Wednesday, 19 September 2012
गणेशपर्वाचरणम्
कुमुदानन्द झा
अस्मिन् काले पर्वाणि हर्षं न जनयन्ति, किन्तु भयं जनयन्ति ।
पुष्पपत्रफलादीनां मूल्यं गगनचुम्बि । गणेशस्य मृन्मयी प्रतिमा क्व
विसर्जनीयेति समस्या । पूजां कर्तुं मन्त्राः पठनीयाः । ये संस्कृतं न
विदन्ति तैः पुरोहितोऽन्वेष्टव्यः इति बहुधा चिन्ता । तदुपरि गणेशपर्वकाले
केचन ‘नायकाः समुद्भवन्ति । एते वीथ्यां वीथ्यां मण्टपान् रचयितुं तत्र
बृहतीं विनायक मूर्तिं प्रतिष्ठापयितुं समारम्भं कर्तुं च वाञ्छन्ति ।
गणेशप्रतिष्ठा तेषां स्वप्रतिष्ठावृद्धेः कारणम् इति द्रढिष्ठो विश्वासः ।
एतत् सर्वं कर्तुं अपेक्ष्यते धनम् । प्रतिगृहं गत्वा एते किल नायका धनं
प्रयाचन्ते । ये गृहस्था धनं न ददति, तान् अनेकधा त्रासयन्ति । अपि च
गणेशमण्डपे असभ्यानि अश्लीलानि गानानि प्रवर्तन्ते, कदाचिनर्तनं च ।
स्वेच्छाचारस्य स्थलमेव गणेशमण्डपः इति । पुरा लोक मान्यो बालगङ्गाधरतिलकः
स्वातन्त्र्यसंग्रामाय जनान् प्रेरयितुं गणेशोत्सवं मार्गीकृ तवान् ।
सम्प्रति तादृशः कोऽपि घनोद्देशो नास्ति । जनैरहं द्रष्टव्यः, पत्रिकासु मम
चित्रं प्रक टनीयम्, उत्तरत्र निर्वाचने विजयं लब्ध्ु इदं प्रथमं
सोपानम् इति विचिन्त्य गणेशोत्सवम् आयोजयन्ति । देवो गणेशः सर्वं दृष्टा
किं चिन्तयतीति इराक देशे नरमेधः न विद्मः । गणशाय नमो नमः इत्युक्त्वा
विरमामः ।
“गणेशपर्वाचरणम्”
Monday, 17 September 2012
सत्यप्रतिज्ञो राजा
उज्जयिन्यां महेन्द्रो नाम राज आसीत् । स विद्वान्, विदुषां आश्रयदाता च आसीत् । सर्वदा तस्य आस्थानं विद्वद्भिः मण्डितं अवर्तत । के चन राजानं अस्तुवन्, के चन स्वीयां विद्वत्प्रौढिमां प्रादर्शयन्, अन्ये स्वलिखितान् ग्रन्थान् वाचयन्ति स्म । राजा सर्वेभ्यः अतुलं धनं प्रयच्छन् विद्वद्रञ्जकः अशोभत ।
एक दा तस्य मनसि काचिदालोचना
संजाता । सभ्याःतस्य अविदितं किंचित् ब्रूयुः । तत् सत्यं अविदितं यदि
तेभ्यः रूप्यसहस्रकं दद्याम् इति । एवं प्रक टयामास च । बहवो विद्वांसः
आगताः । शास्त्रीयेन पाण्डित्येन व्यावहारिक न्यायैः च तं बहुधा पीडयामासुः
। दैवात् सर्वं तस्य विदितमेवासीत् । के नापि पणं न लब्धम् । तदारभ्य
विद्वांसश्च दूरीकृ ताः । राजा च पर्यतप्यत फफक थं प्रकटनं सत्यं भवति ।
स्वात्माऽपि तृप्यते । पूर्ववत् विद्वांसः समीपमुपसर्पन्ति फफ इति ।
तस्यापि प्रतिभातीत्यर्थः । एवं नकु लानपदिश्य अरसिकान् काव्यवाचकान्
उद्दिशति । ये पण्डिताः काव्यवाचनादना जीविकामार्जयितुमिच्छन्ति , ते
काव्यं पठन्तु । ये तु क वयो मुख्यतया काव्यमेव जीविताधा
रं
मन्यन्ते, तेऽपि काव्यमाश्रयन्तु नाम । ये तु अरसिकाः काव्यस्य गन्धमपि
नाघ्रातुमिच्छन्ति, तैर्हठात् यत् काव्यं पठ्यते, यदपि अस्थाने
पदविच्छेदादिना खण्ड्यत इव तत्र किं कारणम् इति । उपदेशस्तु नीचाः यदा क
मपि हिंसन्ति, तत्र प्रयोजनं न गवेषयन्ति । ते निरर्थक मेव परान् घ्नन्ति
इति । समस्यायाः उत्तरं न ज्ञातमभूत् । एवं स्थिते कश्चन बुद्धिमान्
वृद्धः राजानं उपससर्प । सः राजानं प्रत्यवोचत् भो राजन्, तव प्रकटनं मया
श्रुतम् । तव अविदितं किंचिदस्ति । दत्ते अभये विज्ञापयामी ति ।
सन्तुष्टो राजा तस्य अभयं उक्त्वा वद इत्यवोचत् । स तु वृद्धः अतीव विनयं
प्रदर्श्य फफभो राजन्, अहं समीपस्थे ग्रामे वसामि । एक दा तव पिता
कीर्तिशेषः महाराजः मामुपसृत्य रूप्यकसहस्रं याचत । एक स्मिन्नेव मासावधौ
प्रति निवर्तिष्ये इत्युक्त्वा सः मया दत्तं धनं गृहीत्वा ययौ ।
राजा दीर्घमालोचयामास । विदितो वा अविदितो वा वृद्धाय क थमपि पणं देयम् ।
भवतु इत्युक्त्वा तं प्रशंसन् अमितेन द्रव्यदानेन अतोषयत् ।
वाणी सुरगिरा...
