्सन्देहं भवान् सर्वेषाम् अपेक्षया बुद्धिमान् चतुरश्च अस्ति ’’ इति वदन् अकबर: बीरबलाय धनयुक्तं स्यूतम् अददात् |
‘‘ भवादृश: दयालु: उदात्तगुणोपेत: महा-राज: अन्यत्र कुत्रापि न दृश्यते ’’ इति वदन् बीरबल: पुन: अकबरमहाराजं विनयेन नमस्कृतवान् |

कूपे सुवर्णस्य अङ्गुलीयकम् -1

तानि घर्मदिनानि| सूर्योदय: जात: आसीत्|  सूर्यरश्मीनां ताप: वर्धमान: आसीत्|  नद्य: सिकताभि: एव पूर्णा: आसन्| कूपा: शुष्का: जाता: आसन्| आतपस्य आधिक्यम् असहमाना: जना: गृहस्य अन्त: एव भवन्ति स्म इत्यत: मार्गेषु कोऽपि न दृश्यते स्म|
एकदा प्रात: चक्रवर्ती अकबर: नगर-सञ्चारार्थं प्रस्थितवान्| तेन सह बीरबल: अन्ये गण्या: च आसन्| किञ्चित् अटनानन्तरं अकबर: अवदत् - ‘‘प्रात: अस्मिन् समये एव सूर्यातप: उग्र: अस्ति| सर्वे अपि कूपा: शुष्का: जाता: सन्ति’’ इति| एवं वदता तेन पार्श्वे विद्यमान: कूप: दृष्ट:| ‘‘अस्मिन् कूपे जलम् अस्ति उत न इति पश्यामि’’ इति वदन् स: किञ्चित् अवनम्य कूपस्य अन्त: अपश्यत्| अन्ये अपि अवनम्य कूपस्य अन्त: दृष्टिं प्रसारितवन्त:|  ‘‘जलस्य बिन्दु: अपि नास्ति’’ इति चिन्तायुतेन स्वरेण अवदत् अकबर:|
‘‘यावत् वृष्टि: न भवेत् तावत् एषा दुरवस्था अनुवर्तेत एव | कूपे किञ्चन वस्तु क्षिप्त्वा पश्याम - तत् भूमिं स्पृशति उत न इति | जलं यदि स्यात् तर्हि भूमिस्पर्श: असम्भव:’’ इति वदन् बीरबल: एकं लघुं शिलाखण्डं स्वीकृत्य कूपे अक्षिपत् | शिला-खण्डस्य पतनशब्दात् ज्ञातं यत् तेन भूमि: स्पृष्टा इति |
‘‘एकेन शिलाखण्डेन सह द्वितीय: शिला-खण्ड: अपि क्षेपणीय: खलु’’ इति वदन् अकबर: स्वस्य अङ्गुलीत: स्वर्णाङ्गुलीयकं निष्कास्य कूपे अक्षिपत् | एतत् दृष्ट्वा बीरबल: आश्चर्येण स्तब्ध: जात:|
स: अवदत् - ‘‘एक: शिलाखण्ड: यदा क्षिप्यते तदा द्वितीय: शिला-खण्ड: क्षेपणीय: इति जानामि | परं सामान्य: शिलाखण्ड: यत् कार्यं कुर्यात् तत् कर्तुम् अमूल्यस्य सुवर्णखण्डस्य उपयोगस्य का आवश्यकता ?’’ इति |  झटिति स्वेन कृत: दोष: अकबरेण अव- गत: | स: ज्ञातवान् यत् त्वरमाणेन मया एष: दोष: कृत: इति | स: चिन्ताक्रान्त: जात: | तस्य मनसि विचार: आगत: - ‘कूपे कञ्चित् जनम् अवतार्य तत् अङ्गुलीयकं प्राप्तव्यम्’ इति | परम् अपरस्मिन् एव क्षणे तस्य मनसि कश्चन विचित्र: विचार: आगत:!
‘‘बीरबल ! कञ्चित् जनं कूपे अवतार्य अङ्गुलीयकं प्राप्तुं शक्येत | परन्तु ...’’ इति वदन् अकबर: मौनेन स्थितवान् |  ‘‘उच्यतां महाप्रभो !’’ - बीरबल: अन्ये च उक्तवन्त: |  ‘‘कूपे अवतरणम् अकृत्वा एव किं कोऽपि अङ्गुलीयकं बहि: आनेतुं शक्नुयात् ?’’ - अकबर: अपृच्छत् |  ‘‘एतत् असम्भवम्’’ इति कश्चित् वृद्ध: अवदत् |  ‘‘एवं तर्हि कूपे अनवतीर्य अङ्गुलीयकं कोऽपि बहि: स्वीकर्तंु न शक्नुयात् इति खलु भवताम् अभिप्राय: ?’’ इति अपृच्छत् अकबर:| ‘‘आं महाप्रभो ! एतत् सर्वथा असम्भवम् एव’’ इति कश्चन अन्य: प्रमुख: अवदत् |
 ‘‘बीरबल, भवत: अभिप्राय: क: ?’’ इति बीरबलं पश्यन् अपृच्छत् अकबर: |  ‘‘अस्मिन् एव विषये अहं चिन्तयन् अस्मि महाप्रभो !’’ इति वदन् बीरबल: स्वस्य उष्णीषं निष्कास्य शिर: कण्डूयमान: अतिष्ठत् |  ‘‘शिरस: कण्डूयनमात्रेण किं समस्या परिहृता भवेत् ?’’ - कश्चन प्रमुख: उपहास-मिश्रितेन स्वरेण अपृच्छत् |
‘‘आं, मम विषये तु एतत् अस्ति सत्यम् | परं भवतां विषये एतत् सत्यं न स्यात्’’ - बीरबल: गम्भीरेण स्वरेण अवदत् |  ‘‘भवत: विषये एव एवं किमर्थं भवति ?’’ इति अन्य: अपृच्छत् | ‘‘यत: मयि बुद्धि: अस्ति, भवत्सु नास्ति | कोऽपि उपाय: न स्फुरित: इत्यत: अहं कण्डूय-मान: अस्मि | ज्ञातं खलु ?’’ इति अवदत् बीरबल: | तस्य वचनं श्रुत्वा सर्वे हसितवन्त: |  ‘‘मया उक्तं खलु ? शिरस: कण्डूयनेन उपाय: स्फुरति इति | इदानीं मया ज्ञातं - कथम् एतत् अङ्गुलीयकं बहि: स्वीकरणीयम् इति’’ इति उत्साहयुतेन स्वरेण अवदत् बीरबल: |
  अकबर: सोत्कण्ठम् अपृच्छत् - ‘‘उच्यताम् | कथं तत् निष्कासयितुं शक्येत ?’’ इति |  ‘‘तन्निमित्तं कश्चन समय: अपेक्षित: एव महाप्रभो ! एतत् कार्यं सायङ्कालाभ्यन्तरे सिद्धं भवेत् इति चिन्तयामि अहम् | तावत् अहं मम योजनां गोपयितुम् इच्छामि | कम् अपि वक्तुं न इच्छामि’’ इति अवदत् बीरबल: |
‘‘भवता वञ्चना न क्रियेत इत्यत्र क: विश्वास: ?’’ इति अपृच्छत् कश्चित् |  ‘‘वञ्चनाकरणं मम स्वभावविरुद्धम् अस्ति | कूपात् अङ्गुलीयकस्य निष्कासनार्थं मया समीचीन: उपाय: चिन्तित: अस्ति | एवं स्थिते मया किमर्थं वञ्चनामार्ग: आश्रीयेत ?’’ इति अवदत् बीरबल: |
  ‘‘ भवतु | महाप्रभो ! अहं निवेदयामि यत् अत्र परिवीक्षणार्थं द्वयो: सैनिकयो: नियोजनं वरम् इति | यत: कस्मिन्नपि जने पूर्ण: विश्वास: न करणीय: ’’ इति आग्रह-पूर्वकम् अवदत् कश्चन प्रमुख: ‘‘ बीरबले मयि पूर्ण: विश्वास: अस्ति एव | तथापि भवत: सूचनाम् अहम् अङ्गीकरोमि ’’ इति अवदत् अकबर: तत: गमनात् पूर्वं स: उभौ सैनिकौ आहूय अवदत् - ‘‘ भवन्तौ अत्रैव तिष्ठेताम् | कोऽपि जन: कूपं यथा न अवतरेत् तथा भवद्भ्यां द्रष्टव्यम् ’’ इति |

Saturday 10 November 2012

बुद्धिमान्‌ बालः

बुद्धिमान्‌ बालः 

कश्चन द्विजः सकलेषु शास्त्रेषु प्रवीणः आसीत्‌ । काशीं जिगमिषु सः छात्रैः सह ग्रामात्‌ निर्जगाम । एकस्मिन्‌ दिने सूर्ये अस्तंगते न कोपि ग्रामः तस्य दृष्टिपथमगात्‌ । परन्तु वने गाः चारयन्तं स्फुरद्रूपिणं बालकं ददर्श, पप्रच्छ च बालं तव ग्रामः कि यद्दूरे वर्तते इति सोब्रूत तात, मां पश्य चार्यमाणाः गाः पश्य, इमां अटवी पश्य, अतीतां सन्ध्यां, अन्धकारमायान्तं पश्य, विचारिते तव उत्तरं सुव्यक्तं भवति ननु ? ग्रामः यदि अदूरे न अस्यां भीकरवेलायां कथमहं एकाकी अभविष्यम्‌? मम पितरः कथं वा निश्चिन्ताः भवेयुः ? इति । विद्वान्‌ सः बालक वचः शुश्राव । तस्य तार्कि कीं धियं चाजानात्‌ । कर्तव्यं च निश्चित्य तेन सह तस्य गृहं प्राप । रात्रौ तस्य पितरं संबोध्य भाग्यशालिन्‌, तव पुत्रः अतीव बुद्धिमान्‌ । गाः चारयितुं नार्हति । मां काशीं अनुगच्छतु एनं सर्वशास्त्रज्ञं क रोमि इत्यवोचत्‌ । पितरौ सशिष्यस्य विदुषः अपेक्षां विज्ञाय बालं तेन सह प्रास्थापयताम्‌ । गते कस्मिंश्चित्‌ काले बालः पण्डितश्रेष्ठो भूत्वा ग्रामे पित्रोः तृप्तिमावहन्‌ चिरं अवसत्‌ ।

