Friday 2 June 2017

रघुवंश 5-12 सर्ग की सूक्तियाँ


आशीर्वादः
१. ययातेरिव शर्मिष्ठा भर्तृर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पुरुमवाप्नुहि ॥ शाकुन्तल ४। ७॥
२. अमीं वेदिं परितः क्लृप्तधिष्णयाः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥ शाकुन्तल ४। ८॥
३. रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजो मृदुरेणुरस्याः,
शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ शाकुन्तल ४। ११॥
कामवासना
१. अत्यारुढो हि नारीणामकालज्ञो मनोभवः ॥ रघुवंश १२।३३॥
प्रकृतिरक्षा
१. आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ रघु० ५। ६॥
२. क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चित् मृगीणामनघा प्रसूतिः ॥ रघु० ५।७॥
३. निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितृणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ रघु० ५। ८
४. नीवारपाकादिकङ्गरीयैरामृश्यते जानपदैर्न किच्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥ रघु० ५। ९॥
सज्जनः
१. प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥ रघु० ५। ५६॥
2. अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ रघु० ९। ७४॥
3. अकामोपनतेनेव सार्धार्हृदयमेनसा ॥ रघु० १०। ३९॥
4. अत्यारुढं रिपोः सोढं चन्दनेनेव भोगिना ॥ रघु० १०। ४३
5. सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मिकाङ्क्षतम् ॥ रघु० ११। ५०॥
सन्तानम्
१. न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोऽपहम् ॥ रघु० १० । २॥
सेवकः
१. प्रभुप्रसादो हि मुदे न कस्य ॥ कुमार० १२।३२॥
सुभाषितम्
१. सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिम्ना ॥ रघु० ५। १३॥
2. निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ॥ रघु० ५। १७॥
3. उष्णत्वमगन्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥ रघु० ५। ५४॥
4. नक्षत्रताराग्रहसङ्कुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ रघु० ६। २२॥
5. निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ॥ रघु० ६। २९॥
6. भिन्नरुचिर्हि लोकः ॥ रघु० ६।३०॥
7. कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ रघु० ९। ८०॥
8. अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धोर्हि लक्षणम् ॥ रघु० १० । ६॥
9. स्वयमेव हि वाताऽग्नेः सारथ्यं प्रतिपद्यते ॥ रघु० १०। ४० ॥
10. सम्यगाराधिता विद्या प्रबोधविनयाविव ॥ रघु० १० । ७१॥
11. तेजसां हि न वयः समीक्ष्यते ॥ रघु० ११। १॥
12. पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरोऽपि यः ॥ रघु० ११ । ७५॥
13. खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ रघु० ११। ७६॥
14. केवलोऽपि सुभगो नवाम्बुदः किं पुनस्तिदशचापलाञ्छितः ॥ रघु० ११।८०॥
15. निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ रघु० ११। ८९॥
16. तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ रघु० ११। ९२॥
17. काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ रघु० १२। ६९॥

अभिज्ञान शाकुन्तलम् की सूक्तियाँ अध्याय 4

आशीर्वादः

१. ययातेरिव शर्मिष्ठा भर्तृर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पुरुमवाप्नुहि ॥ शाकुन्तल ४। ७॥
२. अमीं वेदिं परितः क्लृप्तधिष्णयाः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥ शाकुन्तल ४। ८॥
३. रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजो मृदुरेणुरस्याः,
शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ शाकुन्तल ४। ११॥
सुभाषितम् &
१. अत्यारुढिर्भवति महतामप्यपभ्रंशनिष्ठा ॥ शाकुन्तल ॥४।५&
२. सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता ॥ शाकुन्तल ४।३-४॥ &
३. अओदकान्तं स्निग्धो जनोऽनुगन्तव्यः ॥ शाकुन्तल ४।१५-१६॥&
४. गुर्वपि विरहदुः खमाशाबन्धः साहयति ॥ शाकुन्तल ४।१६॥&
५. स्नेहः पापशङ्की ॥ शाकुन्तल ४। १९-२०॥&
६. कुतो विश्रामो लोकपालानाम् ॥ शाकुन्तल ४।१९-२०॥