रचनाकारा _ संस्कृता मिश्रा
विरञ्चेरुद्भूतैः प्रथमपदबन्धैः श्रुतिगतैः
ऋषीणामार्याणामनुभवमहिष्ठैः गुरुपदैः..
अनन्तायाः सृष्टेः विकसनकथारूपिमधुपैः
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...
गिरामन्यान्यासां पृथगिति भिदायुक्तसरणौ..
प्रसूत्वादेकत्व-प्रणयिनि-महित्वं विदधती
समासस्निग्धा प्रत्ययबलमहिम्ना बलवती..
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...
प्रसूत्वादेकत्व-प्रणयिनि-महित्
समासस्निग्धा प्रत्ययबलमहिम्ना बलवती..
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...
||श्रीः ||
||मीनाक्षी पञ्चरत्नम् ||
उद्यद्भानु सहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिम्बोष्ठीं स्मितदन्तपंक्तिरुचिरां पीताम्बरालंकृताम् |
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||१||
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्र प्रभां
शिञ्जन्नूपुरकिंकिणिमणिधरां पद्मप्रभाभासुराम् |
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||२||
श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां
श्रीचक्राङ्कित बिन्दुमध्यवसतिं श्रीमत्सभानायकीम् |
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||३||
श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् |
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडाम्बिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||४||
नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां
नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् |
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||५||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मीनाक्षी पञ्चरत्नं संपूर्णम् |
Sunday, 16 September 2012
पंचदेवस्तुतिः
समर्थश्री और संस्कृता
ये मालिनी छंद की रचना है,,ये छंद नामानुरूप अत्यन्त मधुर है,,गेय
है,,भावुक सहृदयों की प्रीति के लिये प्रयास करते हुए सदाशिव देवाधिदेव
महादेव के पावन पादारविन्दों में कोटिशः प्रणति,,
ननमयययुतेयं मालिनीभोगिलोकैः
ननमयययुतेयं मालिनीभोगिलोकैः
गणपति
गजवदनविशेषःज्ञानविज्ञानशेषः,
प्रमथगणनिधीशोदेवदेवःसुरेशः।
निरतिशयसुखाब्धौ मज्जने यो विरक्तः,
जयतिशुभदमूर्तिःविघ्नहर्ता गणेशः।।
गजवदनविशेषःज्ञानविज्ञानशेषः,
प्रमथगणनिधीशोदेवदेवःसुरेशः।
निरतिशयसुखाब्धौ मज्जने यो विरक्तः,
जयतिशुभदमूर्तिःविघ्नहर्ता गणेशः।।
शिव
धवलविमलचन्द्रःशोभितो यस्यभाले,
भुजगरचितमाला कण्ठमध्ये विभाति।
पशुपतिपरमेशःसर्वमांगल्यमूर्तिः.