Thursday 25 October 2012

जयश्री’

 तत्रगतवती। मनोहरं नारायणरूपं दृष्ट्वा लक्ष्मीः अनुरागदृष्टया तम् अपश्यत्। नारायणरूपधारिणी पार्वती अपि लक्ष्म्याः परमसुन्दरं रूपं दृष्ट्वा हृतहृदया जाता। तयोः दृष्ट्योः योगात् सरोवरे एकं स्वर्णकमलम् उत्पन्नम्। कमलनालस्य अग्रे एका कलिका अपि आसीत्। लक्ष्मीः नारायणरूपिणीं पार्वतीम् दृढम् आलिङ्गितवती। 
तदा पार्वती उच्चैः हसन्ती उक्तवती– “अहं न नारायणः , अपितु पार्वती अस्मि” इति।
एतावत् उक्त्वा निजरूपेण स्थित्वासा पुनः उक्तवती – “पूर्वं विष्णुः मोहिनीरूपं प्राप्य शिवं मायाजाले पातितवान् आसीत्। तस्य प्रतीकाररूपेण मया अद्य एवं कृतम्” इति।
सुवर्णकमलस्य  मध्ये एका सुन्दरी बालिका अपि आसीत्। तां दृष्ट्वा लक्ष्मीः पार्वती च आनन्द तुन्दिले जाते। ते तां वात्सल्येन उन्नीतवत्यौ।
तदा विघ्नेश्वरः तत्र आगत्य अवदत्– “पार्वती जयस्वरूपिणी।लक्ष्मीः च सम्पत्स्वरूपिणी।उभयोः अंशेन जाता एषा ‘जयश्री’ इति नाम प्राप्नोतु। एतस्याः भावी पतिः अपि शिवकेशवयोः अंशेन जातः अस्ति’’ इति।
एतावत् उक्त्वा सः वायुदेवम् आदिष्टवान् यत् कमलसहिताम् एतां बालिकां कावेरीनद्यां प्रवाह्य आगच्छतु इति। वायुदेवः तां बालिकां  कावेर्यां प्रवाहितवान्।
एतांबालिकां नद्यां दृष्ट्वा दक्षिणदेशस्य चक्रवर्ती महता सन्तोषेण स्वगृहं नीतवान्।
यदा तस्याः नामकरणोत्सवः करणीयम् इति निश्चितं तदा आकाशवाणी काचित् श्रुता – “एतस्याःबालिकायाः नाम जयश्रीः इति भवतु’’ इति। जयश्रीः शुक्लपक्षस्य चन्द्रः इव प्रवृद्धा। यदा सा प्राप्त वयस्का जाता तदा तस्याः असदृशं सौन्दर्यं त्रिषु अपि लोकेषु प्रसिद्धं जातम्। तस्याःसाहसम् अपि लोकविख्यातं जातम्। सा दिनस्य अधिक कालं प्राकृतिक परिसरे , तन्नाम अरण्यादिषु सञ्चरति स्म।
हरिहरयोः अंशेन जातः स्वामी कदाचित्विघ्नेश्व रकुमारस्वामिनोः मेलनार्थं कैलासम् आगतवान्।विघ्नेश्वरः कुमारस्वामी च वार्तालापसमये कदाचित् उक्तवन्तौ – “लक्ष्मीपार्वत्योः अंशात् मानसरोवरे जाता जयश्रीःएव स्वामिनः भावि पत्नी’’इति।
तस्याःविषये अधिकं विवरणं प्राप्तव्यम् इति स्वामिनः मनसि प्रबला इच्छा जाता। तथापि सः आत्मनियन्त्रणं कृत्वा मौनेन स्थितवान्।
कैलासे कानिचन दिनानि स्थित्वा यदासः प्रस्थितवान् तदा विघ्नेश्वरः तम् अवदत् – “भवान् आवयोः अपेक्षया अपि वयसा ज्येष्ठः। भवतः ब्रह्मचारित्वं न शोभते।अत शीघ्रातिशीघ्रं भवान्विवाहे मतिं करोतु’’ इति।
एतदनन्तरं कुमारस्वामी विघ्नेश्वरः च आदरपूर्वकं तं प्रेषितवन्तौ।स्वामी स्वनिवासं प्रति प्रस्थितवान्।
एकदा स्वामी अरण्ये विनोदविहारं कुर्वन् आसीत्। तदा केचन बाणाः चतसृषु दिक्षु आगत्य तम् अवरुद्धवन्तः। एतस्मात् क्रुद्धः सः तां दिशं दृष्टवान् ,
तत्र दर्शनेन तस्य कोपः क्षणाभ्यन्तरे विलयं गतः। यतः धनुर्बाणसहिता जयश्रीः तत्र मन्दहासपूर्वकं स्थिता आसीत्। तस्याः दृष्टिः स्वामिनः हृदये लग्ना। ततः स्वामी अदृश्यः जातः।
विघ्नेश्वरः जयश्रियः स्वप्ने प्रत्यक्षीभूय स्वामिनः विषयम् उक्तवान् आसीत्। तं स्वामिनम् अन्विष्यन्ती एव सा अरण्यम् आगतवती आसीत्।
एतदनन्तरं नारदमुनेः आदेशस्य अनुगुणं चक्रवर्ती जयश्रियाः स्वयंवरस्य व्यवस्थां कृतवान्। इन्द्रादयः देवाः वेषपरिवर्तनं कृत्वा राजवेषेण तत्र उपस्थिताःआसन्। किन्तु स्वामी सामान्य शबरयुवकरूपेण धनुर्बाणादीन् धृत्वा केनचिन्कृष्णवर्णीयेन शुनकेन सह तत्र गतवान्।
राजानः शबरयुवकस्य तस्य शुनकस्य च उपहासं कृतवन्तः। राज्ञां पंङ्क्तौ उपवेशनाय तस्मै अवकाशः न दत्तः। एतस्मात् क्रुद्धः स्वामी सिंहद्वार समीपं गत्वा शुनकस्य उपरि उपविश्य सकृत् वीरगर्जनं कृतवान्।तत्समनन्तरम् एव शुनकः सिंहरूपेण परिवृत्तः जातः।
तदा जयश्रीः स्वामिनम् अभिज्ञायतस्य कण्ठे मालाम् अर्पितवती।स्वामी तां सिंहस्य उपरि उपवेश्य ततः प्रस्थितः। तदा क्रुद्धाः राजानः तं ग्रहीतुम् उद्युक्ताः। स्वामी धैर्येण तान् सम्मुखीकृतवान्।
स्वामिनःबाणप्रहारान् प्राप्य देवाःअपि भीताः। ते स्वस्य वास्तविकरूपेण तत्र तिष्ठन्तः स्वस्य दिव्यास्त्राणि प्रयोक्तुम् उद्युक्ताः जाताः। इन्द्रस्य वज्रायुधम् अपि अकिञ्चित्करं जातम्। अन्ते स्वामी अपि स्वस्य नैजरूपेण तत्र स्थितवान्।तं दृष्ट्वा सर्वे देवाः करौ योजयित्वा उक्तवन्तः – “देव ! शरणं गताः स्मः वयम्’’ इति।
एतदनन्तरं स्वामि - जयश्रियोः विवाहः देवानां सम्मुखे महता वैभवेन सम्पन्नः। सर्वे वधूवरौ आशीर्वादेन अनुगृह्य स्ववसतिं प्रति गताः। त्रेतायुगे आर्यावर्ते कोसल - केकय - वसुमित्रनामकाः त्रयः राजानः महत्या मैत्र्या जीवन्त्ति स्म।
कोसलस्य कौसल्या नामिका पुत्री आसीत्।एवमेव केकयस्य कैकेयी नामिका , वसुमित्रस्य सुमित्रा नामिका च पुत्री आस्ताम्। कदाचित् त्रयाणाम् अपि राज्ञां मनसि युगपत् एव विचारः आगतः यत् अयोध्याधिपतये दशरथाय स्वपुत्री दातव्या इति।
दशरथःतेषां निर्णयं सहर्षम् अङ्गीकृतवान्। एतदनन्तरं त्रयः अपि राजानः जैमिनि मुनिद्वारा पुत्रीणां विवाहस्य मुहूर्तं निश्चितवन्तः।
जैमिनि मुनिः अवदत् – “मया तादृशः मुहूर्तः निश्चितः अस्ति यत् तस्मिन् मुहूर्ते विघ्नेश्वर साक्षितया तिसृणां कन्यकानां विवाहः दशरथेन सह भविष्यति। किन्तु विवाहात् पूर्वम् एताः तिस्रः अपि राक्षसपीडाम् अनुभवितुम् अर्हन्ति। अतः एतासां रक्षणाय विशेषावधानदानं वरम्’’ इति।
तदनन्तरं त्रयः अपि राजानः सम्भूय समालोच्य ताः कन्यकाः महत्यां पेटिकायां सुरक्षिततया स्थापितवन्तः।
नारदः रावणासुर समीपं गत्वा उक्तवान्– “हे लङ्केश्वर ! दशरथस्य विवाहः अचिरात् सम्पन्नः भविष्यति। तस्य पुत्रः एव भवतः संहारं करिष्यति इति स्मर्यते खलु भवता’’ इति।
एतत् श्रुत्वा क्रुद्धः रावणः ताः राजकुमारीः अपहर्तुं महोदर नामकं राक्षसं प्रेषितवान्। महोदर: ज्ञातवान् यत् ताः कन्यकाः महापेटिकायां स्थापिताः सन्ति इति। सः तां पेटिकाम् एव निगीर्णवान्।यदा सः आकाशमार्गेण प्रतिगच्छन् आसीत् तदा तस्य उदरे महती वेदना उत्पन्ना। तदा सः तां पेटिकाम् उद्वान्तवान्।पेटिका समुद्रे पतिता सती तरङ्गैः नीता।
तस्मिन् काले दशरथः महतीं नौकाम् आरुह्य अयोध्यां प्रत्यागच्छन् आसीत्। तस्य प्रत्यागमने कथमपि विलम्बः जातः आसीत्। निश्चित मुहूर्तात् पूर्वम् अहम् अयोध्यां प्राप्तुं शक्नुयाम् उत न इति सः नितरां चिंन्ताकुलः आसीत्।
एतदवसरे एव तरङ्गैः नीयमाना महापेटिका तेन दृष्टा। पेटिकानौकयोः घट्टनं जातम्। तस्मात् पेटिकायाःआवरणम् अपगतम्। तत्र तेन तिस्रः राजकुमार्यः दृष्टाः। दशरथः रज्जुसाहाय्येन पेटिकाम् आकृष्य ताः नौकां प्रति आनायितवान्। तासां दर्शनेनतेन ज्ञातं यत् याः परिणेतव्याःआसन् ताः एव एताः इति।
तदा एव जैमिनि मुनिना निश्चितःमुहूर्तः सम्प्राप्तः।विघ्नेश्वरः तत्र प्रत्यक्षः जातः। तस्य सन्निधौ दशरथराजकुमारीणां विवाहः सम्पन्नः। विवाहानन्तरं विघ्नेश्वरः अदृश्यतां गतः।दशरथः तिसृभिः पत्नीभिः सह अयोध्याम् आगतवान्।
मासाःगताः। दशरथस्य चत्वारः पुत्राःजाताः। ज्येष्ठः पुत्रः श्रीरामचन्द्रः कैकेयी मातुः अपेक्षायाः अनुगुणं पत्न्या सीतया , अनुजेन लक्ष्मणेन च सह वनावासार्थं गतवान्। वने वसन्तीं सीतां रावणः अपहृतवान्। रामः लङ्काम् आक्रम्य रावणं संहृतवान्।ततः सीतया सह सः पुष्पकविमानम् आरुह्य लङ्कातः प्रस्थितवान्।सः सेतुयुक्ते समुद्रतटे शिवस्य सम्पूजनं कर्तुम् इच्छति स्म। अतः सः सर्वैः सह रामेश्वरं गतवान्।
शिवलिंङ्गस्य प्रतिष्ठापनार्थं रामचन्द्रः हनूमन्तं कैलासं प्रति प्रेषितवान्। हनूमान् मनोवेगेन गच्छन् कैलासं प्राप्तवान्।तत्र स्थितेषु बृहत् लिङ्गम् उत्पाट्य नेतुं सः प्रयत्नं कृतवान्। किन्तु साफल्यं न प्राप्तम्। सः तत्रत्यं लघुतमं लिङ्गम् अपि कम्पयितुं न शक्तः।
तावता कश्चन बालकः तत्र उपस्थाय अवदत् – “कः भवान् ? दर्शनात् भासते यत् भवान् हनूमान् स्यात् इति। किन्तु भवतः सामर्थ्यस्य दर्शनात् भासते यत् भवान् हनूमान् न स्यात् इति। वस्तुतः कः भवान् ?” इति।
‘‘ अहम् एव हनूमान्। शिवलिङ्गस्य आनयनाय श्रीरामः माम् अत्र प्रेषितवान्। माम् एवं पृच्छन् भवान् कः ?” इति अपृच्छत् हनूमान्।

