Thursday 22 November 2012

कूपे सुवर्णस्य अङ्गुलीयकम् 2

 सर्वे जना: तत: निर्गता: | इदानीं बीरबल: एकाकी अतिष्ठत् | स: चतुसृषु दिक्षु दृष्टिं प्रसारितवान् | तेन अवलोकितं यत् किञ्चिद्दूरे कश्चन कुटीर: अस्ति , तत्पार्श्वे काचित् धेनु: वृक्षे बद्धा अस्ति इति | झटिति बीरबल: कुटीरस्य समीपं गत्वा उच्चै: अपृच्छत् - ‘‘ किम् अन्त: कोऽपि अस्ति ?’’ इति काचित् वृद्धा कुटीरात् बहि: आगत्य तत्र स्थितं बीरबलम् अपृच्छत् - ‘‘ पुत्र , क: भवान् ? भवते किम् आवश्यकम् ?’’ इति | ‘‘ मात: ! मया एकमुष्टिपरिमितं गोमयम् अपेक्ष्यते | तन्निमित्तं धनम् अपि दद्याम् ’’ इति वदन् बीरबल: स्वकोषात् धनं स्वीकर्तुम् उद्युक्त: जात: ‘‘ एतन्निमित्तं धनस्य आवश्यकता का पुत्र ? यावत् इष्यते तावत् भवान् स्वीकृत्य गच्छतु | आतप: अधिक: अस्ति ’’ इति वदन्ती वृद्धा अन्त: गतवती बीरबल: वामहस्तेन मुष्टिमितं गोमयं स्वीकृत्य कूपस्य समीपं गत्वा कूपस्य अन्त: दृष्टिं प्रसारितवान् | सुवर्णाङ्गुलीयकं तत्र प्रकाशमानम् आसीत् | अङ्गुलीयकं  लक्ष्यीकृत्य स: गोमयं क्षिप्तवान् | गोमयम् अङ्गुलीयकस्य उपरि पतितम् |  
तस्मात् अङ्गुलीयकं तिरोहितं जातम् | तत: बीरबल: शिलाखण्डं सूत्रेण सम्यक् बद्ध्‌वा कूपस्य अन्त: गोमयस्य उपरि अक्षिपत् | शिलाखण्ड: गोमये सम्यक् लग्न: | आत्मना कृतस्य कार्यस्य विषये सन्तोषम् अनुभवन् बीरबल: तत् सूत्रं कूपस्य पार्श्वे विद्यमाने सस्ये बद्धवान्‌ | तत: स: सैनिकौ उद्दिश्य - ‘‘ भवन्तौ एतस्य रक्षणं कुरुताम् | अहं सायङ्काले प्रत्यागमिष्यामि ’’ इति उक्त्वा तत: निर्गत: | महान् आतप: आसीत् | तथापि तेन सन्तोष: अनुभूत: , यत: एष: महान् आतप: मम योजनाया: सफलतायै एव भवेत् इति
सूर्यास्तानन्तरं घण्टात्मक: काल: अतीत: | तदा बीरबल: कूपस्य समीपम् आगच्छत् | सस्ये यत् सूत्रं बद्धम् आसीत् तत् निष्कास्य अत्यन्तं जागरूकतया स: तत् सूत्रं कूपात् बहि: स्वीकृतवान् | तदा सूत्रेण बद्ध: शिला-खण्ड: , तेन सह आतपात् शुष्कीभूतं गोमयं , तेनैव सह तस्य अन्त: विद्यमानं महाराजस्य सुर्वर्णस्य अङ्गुलीयकं च कूपात् बहि: आगतम् |
तत: बीरबल: शुष्कं गोमयं निष्कास्य अपश्यत् | तस्मिन् सुवर्णाङ्गुलीयकं सुरक्षितम् आसीत् | स: अङ्गुलीयकं स्वच्छीकृत्य स्वस्य वस्त्रे संस्थाप्य महाराजस्य समीपम् अगच्छत् | राजभवने अकबरेण सह अन्ये प्रमुखा: अपि आसन् |
‘‘ महाप्रभो , नमस्करोमि ’’ इति वदन् बीर-बल: अवनम्य स्थित: |
‘‘ किं भवता अङ्गुलीयकम् आनीतम् ?’’ - अकबर: अपृच्छत् |
‘‘ आं महाप्रभो , मया आनीतम् अस्ति अङ्गुलीयकम् ’’ इति वदन् बीरबल: महाराजाय अङ्गुलीयकम् अददात् |
‘‘ कथम् एतत् बहि: निष्कासितं भवता ?’’ इति अकबर: आश्चर्येण अपृच्छत् | बीरबल: सर्वं सविस्तरं विवृतवान् |
‘‘ निस्सन्देहं भवान् सर्वेषाम् अपेक्षया बुद्धिमान् चतुरश्च अस्ति ’’ इति वदन् अकबर: बीरबलाय धनयुक्तं स्यूतम् अददात् |
‘‘ भवादृश: दयालु: उदात्तगुणोपेत: महा-राज: अन्यत्र कुत्रापि न दृश्यते ’’ इति वदन् बीरबल: पुन: अकबरमहाराजं विनयेन नमस्कृतवान् |

