Friday 2 June 2017

अभिज्ञान शाकुन्तलम् की सूक्तियाँ अध्याय 4

आशीर्वादः

१. ययातेरिव शर्मिष्ठा भर्तृर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पुरुमवाप्नुहि ॥ शाकुन्तल ४। ७॥
२. अमीं वेदिं परितः क्लृप्तधिष्णयाः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥ शाकुन्तल ४। ८॥
३. रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजो मृदुरेणुरस्याः,
शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ शाकुन्तल ४। ११॥
सुभाषितम् &
१. अत्यारुढिर्भवति महतामप्यपभ्रंशनिष्ठा ॥ शाकुन्तल ॥४।५&
२. सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता ॥ शाकुन्तल ४।३-४॥ &
३. अओदकान्तं स्निग्धो जनोऽनुगन्तव्यः ॥ शाकुन्तल ४।१५-१६॥&
४. गुर्वपि विरहदुः खमाशाबन्धः साहयति ॥ शाकुन्तल ४।१६॥&
५. स्नेहः पापशङ्की ॥ शाकुन्तल ४। १९-२०॥&
६. कुतो विश्रामो लोकपालानाम् ॥ शाकुन्तल ४।१९-२०॥

No comments:

Post a Comment