अत्रत्यानि शिवलिंङ्गानि कोऽपि यथा न नयेत् तथा रक्षणाय शिवेन नियुक्तः अस्मि अहम्। हनूमान् पञ्चमुखी इति मया श्रुतम्।किन्तु भवतः पञ्च मुखानि न दृष्यन्ते खलु ?’’ इति अवदत् बालकः।
तदा हनूमान् गरुड - वराह - सिंह - अश्व मुखानि अपि धरन् पञ्चमुखित्वेन आकाशम् अपि अभिव्याप्य तिष्ठन् मन्दहासपूर्वकं तं बालकं अवदत् – “विघ्नेश्वर ! विघ्नविनायक ! मया स्वस्य पञ्चमुखित्वं दर्शितम्। इदानीं भवता अपि स्वस्य पञ्चमुखित्वं दर्शनीयम् एव’’ इति।

एतत् श्रुत्वा विघ्नेश्वरः स्वस्य विश्वरूपं दर्शितवान्। हनूमान् पञ्चमुखिनं विघ्नेश्वरं प्रणम्य अवदत -“ विघ्नेश्वर ! बालकरूपेण भवान् मत्समीपं यदा आगतः तदा एव मया अवगतं यत् भवान्विघ्नेश्वरः एव इति। शिवलिङ्गस्य नयनं भवान् एव निरोद्धुम् अर्हति , न अन्यः। कृपया मह्यम् एकं शिवलिङ्गं ददातु’’ इति।

तदा विघ्नेश्वरः हसन् – “आञ्जनेय ! भवतः पञ्चमुखिरूपं द्रष्टव्यम् इति उद्देशेन मया एवं कृतम्। भवान् शिवस्य अंशेन उत्पन्नः अस्ति। एवं स्थिते शिवलिङ्गनयनेको वा भवन्तः निरोद्धुं समर्थः ? तथापि भवान् मां प्रार्थितवान् इत्यतः विशिष्टं शिवलिङ्गं भवते दास्यामि’’ इति उक्त्वा महत् ज्योतिर्लिङ्गं तस्मै दत्तवान्।

हनूमान्शिवलिङ्गं प्राप्य आनन्देन प्रतिगतवान्। किन्तु तावता रामेण सङ्कल्पितः मुहूर्तः आसन्नः आसीत्। अतः सीतादेवीवालुकाभिः शिवलिङ्गं निर्माय प्रतिष्ठापितवती आसीत्। रामचन्द्रः जलेन तत् लिङ्गम् अभिषिच्य पूजाम् आरब्धवान् आसीत्। तावता आकाशमार्गेण आगतः हनूमान् तत्र उपस्थितः जातः।

तत्र तेन रामेण क्रियमाणा सैकतलिंङ्गपूजा दृष्टा। तस्मात् नितरां क्रुद्धः सः पुच्छेन तत् सैकतलिङ्गं प्रताड्य पातयितुं प्रयत्नं कृतवान्। तथापि तत्लिङ्गं तु अक्षतम् एव आसीत्। तेन नितरां क्रुद्धः हनूमान् पुच्छेन आवरय्य बलात् लिङ्गं आकृष्टवान्। तेन पुच्छस्यै वेदना जाता। लिंङ्गं तु अकम्पितम् एव अतिष्ठत्।

तदा श्रीरामः हनूमन्तं सान्त्वयन् अवदत् – “आञ्जनेय ! भवान् सर्वज्ञः। एतत् लिङ्गं सैकतम् एव चेदपि तत्र शिवांशः तु अस्ति एव खलु ? शिवस्य सैकतत्वकल्पनं केन वा शक्यम् ? भवता आनीतं लिङ्गम् अपि अत्र स्थापयतु। तस्यापि पूजा भवतुनाम’’ इति।

एतत्श्रुत्वा शान्तभावं प्राप्तवान् आञ्जनेयः आत्मना आनीतं शिवलिङ्गं रामस्य हस्ते अर्पितवान , सैकतलिंङ्गं भक्त्या प्रणतवान् च।

श्रीरामः सीतया सह उपविश्य तत् भक्त्या पूजितवान्। पूजां समाप्य सर्वैः सह पुष्पकविमानम् आरुह्य अयोध्यां प्रति प्रस्थितवान् सः। 

Thursday 18 October 2012

महात्मा कबीर:

 स र्योदयनिमित्तम्‌   अस्ति   घण्टात्मक:   काल: । किन्तु एतावता एव प्रसिद्ध: वैष्णवगुरु: रामानन्द: वाराणस्यां प्रवहन्त्यां गङ्गायां स्नात्वा स्वस्य आश्रमं प्रतिगच्छन्‌ अस्ति । यद्यपि मार्गे सोपानानि स्पष्टतया न दृश्यन्ते, तथापि अभ्यासबलात्‌ स: विशेष-प्रयासं विना एव अग्रे गच्छन्‌ आसीत्‌ ।  ‘‘हे राम ! राम !’’ इति सकृत्‌ उच्चै: उक्तं तेन । यत: सोपाने सुप्तस्य कस्यचित्‌ उपरि स्वस्य पाद: स्थापित: आसीत्‌ तेन ।  ‘‘अनुगृहीतोऽहम्‌ । कृतदीक्षोऽहम्‌’’ आनन्दातिरेकात्‌ उद्गतं युवकस्य ध्वनिं श्रुत्वा गुरु: अविलम्बेन एव अवगतवान्‌ यत्‌ अयं क: इति । स: पूर्वम्‌ अपि रामानन्दस्य समीपम्‌ आगत्य - ‘मां कृपया शिष्यत्वेन स्वीकुर्वन्तु भवन्त:’ इति बहुधा प्रार्थितवान्‌ आसीत्‌ ।