पशुपतिपरमेशःसर्वमांगल्यमूर्तिः
भुवनविभवदाता शंकरःशंकरोतु।।
सूर्य
गहनतिमिरहारी दिव्यनक्षत्रचारी,
जननमरणधारी सर्वदानंदकारी।
भवविभवविकारी भक्तदौर्भाग्यतारी,
गगनविपिनसिंहःतेजरूपोविहारी।।
जननमरणधारी सर्वदानंदकारी।
भवविभवविकारी भक्तदौर्भाग्यतारी,
गगनविपिनसिंहःतेजरूपोविहारी।।
विष्णु
जगदवनविधाताविश्वसौभाग्यदाता,
मदनरिपुसखायःभक्तसम्मानत्राता।
निजजनसुखरूपःभावसंदोहदीप्तः,
भवजलधिनियन्ता श्रीहरिःशंतनोतु।।
जगदवनविधाताविश्वसौभाग्यदाता,
मदनरिपुसखायःभक्तसम्मानत्राता।
निजजनसुखरूपःभावसंदोहदीप्तः,
भवजलधिनियन्ता श्रीहरिःशंतनोतु।।
दुर्गा
सकलभुवनमध्येवंदनीयापराया,
सुरवरमुनिपूज्या कल्पवल्ली विधात्री।
सुजनसुमनशोभासर्वसौभाग्यमूला,
दनुजकुलनिहन्त्रीशाम्भवी नः पुनातु।।
सकलभुवनमध्येवंदनीयापराया,
सुरवरमुनिपूज्या कल्पवल्ली विधात्री।
सुजनसुमनशोभासर्वसौभाग्यमूला,
दनुजकुलनिहन्त्रीशाम्भवी नः पुनातु।।
Friday, 14 September 2012
हिंदी है बलवान हिंद की ...........
__कवि दीपक दीप__
ऐ हिंदी तुझे शत शत नमन,
हिंदी है बिंदी हिंद की,
हिंदी है झंकार हिंद की,
हिंदी है कलम हिंद की,
हिंदी है बलवान हिंद की,
ऐ हिंदी तुझे शत शत नमन,
तू है मेरी माता की माता,
है तू मेरी स्वर की दाता,
तू ही मेरे देश की पूंजी,
तू है सफलता की कुंजी,
ऐ हिंदी तुझे शत शत नमन,
तुझसे है मेरे हिंद की अबरू,
हिंद में है मेरे प्राण पखेरू,
विश्व में है सम्मान हिंद का,
विश्व करता आभार हिंद का,
जय जय जय हो ...........
जय हो हिंद की !!
हरितकनकम्
तस्मात् सुबहवो वृक्षा रोप्याः श्रेयोभिवाम्च्छता l
पुत्रवत् परिपाल्याश्च ते पुत्राः धर्मतः स्मृताः ll
THERFORE THOSE WHO ASPIRE FOR THE HIGHEST GOOD OUGHT TO GROW PLENTY OF TRESS AND BRING THEM UP LIKE SONS, FOR TREES ARE CONSIDERED TO BE SONS, ACCORDING RELIGIOUS PRECEPTS.
पुष्पैः सुरगणाः सर्वे फलैश्च पितरः सदा l
छायया ये मनुष्यास्तु पशुपक्षिमृगास्तथा ll
ALL THE DIVINE BEINGS ARE PROPITIATED WITH FLOWERS, ALL THE FOREFATHERS ARE PROPITIATED WITH FRUITS, ALL MEN, ANIMALS AND BIRDS ARE SATISFIED BY THE SHADE OF TREES,देवदानवगन्धर्वाः किन्नरनागुह्यकाः l
पशुपक्षिमनुषश्याश्च संश्रयन्ति सदा द्रुमान् l l
GOD, DEMONS, GANDHARVAS, KINNARAS, NAGAS, YAKSHAS BEING ALWAYS TAKE SHELTER UNDER TREES
छाया पुष्पोपगांत्रिशत् फल पुष्प द्रुमांस्तथा l
रोपयित्वा सशाखांस्तु नरो न नरकं व्रजेत् ll
(CHAYAAPUSHPOPAGAAMTRISHAT, PHALPUSHPADRUMAMSTATHA,
ROPAYITVA SASHAKHAMSTATHA, NARO NA NARAKAM VRAJET)
THE MAN, WHO PLANTS THIRTY TREES WITH SHADE, FLOWERS AND BRANCHES YEILDING FRUITS, NEVER GOES TO HELL.
Thursday, 13 September 2012
सुखार्थी त्यजते विद्यां विद्यार्थी त्यजते सुखम् !
सुखार्थिन: कुतो विद्या कुतो विद्यार्थिन: सुखम् !!
The
one who runs after the luxuries will not get knowledge. And the one who
wants to gain knowledge leaves the luxuries. How will any one get
knowledge if he/she wants to lead a easy life? And how will one get to
live a easy life who is looking for knowledge? agreeable speech makes us
"understand" that knowledge cannot be gained leading a lavish
life-style. Therefore may be in ancient Bharat the 'Gurukula' system was
designed in such a way that students in their student life should gain
maximum knowledge by staying away from all the pleasures of the
materialistic world.
Subscribe to:
Posts (Atom)