किन्तु गुरु: शिष्यत्वेन तस्य स्वीकारं निवारितवान्‌ आसीत्‌ । यत: तस्य युवकस्य वंश: क: इति केनापि न ज्ञायते स्म । स: युवक: अपि तत्‌ न जानाति स्म ।
कौचित्‌ धीवरौ यवनदम्पती तं पालितवन्तौ आस्ताम्‌ । किन्तु स: जन्मना हिन्दु: एव इति जना: वदन्ति स्म । स: समुदायद्वये अपि उत्तमं सम्बन्धं रक्षितवान्‌ आसीत्‌ । सर्वे अपि तं प्रीत्या पश्यन्ति स्म ।

 एष: एव युवक: अग्रिमे काले ‘महात्मा कबीर:’ इति लोके प्रसिद्ध: जात: । तस्य असामान्यत्वं दृष्ट्वा गुरु: नितरां सन्तुष्ट: । सत्त्वेन अग्रे गतं तं दृष्ट्वा गुरु: महान्तम्‌ अभिमानं वहति स्म ।   कबीरस्य जनन-मरणादिविषये अधिकं विवरणं न ज्ञायते । प्राय: स: 1440 तमे वर्षे जात: । 1598 तमे वर्षे दिवङ्गत: स्यात्‌ इति श्रूयते । तथापि बहव: विश्र्वसन्ति यत्‌ स: शताधिकानि वर्षाणि जीवितवान्‌ स्यात्‌ इति ।

 स: आजीवनम्‌ अन्धविश्र्वासस्य, विविध-मतेषु अन्तर्भूतानाम्‌ अर्थहीनानाम्‌ आचारादीनां च निर्मूलनाय प्रयत्नम्‌ अकरोत्‌ । हिन्दु-यवन-समुदाययो: ऐकमत्यस्य प्रखरसमर्थक: आसीत्‌ स: । यत: स: जानाति स्म यत्‌ सर्वेषु अपि स्थित: देव: एक: एव, स: बाह्याडम्बरात्‌ न, अपि तु आन्तरिकभक्त्या पावित्र्येण च प्रसन्न: भवति इति ।
कदाचित्‌ कश्र्चन यवनपण्डित: तेन सह वादविवादार्थम्‌ आगत: ।

कबीरस्य गृहस्य स्तम्भे बद्धं सूकरं दृष्ट्वा स: कोपेन उक्तवान्‌ - ‘‘किम्‌ एतत्‌ ! एष: मलिन: जीवी गृहस्य प्रवेशद्वारे एव बद्ध: अस्ति भवता ?’’ इति ।
‘‘मित्र ! एष: मलिन: पशु: मम गृहस्य बहिर्भागे अस्ति, न तु अन्त: । भवान्‌ सकृत्‌ स्वस्य अन्तर्भागं परि-शीलयतु तावत्‌ । कतिविधा: मलिनांशा: तत्र सन्ति इति किं भवता ज्ञायते ? कोप:, द्वेष:, असूया, लोभ: इत्यादय: बहव: मलिनांशा: सन्ति भवत: हृदये मनसि च’’ इति  अवदत्‌ कबीर:।

 कदाचित्‌ कबीर: मघरनामके ग्रामे गच्छन्‌ आसीत्‌ । तत्र स: महता कष्टेन चङ्क्रमणं कुर्वन्‌ वाराणसीं गच्छन्तं कञ्चित्‌ वृद्धम्‌ अपश्यत्‌ । कबीर: करुणया तं पश्यन्‌ अपृच्छत्‌ - ‘‘एतावता कष्टेन वाराणसी किमर्थं वा  गन्तव्या भवता ?’’ इति । तत्‌ श्रुत्वा स: वृद्ध: कथञ्चित्‌ कष्टेन अवदत्‌ - ‘‘वाराणस्यां यदि मरणं भवेत्‌ तर्हि अहं साक्षात्‌ स्वर्गम्‌ एव प्राप्स्यामि । मघरग्रामे यदि मम मरणं भवेत्‌ तर्हि तु नरक: एव प्राप्येत’’ इति ।

 ‘‘किम्‌ एतत्‌ सत्यम्‌ ? तर्हि वाराणस्यां मृत: गर्दभ: अपि किं स्वर्गं प्राप्नुयात्‌ ? तथा चेत्‌ अहम्‌ अस्मिन्‌ मघरग्रामे एव मरिष्यामि’’ इति अवदत्‌ कबीर: ।
एतस्य वचनस्य अनुगुणं स: मघरग्रामे एव न्यवसत्‌ । एवं स: स्वस्य कृतिद्वारा एव जीवनस्य पाठान्‌ पाठयति स्म । स्वर्गस्य नरकस्य वा प्राप्ति: मरणस्थलं न अवलम्बते इति तस्य चिन्तनम्‌ आसीत्‌ ।

 कबीर: मघरग्रामे एव दिवङ्गत: । तस्य शिष्येषु हिन्दव: यवना: च आसन्‌ । हिन्दव: इष्टवन्त: यत्‌ शवस्य दहनं करणीयम्‌ इति । यवना: निखननम्‌ इष्टवन्त: । एतद्विषये तत्र महान्‌ विवाद: प्रवृत्त: । अन्ते यदा शववस्त्रम्‌ अपसारितं तदा तत्र पुष्पमात्राणि दृष्टानि । पुष्पाणि द्विधा विभज्य समुदायद्वयस्य जनै: स्वीकृतानि । हिन्दुभि: तेषां दहनसंस्कार: कृत: । यवनै: भूमौ निखाय तदुपरि स्मारकं निर्मितम्‌ ।

 

जगत: अतिसुन्दरी महिला

‘अत्र अस्ति लघ्वी बालकथा, याम् अहं सर्वदा बहून् बालान् वक्तुम् इच्छामि’ इति लिखितम् आसीत् डा हरीन्द्रनाथचट्टोपाध्यायवर्येण यदा स्वस्य प्रियतमां कथां प्रेषयितुं चन्दमामया स: प्रार्थित: आसीत् २० वर्षेभ्य: पूर्वम् | सोदरी सरोजिनीनायडु इव एव प्रसिद्धिं गत: हरीन्द्रनाथ: अपि रङ्गभूमिकलावित्, चित्रकार:, उत्तम: वाग्मी च आसीत् | औपचारिकशिक्षणात् वञ्चितस्य अपि एतस्य विद्यावारिधिपदव्यर्थं कार्यं कर्तुं केम्ब्रिज्‌विश्वविद्यालयेन अनुमति: दत्ता आसीत् | तेन बहूनि पुस्तकानि लिखितानि | तेषु अन्यतमम् अस्ति ‘लैफ् अण्ड् मैसेल्फ्’ | १९७३ तमे वर्षे स: पद्मभूषणप्रशस्त्या पुरस्कृत: जात: | अद्यतनीयानां वर्धमानानां बालानां पुरत: श्रेष्ठस्य तस्य लेखकस्य इमां कथां प्रस्तोतुम् इच्छाम: वयम् |

नी लाकाशस्य च्छायायां दृश्यते प्रशान्त:        कश्चन कृषकग्राम: | ग्रामं परित: प्रसृता हरिद्वर्णीया भूमि: नितराम् आह्लादकरी |  प्रकृतिरेषा सौन्दर्यखनी एव | परं क्षेत्रेषु परिश्रमसाध्यं कार्यं कुर्वतां कृषकाणां दृष्ट्या एतत् सौन्दर्यं तदा एव अर्थपूर्णं भवेत्, यदा क्षेत्राणि फलसमृद्धानि भवेयु: | प्रियबाला: ! कदापि न भाव्यतां यत् फलसमृद्धे: हेतु: वृष्टिमात्रम् इति | कृषकाणाम् अनवरत-परिश्रमद्योतका: स्वेदबिन्दव: कदापि न विस्मर्तव्या: | समृद्धस्य फलोदयस्य निमित्तं पुरस्कारार्हा: सन्ति एते कृषका: |
आस्तां तावत् एष: विषय: | अहं काञ्चित् कथां वक्तुम् उत्सुक: अस्मि | अहं विश्वसिमि यत् सर्व: अपि बाल: ताम् आनन्देन स्मरेत् सर्वदा इति | एकस्मिन् सायङ्काले कृषकाणां श्रमपूर्णं दिनम् इव स्वस्य परिश्रमपूर्णं दिनं समाप्य सूर्य: अस्तं गच्छन् आसीत् | सूर्य: अपि कृषक: इत्येव निर्देष्टुं शक्य: | यत: सुविशाले आकाशे स: विरलतरं तारारूपिणं फलोदयम् आनयति स्वस्य एकस्य एव परिश्रमेण ! आं, स: सूर्य: अस्तं गच्छन् आसीत् | सर्वेऽपि कृषकपुरुषा: महिला: च सम्भूय कृतस्य कार्यस्य फलरूपेण प्राप्तानि धान्यानि सङ्‌गृह्य गृहं प्रति गमनाय उद्युक्ता: आसन् | तै: सह  बहव: बाला: अपि आसन्, ये च मातु: हस्तं गृहीत्वा आनन्देन गायन्त: गच्छन्ति स्म|

परं तेषु कश्चन लघु: बाल: कस्यचन पतङ्गस्य ग्रहणे एव पूर्णतया निरत: आसीत् | दीर्घपक्षयुता: ते पतङ्गा: विविधवर्णोपेता: आसन् | श्वेतकृष्णवर्णयुता: केचन, श्वेतकेसर-वर्णीया: केचन, अन्ये च केचन आसन् श्वेत-रक्तवर्णयुता: | अहो, कीदृशी अप्ाूर्वा दैव-सृष्टि: एषा !! पुष्पम् अपि पतङ्ग: इव | परं न डयते तत् |
कृषका: स्वकुटीरदिशि प्रस्थितवन्त: | क्षेत्रत: पञ्चषक्रोशमिते दूरे आसन् तेषां कुटीरा: | पद्भां सुदूरगमनं कृषकाणां दिन-चर्याया: अङ्गम् एव आसीत् | तेषां पादाघातेन विना मार्गा: अपि विचलितचित्ता: भवन्ति इव | पतङ्गग्रहणे दत्तमनस्क: स: लघु: बाल: आदौ किमपि न लक्षितवान् एव | बहु-कालानन्तरं स: अवगतवान् यत् अहम् एकाकी बहु दूरम् आगत: अस्मि, मम माता अन्येन मार्गेण निर्गत्य एतावता गृहं प्राप्तवती स्यात् इति |
 सपदि एव स: आतङ्केन - ‘‘अम्ब ! अम्ब !’’ इति आक्रन्दनम् आरब्धवान् |  तावता सूर्य: पूर्णतया अस्तङ्गत: आसीत् | सर्वत्र अन्धकारप्रसार: आरब्ध: आसीत् |
‘अम्ब ! अम्ब !’ इति शब्देन मार्ग: प्रतिध्वनित: | परन्तु स: अस्ति निर्जन: नि:शब्द: च प्रदेश: | इदानीं तत्र श्रूयते स्म बालस्य रोदनस्वर: एक: एव | सौभाग्यवशात् तेन मार्गेण आगच्छन् कश्चन कृष्णवर्णीय: कृषक: बालस्य रोदनम् अशृणोत् | स: बालम् उपसर्प्य वात्सल्याति-शयेन अपृच्छत् - ‘‘वत्स ! किमर्थं रोदिति भवान् ?’’ इति | ‘‘अम्बा आवश्यकी’’ - इति रुदन् एव अवदत् बाल: | ‘‘भवत: माता कीदृशी अस्ति ?’’ - कृषक: अपृच्छत् | ‘‘सा अस्ति सुन्दरी’’ - बाल: अवदत् | ‘‘वत्स ! अलं चिन्तया| माता भवता  प्राप्स्यते एव’’ इति अवदत् स: कृष्णवर्णीय: कृषक: | तावता काचित् सुन्दरी महिला तत्र दृष्टा |
‘‘एषा किं भवत: माता ? एषा अस्ति सुन्दरी’’ इति अवदत् कृषक: | ‘‘नैव ! मम माता जगति एव अतिसुन्दरी अस्ति’’ - बाल: अवदत् | अचिरात् अन्या काचित् महिला मार्गे दृष्टा | कृषक: अपृच्छत् - ‘‘किम् एषा भवत: माता स्यात् ?’’ इति | बाल: उच्चै: अवदत् - ‘‘नैव | एषा मम माता नैव ! मम माता तु जगति एव अतिसुन्दरी अस्ति’’ इति | मार्गे बह्व्य: महिला: दृष्टा: | सर्वा: अपि अतीव सुन्दर्य: एव आसन् | परन्तु बाल: अस्वस्थचित्त: खिन्न: उद्विग्न: च जात: | पुन: मातरं द्रष्टुं शक्यते उत न इति चिन्ता आरब्धा आसीत् तस्य मनसि |
स्वसमीपम् आगच्छन्तीं काञ्चित् महिलां दृष्ट्वा बाल: आनन्देन उत्प्लुत्य अधावत् | नृत्यन् इव स: उच्चै: अवदत् - ‘‘एषा एव मम अम्बा ! मम अम्बा आगता एव | आगता एव’’ इति | स: कृष्णवर्णीय: कृषक: उच्चै: अहसत् | तत् श्रुत्वा स्वर्गीया: आश्चर्येण अपश्यन् - भूमौ किम् एतत् प्रवर्तमानम् अस्ति इति| बालस्य अम्बा सा महिला आसीत् अत्यन्तं साधारणरूपवती कृषकमहिला | तस्या: नेत्रम् एकं लुप्तम् आसीत् अपि | घनातपे कार्यकरणात् तस्या: मुखं नितरां निस्तेजस्कं कृष्णवर्णीयं च जातम् आसीत् |
‘‘भवत: माता किम् एषा एव !! हे, भगवन् ! जगत: अतिसुन्दरी महिला किम् एषा एव ?’’ इति कृषक: उच्चै: हसन् अपृच्छत् | ‘‘आम् ! सत्यम् | एषा एव अस्ति जगति अतिसुन्दरी महिला | एषा एव मम अम्बा’’ इति अत्यन्तम् आत्मविश्वास-पूर्वकम् अवदत् स: बाल: |  बाल्यस्य सन्तसहज: सुमधुर: पुष्पसुगन्ध: आसीत् तस्य वचनेषु |

Wednesday 10 October 2012

प्राचीन भारतीय वैद्यानां शारीरक अस्थिविज्ञानम्------


शरीरेषु अस्थीनि------दन्तनखैस्सह षष्ठ्युत्तर शतत्रयम्। शतत्रयमिति धन्वन्तरिः।

तत्र शाखास्थीनि-----------विंशत्युत्तरशतम्।
अन्तराद्यस्थीनि-------सप्तदशोत्तरशतम्।
ग्रीवोर्ध्वास्थीनि------ त्रिषष्ठिः।
शाखास्थीनि यथा------एकैकस्यामङ्गुळ्याम्------त्रीणि त्रीणि।
एकपादाङ्गुळीषु-------------पञ्चदश।
पादतले-------------------पञ्चास्थिशलाकाः
तदाधारभूतमेकम् अस्थि।
कूर्चे द्वे। पार्ष्णौ एकम्। जङ्घयोः द्वे।
जानुनि एकम्। ऊरौ त्रीणि।
एवमेकस्मिन् सक्थिनि त्रिंशत्। एवमितरे सक्थिनि।
बाह्वोश्च त्रिंशत्त्रिंशत्।
अन्तरादिगतानि यथा----पार्श्वे पार्श्वे षट्त्रिंशत्। शिश्ने भगे वा
एकम्। पायावेकम्।नितम्बयोरेकैकम्। त्रिके एकम्। वक्षस्यष्टौ।पृष्ठे
त्रिंशत्। उक्थकसंज्ञे द्वौ।
ग्रीवोर्ध्वगतानि यथा-----ग्रीवायां नव। कण्ठनाड्यां
चत्वारि।हन्वोरेकैकम्। दन्तेषु द्वात्रिंशत्।
नासायां त्रीणि। तालुन्येकैकम्। गण्डयोरेकैकम्। कर्णयोरेकैकम्। शिरसि षट्।
सामान्यतोऽस्थीनि पञ्चविधानि---वलयानि,कपालानि,रुचकाः,तरुणानि,नलकानि चेति।
अस्थिमर्माण्यष्टौ-------शङ्खौ,कटीकतरुणौ,नितम्बौ,अंसफलके
चेति।अविकृतमस्थि शरीरानुग्राहकम्भवति।
अस्थिसंधयस्तु मनुष्यशरीरे दशोत्तरश्तद्वयम्। अस्थिसंघाताः
चतुर्दश।अस्थिभङ्गो रोगविशेषः।
वृद्धंतु तद्द्व्यस्थ्यधिदन्तान् जनयति।क्षीणन्त्वसितोदं केशनखादिशतनं च करोति।
अस्थिक्षयजातान् रोगान् क्षीर,घृत संयुक्तैः तिक्तवस्तुभिः साधयेत्।
अस्थि शरीरधातुषु पञ्चमो
धातुः।प्रत्यङ्गविशेषात्मकः।तत्पर्यायाः---कीकस,शल्य(कुल्य),कर्कर,सार,भारद्वाज,मेदोज,मेदस्तेजस्,मज्जकृत्,मांसलिप्त,श्वदयित,देहधारकः।
अस्थिनिग्रहो भृङ्गरीटः।अस्थिभुक् शुनकः।अस्थिमाली शिवः। अस्थिस्नेहो
मज्जा।अस्थिसम्बन्धकः कङ्गुः।
वैद्यशास्त्रे तन्निरूपणं यथा----अग्निना पक्वं वायुना शोषितं मेदोऽस्थि
भवति।तच्च सारतया
शरीराधारभूतम् वृक्षस्य सार इव।
अभिवाद्य,
ऐएन्नेस्साचार्यः।

जटायुः

जटायुः वनितापुत्रस्य सूर्यसारथेः अरुणस्य पुत्रः । एषः पक्षिराजः गृध्रजातीयः । अस्य माता श्येनी| शेन्याः कनीयान् पुत्र एषः ।सम्पाती अस्य ज्येष्ठः सहोदरः । भ्रातरावेतौ अतीव बलशालिनावास्ताम् । एकदा उभावपि सॊदरौ आत्मनोः वॆगबलं परीक्षितुमिच्छन्तौ अत्युपरि गगने डयमानावास्ताम् । यदा जटायुः तीव्रॆण सूर्यातपेन सन्तप्तः अभवत्, तदा सम्पातिः तस्य उपरि स्वयं डयमानः स्वपक्षाच्छादनेन अनुजं ररक्ष । तथापि भास्करकरज्वालाभिर्दग्धगात्रः सन् निश्शक्तः जटायुः दण्डकारण्येऽपतत् । सम्पातिरपि दग्धपक्षतिः सन् द्क्षिणसमुद्रतीरे पपात । तदा तत्रैव तपश्चरन् निशाकरनामा तापसः एनमवलोक्य करुणयॊपचचार । ततः कदापि सम्पातेः जटायुषा मॆलनं नाभवत् । जटायुरपि तत्र दण्डकारण्ये कतिपयैरहॊभिः वॆदनामुक्तशरीरः सन् क्वचन पर्वतगुहायामुवास । एकदा वनवासिना श्रीरामेण सङ्गतः जटायुः, तेन पृष्टः स्ववृत्तान्तं तस्मै निवेदयन्, अहं तव पितुः दशरथस्य बाल्यमित्रम् इत्यपि प्रोवाच । तच्छुत्वा सन्तुष्टो रामः स्वस्य वनवासवार्तां श्रावयित्वा पंचवटीपरिसररक्षणार्थं तं नियॊजयामास । ततः रावणः यदा सीतापहरणं कृतवान् तदा जटायुः रावणेन सह युद्धं कृत्वा, रावणेन कृत्तपक्षतिः सन् भूमावपतत् । सीतामन्विषतो रामलक्ष्मणयोराग्मनं प्रतीक्षमाणः, रामागमनपर्यन्तमपि प्राणान् सन्धार्य ततः रामाय रावणकृतसीतापहरणॊदन्तं विनिवॆद्य मृतवान् । रामोऽपि यथाविधि तस्यान्तिमसंस्कारं विधाय कृतकृत्यॊ बभूव । जटायोः कर्णिकारः,शतगामी, सारसः,रज्जुबालः,भेरुण्डश्चेति पञ्च पुत्राः ।

कैकेयीप्रलापः दशरथस्य सान्त्वनम्

कैकेयी केकयदेशस्य अश्वपतिमहाराजस्य पुत्री। दशरथस्य प्रिया पत्नी आसीत् । कौसल्यायाः पुत्रे रामे अत्यन्तं प्रीतिमती एषा दास्याः मंथरायाः दुर्बोधनेन रामस्य वनवासे कारणीभूता अभवत् । पूर्वं तया दशरथद्वारा वरद्वययं प्राप्तम् आसीत्। सा कथा एवम् अस्ति ।

तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।

कैकेयी रामायणकथायां बहु मुख्यपात्रं वहति | तस्याः इच्छानुसारेण एव रामस्य वनाभिगमनम् भवति। केकयराजस्य पुत्री कैकेयी महाराजस्य दशरथस्य तृतीया तथा बहुप्रियतमा पत्नी । सा वीरनारी आसीत् । एकदा  इंद्रस्य साहायार्थं दशरथः शम्बरेन सह युद्धं करोति । तत्सन्दर्भे यदा दशरथः बहु विचलितः भवति तदा तस्य सारथिरूपेण उपस्थिता कैकेयी अधीरा न भवति। वीरनारी कैकेयी दशरथं युद्धभूमितः दूरं नीत्वा तस्य शुश्रूषां करोति । तदनन्तरं प्रतिफलरूपेण दशरथमहाराजः ’भवत्या अपेक्षितं ददामि’ इति उक्तवान् भवति । तदा कैकेयी ’सूक्तसमये वदामि’ इति उक्तवती भवति। तस्य प्रयोजनं सा रामस्य यौवराज्याभिषेकसन्दर्भे करोति । ’रामं वनं प्रेषयतु’ इति दशरथम् उक्त्वा रामस्य दण्डकाराण्यवासं कारयति। कैकेयी दुष्टा स्त्रीः न । सा अपि रामं बहु प्रीणयति स्म । परन्तु यदा रामस्य यौवराज्याभिषेकः आयोजितः भवति तदा मंथरा नामिकया सेविकया उत्तेजिता भूत्वा तथा व्यवहरति। स्वत्रस्य अधिकारः भवतु इति लोभेन तथा राजभवने कौसल्यायाः अपेक्षया ज्येष्ठस्थानं प्राप्तं भवतु इति उद्देशेन ’स्वपुत्रस्य भरतस्य यौवराज्याभिषेकं तथा रामस्य वनाभिगमनं च अपेक्षते। दशरथः वचनबद्धः सन् तस्याः अनुरोधम् अङ्गीकृत्य वनं गन्तुं रामम् आदिशति । पितृवाक्यपरिपालनार्थं रामः वनं गच्छति। तदनन्तरं कैकय्याः ज्ञानोदयः भवति । यतः भरतः तस्याः स्वार्थकार्येण क्रुद्धः दुःखितः च भवति। अनन्तरं सा स्वदोषम् अङ्गीकरोति पश्चात्तापम् अनुभवति च। किन्त् तावति काले हानिः जाता आसीत् । रामः वनं गतः आसीत् , दशरथः अपि पुत्रशोकेन मृतः आसीत्।

मंजरी देवी

राजा भानुप्रतापः आसीत् उदयगिरिनगर्याः कुशलः शासकः। भयाद् एव जना सन्मार्गे चलन्ति इति आसीत् तस्य विचारः।अतः लघ्वपराधे अपि सः गुरुदण्डं प्रददत्। मृत्युदण्डे च नासीत् तस्य आपत्तिः। सामान्यरुपेण राज्ये प्रशान्ति आसीत् परन्तु भयकारणात् एव।
मंजरी देवी आसीत् भानुप्रतापस्य पुत्री। स्त्रीत्वे अपि क्षत्रियोचितविद्यायाम् सा आसीत् पारदर्शिनी। एकदा राजा अस्वस्थः अभवत्। स मंजरीम् आहूय तस्योपरि शासनभारं अर्पितवान्। अमात्यभैरवस्य परामर्शसहायेन मंजरीदेवी सुव्यवस्थितरुपेण राज्यं परिचालितवती। स्वल्पसमयेनैव सा शासनकार्ये पारंगता अभवत् । पुत्र्याः योग्यतां अपश्यन् राजा महान्तम् आनन्दम् अनुभवति स्म। सुखेन स मृत्युं प्राप्तवान्। मंजरीदेवी अतीव दुःखिता जाता। तां सान्त्वनां प्रदाय महामन्त्री भैरवः अवदत् “अस्यां विषादपूर्णपरिस्थित्याम् एव धैर्यस्य प्रयोजनीयता विद्यते। धैर्य्यं विना किमपि प्राप्तुं न शक
्यते। तव दिवंगतः पिता अपि दुःखितः भविष्यति। “अमात्यस्य सुपरामर्शेन मंजरीदेवी शोकात् उत्थाय पुनः शासनविषये मनोनिवेशम् अकुर्वत्।
एकदा व्यापारसम्बन्धीचर्चां कर्तुम् अमात्यः भैरवः पार्श्वराज्यं गतवान्। मंजरीदेवी अपि मनोविनोदाय मृगयाम् अगच्छत्। तदा आखेटरता सा स्वजनात् दुरम् आगतवती। परिश्रान्ता सन् मंजरीदेवी सरोवरं निकषा वृक्षच्छायायाम् उपविष्टा । तस्य वृक्षस्य पृष्ठतः आसीत् एकः युवकः। स मंजरीदेवीम् दृष्ट्वा मोहितः अभवत्। बहुक्षणपश्चात् सैनिकानां पदध्वनिं श्रुत्वा प्रत्यावर्तनं कृतवान्।
आसीत् असौ युवकः एकः चित्रकारः। तस्य नामः आसीत् मुकुन्दः। चित्रणकार्य्यस्य उपादानान् संग्रहणार्थं तेन वनं गतमासीत्। तत्र एव सः मंजरीम् अपश्यत्। ग्रामे प्रत्यावर्तनस्य पश्चादपि सः मंजरीं विस्मर्तुम् असमर्थः अभवत् । स मंजर्याः चित्रणं कर्तुम् ऐच्छत् । मुकुन्दः अवगतः आसीत् यत् राज्ञ्याः दर्शनस्य अनुमतिं स कदापि प्राप्तुं न शक्यते । अतः एकदा निशायां राज्ञ्याः कक्षे प्रविश्य बहुक्षणपर्यन्तं ताम् अपश्यत् । परन्तु प्रत्यावर्तनसमये सैनिकाः तं गुप्तचरं मन्यन् धृतवान्तः। अनुमतिं विना प्रवेशस्य अपराधात् मुकुन्दः मृत्युदण्डं अलभत् । तदा मुकुन्दः मंजरीदेवीं प्रति अनुरोधं कृतवान् यत्- “अहं एकः चित्रकारः । मृगयायाम् अहम् प्रथमवारं त्वां दृष्टवान् । ततः एव मम मनसि तव प्रतिकृतिरचनायाः इच्छा अस्ति । मरणात् प्राक् एतां इच्छां पूर्णां कर्तुम् इच्छामि अहम् । “ सर्वं श्रुत्वा राज्ञी मुकुन्दम् एकसप्ताहस्य समयं प्रददत् । सा अवदत् “सप्ताहकालपश्चात् मृत्युदण्डं अवश्यं पालनीयम् । “ मुकुन्दः स्वीकृतवान्।
अन्तिमदिवसे चित्रणकार्यः समाप्तः जातः । मंजरीदेवी अतुलनीयं स्वचित्रम् अपश्यन् विमोहिता अभवत् । सा तत्क्षणात् सैनिकान् आहूय आदेशम् अददत् “मृत्युदण्डः सद्य एव निरोधव्यः । उपस्थापयथ मुकुन्दं मम सन्मुखम्।“
शूले प्रदानस्य पूर्वमुहुर्ते एव प्रहरी राज्ञ्याः आदेशं श्रावितवान्। मुकुन्दः राजसभायाम् आनीतः । अमात्यः भैरवः अपि तत्र उपस्थितः आसीत् । सर्वं ज्ञात्वा स अवदत् “मृत्युदण्डः अतीव भयंकरः । अनेन उपकारस्य अपेक्षा अपकारः अधिकः भवति। प्राणहरणस्य अधिकारः कस्यापि नास्ति,असौ सर्वथा वर्जनीयः ।
“तव वाक्यम् सार्वतोरुपेण शुद्धम् । अद्यतः उदयगिरिनगरे न कोऽपि मृत्युदण्डः दातव्यः। सर्वे जनाः सहर्षं ताम् अभिनन्दितवन्तः।

Saturday 6 October 2012

दशानन:

इक्ष्वाकुवंशे रघु: नाम राजा जात: | रघु: पराक्रमी यशस्वी च आसीत् इत्यत: तदीय: वंश: ‘रघुवंश:’ इत्येव ख्यात: जात: | एतस्मिन्नेव वंशे विष्णु: राज्ञ: दशरथस्य पुत्रत्वेन जन्म प्राप्य राम इति नाम लब्धवान् | 
हिरण्यकशिपुं हिरण्याक्षं च विष्णु: नरसिंहावतारसमये मारितवान् आसीत् | अनन्तरजन्मनि तौ रावणकुम्भकर्णत्वेन जन्म प्राप्तवन्तौ आस्ताम् | ताभ्यां पुनरपि लोकस्य पीडा आरब्धा | देवयक्षगन्धर्वादिभ्य: मरणं यथा न प्राप्येत तथा वरं प्राप्तवान् आसीत् रावण: | तस्य विश्वास: आसीत् यत् मानव: मम केशं कम्पयितुम् अपि नार्हति इति | मम मृत्युभयं नास्तीति चिन्तयन् स: अहङ्कारी भूत्वा जनान् विविधै: प्रकारै: पीडयितुम् उद्युक्त: जात: |
कुम्भकर्णस्य शरीरं सुविशालम् आसीत् | षट् मासान् यावत् निद्रां, पुन: षट् मासान् यावत् जागरणं च वरत्वेन प्राप्तवान् आसीत् स: | रावण: लङ्कात: कुबेरम् अपसार्य तदीयं पुष्पकविमानं वशीकृत्य लङ्कायाम् एव वसन् वैभवोपेतं जीवनं यापयति स्म | राक्षसान् सङ्घटय्य स: अन्यान् अपि लोकान् जितवान् आसीत् | एतस्मात् तदीय: अहङ्कार: प्रवृद्ध: | रावणस्य दश शिरांसि आसन् | अत: स: ‘दशानन:’ इत्यपि निर्दिश्यते स्म |
कदाचित् स्वस्य विंशते: भुजानां बलस्य कारणत: गर्वं प्राप्तवान् स: कैलासं वशीकर्तुं प्रयासम् अकरोत् | तदा भगवान् शिव: पादाङ्गुष्ठेन तं नोदितवान् | तदा शिलाया: अध: गत: स: उच्चै: रवं कृतवान् | तत: एव ‘रावण:’ इति नाम जातं तस्य | शिवस्य क्रोधस्य अपनयनाय रावण: घोरं तप: कृत्वा स्वस्य शिरांसि एकैकश: कर्तयित्वा अर्पितवान् | तस्मात् शिव: प्रसन्न: जात: | तत: आरभ्य रावण: महाशिवभक्त: जात: |
रावण: महावीर: पराक्रमी च यथा तथैव महादुष्ट: अपि आसीत् | परनार्यपहरणं पौरुष-द्योतकं भावयति स्म स: | परनारी: अपहृत्य कारागारे स्थापनं तस्य प्रवृत्ति: आसीत् | अत: एव तेन कश्चन शाप: प्राप्त: आसीत् यत् यदि परनारीं बलात् अनुभोक्तुं प्रयत्न: क्रियते तर्हि शिरांसि भग्नानि भविष्यन्ति इति |
मयस्य पुत्री मन्दोदरी तस्य पत्नी | सा पत्यु: हितकाम्यया पतिं रावणं सन्मार्गं स्मारयति स्म | भ्राता विभीषण: अपि रावणं पापकर्मभ्य: निवारयितुं प्रयासं करोति स्म | किन्तु रावण: तु तान् धिक्कुर्वन् दुष्टताम् आचरन् एव भवति स्म | विन्ध्याचलस्य दक्षिणभागपर्यन्तं राक्षसानां राज्यं प्रसृतम् आसीत् | आर्यावर्ते प्रचलत्सु यज्ञेषु विघ्नम् उत्पादयन्त: राक्षसा: ऋषिमुनीन् मारयन्त: आश्रमवासिनां, निर्दोषजनानां च पीडनात् महान्तम् आनन्दम् अनुभवन्ति स्म |
तेषु एव दिनेषु कुशध्वज: नाम राजर्षि: वेदपाठद्वारा काञ्चित् पुत्रीं प्राप्तवान् | तस्या: नाम वेदवती इति जातम् | सा विष्णुं पतिरूपेण प्राप्तुम् इच्छति स्म | अत: सा घोरं तप: आचरितवती | रावण: तां प्राप्तुम् इच्छति स्म | अत: सा वेदवतीम् अवदत् - ‘‘अहं विष्णो: अपि श्रेष्ठ: | अत: मम परिणयम् अङ्गीकृत्य लङ्कां प्रति आगच्छतु’’ इति |एतत् निराकुर्वती वेदवती रावणम् अप-मानकराणि वचनानि अवदत् | तदा रावण: क्रुुद्ध: सन् तां बलात्कारेण आकृष्य नेतुं प्रयासम् अकरोत् | एतस्मात् दु:खतप्ता रोषाविष्टा च वेदवती रावणं शप्तवती - ‘‘अये दुष्ट ! भवता मम शरीरस्य स्पर्शं कुर्वता अपावित्र्यं कल्पितम् | अत: अहम् एतत् शरीरं त्यजामि इदानीम् एव | किन्तु स्मरतु - अग्रिमे जन्मनि लङ्कायाम् एव जन्म प्राप्य अहं भवत: नाशस्य कारणं भविष्यामि’’ इति | एतावत् उक्त्वा सा योगबलेन अग्निं प्रज्वलय्य तेन अग्निना ज्वलिता सती भस्मीभूता जाता |
राक्षसानाम् अत्याचार: दिने दिने प्रवृद्ध: | जना: प्रतिदिनं भगवन्तं प्रार्थयन्ते स्म - ‘त्रायस्व भगवन्, त्रायस्व’ इति | जगत: कल्याणाय अवतारं प्राप्तुं सुसमय: सम्प्राप्त: अस्ति इति विष्णु: अचिन्तयत् | अत: स: मानवरूपेण जन्म प्राप्नोत् | देवाश्च वानररूपेण जन्म प्राप्तवन्त: |

परशुरामावतार:

जमदग्नि: मृत: इव भूमौ अपतत् | रेणुका-   देवी पत्यु: शरीरस्य उपरि पतित्वा रोदनम् आरब्धवती | तस्मिन् एव समये परशुराम: आश्रमात् प्रतिनिवृत्त: | प्रवृत्तं सर्वं श्रुत्वा नितरां क्रुद्ध: स: माहिष्मतीं प्रति प्रस्थित: |  अत्रान्तरे भृगुमहर्षि: जमदग्ने: आश्रमं प्रति आगतवान् | प्रवृत्तं समग्रं ज्ञा स: योग-बलात् जमदग्निम् उज्जीवितवान् | 

माहिष्मतीनगरे सैनिका: धेनुं ताडयन्त: आसन्, यत: सा तेषाम् इच्छाया: अनुगुणं वस्तूनि यच्छन्ती न आसीत् | तस्मिन् एव समये परशुराम: तत्र उपस्थित: | तस्य दर्शन-मात्रात् भीता: सैनिका: तत: पलायितवन्त: | परशुराम: प्रीत्या धेनुं स्पृशन् अवदत् यत् भवती निर्भयतया आश्रमं प्रतिगच्छतु इति | धेनु: आश्रमं प्रति अधावत् | तत: परशुराम: प्रासादस्य समीपं गत्वा उच्चस्वरेण अवदत् - ‘‘अयि ! दुष्ट ! राजा प्रजानां पालनं कुर्यात् | यदि स: कर्तव्यच्युत: भवति तर्हि तेन दण्ड: अवश्यम् अनु-भोक्तव्य: | भवान् प्रासादात् बहि: आगत्य पापस्य फलं प्राप्नोतु’’ इति |

तस्य घोरं रूपं दृष्ट्वा द्वारपालका: पलायन-सूत्रं पठितवन्त: | ये द्वित्रा: धैर्येण स्थितवन्त: ते पर शुरामस्य परशो: प्रहारं प्राप्य यमलोकं गता: | परशुराम: कालरुद्र: इव गर्जन् कार्तवीर्यार्जुनं निन्दन् अवदत् - ‘‘अये पापिन् ! क्वास्ति भवान् ? भवत: पापघट: पूर्ण: अस्ति | यस्य शासने गो-सज्जन-ऋषिमुनय: पीडिता: भवन्ति स: हन्तव्य: एव’’ इति | कार्तवीर्यार्जुन: चिन्तितवान् आसीत् यत्  परशुराम: कश्चन साधारण: मुनिकुमार: स्यात् इति |
किन्तु यदा तस्य पराक्रमादिकं ज्ञातं तदा स: सहस्रेण हस्तै: आयुधानि प्रयुक्तवान् | उभयो: अपि घोरं युद्धं प्रवृत्तम् | परशुराम: कार्तवीर्यार्जुनस्य सर्वाणि अस्त्र-शस्त्राणि खण्डितवान् | तदीयान् सहस्रं हस्तान् अपि निर्दयं छिन्नवान् | तेन कार्तवीर्यार्जुन: हतवीर्य: सन् भूमौ अपतत् | तदा तेन स्मृतं यत् अहं चक्रपुरुष: अस्मि, शापकारणत: एतत् जन्म प्राप्तम् अस्ति मया इति | तेन परशुरामस्य विष्णुस्वरूपम् अपि अवगतम् | तत: स: सुदर्शनचक्रे विलीन: जात: |
परशुराम: आश्रमं प्रत्यागत: | तत्र पिता सजीवं दृष्ट: तेन | नितरां सन्तुष्ट: स: पितरं कार्तवीर्यार्जुनस्य मरणवार्तां निवेदितवान् | एतां वार्तां श्रुत्वा जमदग्निमहर्षि: अवदत् - ‘‘भवता यत् कृतं तत् सर्वथा अनुचितम् एव | एतस्य प्रायश्चित्तरूपेण तप: आचरणीयं भवता’’ इति |  ‘‘तात ! य: स्वकर्तव्यं विस्मृत्य पापाचरणे उद्युक्त: भवति तस्य दण्डनाय सर्वोऽपि प्रवृत्त: भवितुम् अर्हति एव | अत: मया यत् कृतं तत् अनुचितं तु न | तथापि भवता आदिष्टम् इत्यत: तप: आचरिष्यामि, न तु प्रायश्चित्त-रूपेण’’ इति उक्त्वा परशुराम: तपसे अरण्यम् उद्दिश्य गतवान् |
कार्तवीर्यार्जुनस्य सहस्रं पुत्रा: हैहयवंशीयान् क्षत्रियान् मेलयित्वा जमदग्ने: आश्रमं प्रति गतवन्त: | तस्मिन् समये महर्षि: जमदग्नि: समाधिस्थ: आसीत् | सैनिका: तस्य शिर: कर्तयित्वा दूरे क्षिप्तवन्त: | रेणुकादेवी स्वस्य रक्षणाय परशुरामम् एकविंशतिवारम् आहूत-वती | पत्यु: शरीरस्य उपरि पतित्वा विलपनं कृतवती च | जमदग्ने: शिर: लुठत् गत्वा शिलयो: मध्ये अपतत् | क्षत्रिया: आश्रमं दग्धवन्त: | एतेन पत्यु: शरीरस्य उपरि पतिता रेणुकादेवी अपि दग्धा जाता | अरण्ये तपसि विलीनस्य परशुरामस्य तपस: भङ्ग: अकस्मात् जात: | तस्य कर्णे मातु: ध्वनि: एकविंशतिवारं प्रतिध्वनित: |
एष: कश्चन अशुभसङ्केत: इति चिन्तयन् परशुराम: तप: परित्यज्य आश्रमं प्रत्यागत: | तस्मिन् समये आश्रम: ज्वलति स्म | तदीयौ मातापितरौ दग्धौ जातौ आस्ताम् | हैहय-वंशीया: क्षत्रिया: सर्वान् आश्रमवासिन:, समीपस्थान् ग्रामीणान् च लुण्ठयन्त: आसन् | एतत् दृष्टवत: परशुरामस्य नेत्राभ्याम अग्निज्वाला निर्गता |
 स: शिवं ध्यायन् परशुं हस्तेन गृहीत्वा सर्वान् क्षत्रियान् कण्टकसस्यानि इव नाशितवान् | तत: स: शिलयो: मध्ये पतितं पितु: शिर: उन्नीय उरसा आलिङ्ग्य अवदत् - ‘‘मम हृदये स्थिताया: क्रोधज्वालाया: कारणत: नेत्रयो: अश्रूणि सर्वथा शुष्काणि जातानि सन्ति | अहं क्षत्रियाणां रक्तेन भवत: तर्पणं विधास्यामि, तस्यैव रक्तस्य कुण्डे भवत: शिर: मज्जयित्वा अन्त्येष्टिं करिष्यामि’’ इति |
तत: उन्नतां शिलाम् आरुह्य परशुम् उन्नीय गर्जन् स: एकविंशतिवारं प्रतिज्ञां कृतवान् - ‘‘अहम् एतेन परशुना पृथिवीस्थान् सर्वान् क्षत्रियान् नाशयिष्यामि’’ इति |
तस्य भयङ्कर: ध्वनि: दिशासु प्रतिध्वनित: जात: | तां भीषणप्रतिज्ञां श्रुत्वा ब्रह्मादिदेवा: ऋषिमहर्षयश्च तत्समीपम् आगत्य - ‘भवान् शान्तो भवतु’ इति निवेदितवन्त: |

महर्षि: भृगु: अवदत् - ‘‘भगवान् स्वयमेव दुष्टानां दण्डनं शिष्टानां रक्षणं च करिष्यति | दण्डनकार्यम् ऋषिवंशीयानां न’’ इति | तदा परशुराम: अवदत् - ‘‘भगवान् आकाशात् अवतीर्य कार्यं न करिष्यति | स: भगवान् अस्मादृशान् कार्ये प्रेरयन् कार्यं साधयिष्यति | यदा भूलोके पापकृत्यानि वर्धन्ते, तदा भगवान् मानवेषु कस्मिंश्चित् स्वशक्तिम् आवाहयति, पापिनां दण्डनं कारयिष्यति च | इदानीं भगवान् मद्द्वारा एतादृशं कार्यं कारयन् अस्ति’’ इति | तत: स: हिमालयस्य कैलासशिखरं प्रति गतवान् शिवस्य तोषणाय |
तस्य तपस्यया शिव: सन्तुष्ट: जात: | परशुराम: तम् अवदत् - ‘‘शिवस्य अनुज्ञां विना तृणम् अपि न चलति इति श्रूयते | भवान् तु लयपुरुष: | मम प्रतिज्ञा अपि ज्ञायते भवता | तां प्रतिज्ञां पूरयितुं यत् बलम् आवश्यकं तत् मह्यं ददातु कृपया’’ इति | शिव: तस्मै विविधानि अस्त्राणि शस्त्राणि च दत्त्वा एकं दिव्यास्त्रम् अपि यच्छन् अवदत् - ‘‘एतत् लोके भार्गवास्त्रनाम्ना प्रसिद्धिं गमिष्यति | भवान् विशिष्टेन केनचित् कारणेन मानवरूपेण जन्म प्राप्तवान् अवतारपुरुष: अस्ति | भवत: कार्ये कोऽपि विघ्न: न भविष्यति’’ इति | एतदनन्तरं परशुराम: गोलोके कृष्णरूपेण वसत: विष्णो: समीपं गतवान् | कृष्ण: तस्मै कवचं महाशक्तिमत् दिव्यं धनु: च दत्त्वा अवदत् यत् रामावतारसमये मया एतत् प्रति-स्वीकरिष्यते इति |
एवं देवानां द्वारा दिव्यास्त्राणि प्राप्तवान् परशुराम: क्षत्रियसंहारम् आरब्धवान् | ये राज्ञां दुष्टशासनेन प्रपीडिता: आसन् ते तस्य साहाय्यं कृतवन्त: | कार्तवीर्यार्जुनस्य पुत्रा:, सर्वे हैहयवंशीया: च नगरं परित्यज्य इतस्तत: धावितवन्त: | परशुराम: आग्नेयास्त्रेण माहिष्मतीनगरं ज्वालितवान् | एकविंशतिं दिनानि तत् नगरं ज्वलत् आसीत् | एवं हैहयराजानां राजधानी भस्मसात् जाता |
कार्तवीर्यस्य सहस्रं पुत्रा: अन्ये हैहय-वंशीया: च सम्भूय परशुरामं सम्मुखीकृत-वन्त: | किन्तु परशुराम: बलिपशून् इव सर्वान् संहृतवान् | तेषां शिरस: कर्तनात् प्राप्तेन रक्तेन पञ्च कुण्डान् निर्माय तेषु पितु: शिर: मज्जित-वान् | एवं स: पितु: तर्पणं विधाय तदीयम् अग्निसंस्कारं निर्वर्तितवान् | यत्र परशुरामेण पञ्च कुण्डानि निर्मितानि तत् स्थानं स्यमन्तपञ्चकम् इति ख्यातं जातम् | अग्रे तदेव क्षेत्रं कुरुक्षेत्रत्वेन अपि ख्यातम् अभवत् | एतस्मिन् एव स्थले महाभारत-युद्धकाले पुनरपि रक्तस्य नदी प्रावहत् |
पितु: श्राद्धं निर्वर्त्य परशुराम: पुनरपि क्षत्रियाणां संहाराय निर्गत: | प्रतिकोणम् अन्विष्य स: तान् संहृतवान् | क्षत्रियमातर: स्वशिशून् ब्राह्मणानां गृहेषु रक्षितवत्य: | स्वयं च ब्राह्मणीवेषं धृत्वा आत्मरक्षणं कृतवत्य: | ब्राह्मणकुटुम्बे प्रवृद्धा: क्षत्रियतरुणा: स्व-शक्त्या राज्यानि विस्तारितवन्त: | किन्तु परशुराम: पुनरपि सर्वत्र अटित्वा तेषां संहारं कृतवान् | एवम् एकविंशतिवारं भूभ्रमणं कृत्वा सर्वान् क्षत्रियान् संहृतवान् स: स्वस्य प्रतिज्ञाया: पूर्ते: अनन्तरं समग्रं भूमण्डलं कश्यपाय दानरूपेण दत्तवान् | तत: स: दक्षिणसमुद्रे स्थितं महेन्द्रपर्वतम् आश्रित्य तप: कर्तुम् उद्युक्त: जात: |
ये क्षत्रिया: बालका: ब्राह्मणपरिवारेषु आश्रमेषु च गोपिता: आसन् तेभ्य: कश्यप: परशुरामत: प्राप्तां भूमिम् अर्पितवान् | एतेन पुनरपि क्षत्रियाणां राज्यानि स्थापितानि जातानि | तेषां वंशाभिवृद्धि: अपि आरब्धा |