कूपे सुवर्णस्य अङ्गुलीयकम् -1

तानि घर्मदिनानि| सूर्योदय: जात: आसीत्|  सूर्यरश्मीनां ताप: वर्धमान: आसीत्|  नद्य: सिकताभि: एव पूर्णा: आसन्| कूपा: शुष्का: जाता: आसन्| आतपस्य आधिक्यम् असहमाना: जना: गृहस्य अन्त: एव भवन्ति स्म इत्यत: मार्गेषु कोऽपि न दृश्यते स्म|
एकदा प्रात: चक्रवर्ती अकबर: नगर-सञ्चारार्थं प्रस्थितवान्| तेन सह बीरबल: अन्ये गण्या: च आसन्| किञ्चित् अटनानन्तरं अकबर: अवदत् - ‘‘प्रात: अस्मिन् समये एव सूर्यातप: उग्र: अस्ति| सर्वे अपि कूपा: शुष्का: जाता: सन्ति’’ इति| एवं वदता तेन पार्श्वे विद्यमान: कूप: दृष्ट:| ‘‘अस्मिन् कूपे जलम् अस्ति उत न इति पश्यामि’’ इति वदन् स: किञ्चित् अवनम्य कूपस्य अन्त: अपश्यत्| अन्ये अपि अवनम्य कूपस्य अन्त: दृष्टिं प्रसारितवन्त:|  ‘‘जलस्य बिन्दु: अपि नास्ति’’ इति चिन्तायुतेन स्वरेण अवदत् अकबर:|
‘‘यावत् वृष्टि: न भवेत् तावत् एषा दुरवस्था अनुवर्तेत एव | कूपे किञ्चन वस्तु क्षिप्त्वा पश्याम - तत् भूमिं स्पृशति उत न इति | जलं यदि स्यात् तर्हि भूमिस्पर्श: असम्भव:’’ इति वदन् बीरबल: एकं लघुं शिलाखण्डं स्वीकृत्य कूपे अक्षिपत् | शिला-खण्डस्य पतनशब्दात् ज्ञातं यत् तेन भूमि: स्पृष्टा इति |
‘‘एकेन शिलाखण्डेन सह द्वितीय: शिला-खण्ड: अपि क्षेपणीय: खलु’’ इति वदन् अकबर: स्वस्य अङ्गुलीत: स्वर्णाङ्गुलीयकं निष्कास्य कूपे अक्षिपत् | एतत् दृष्ट्वा बीरबल: आश्चर्येण स्तब्ध: जात:|
स: अवदत् - ‘‘एक: शिलाखण्ड: यदा क्षिप्यते तदा द्वितीय: शिला-खण्ड: क्षेपणीय: इति जानामि | परं सामान्य: शिलाखण्ड: यत् कार्यं कुर्यात् तत् कर्तुम् अमूल्यस्य सुवर्णखण्डस्य उपयोगस्य का आवश्यकता ?’’ इति |  झटिति स्वेन कृत: दोष: अकबरेण अव- गत: | स: ज्ञातवान् यत् त्वरमाणेन मया एष: दोष: कृत: इति | स: चिन्ताक्रान्त: जात: | तस्य मनसि विचार: आगत: - ‘कूपे कञ्चित् जनम् अवतार्य तत् अङ्गुलीयकं प्राप्तव्यम्’ इति | परम् अपरस्मिन् एव क्षणे तस्य मनसि कश्चन विचित्र: विचार: आगत:!
‘‘बीरबल ! कञ्चित् जनं कूपे अवतार्य अङ्गुलीयकं प्राप्तुं शक्येत | परन्तु ...’’ इति वदन् अकबर: मौनेन स्थितवान् |  ‘‘उच्यतां महाप्रभो !’’ - बीरबल: अन्ये च उक्तवन्त: |  ‘‘कूपे अवतरणम् अकृत्वा एव किं कोऽपि अङ्गुलीयकं बहि: आनेतुं शक्नुयात् ?’’ - अकबर: अपृच्छत् |  ‘‘एतत् असम्भवम्’’ इति कश्चित् वृद्ध: अवदत् |  ‘‘एवं तर्हि कूपे अनवतीर्य अङ्गुलीयकं कोऽपि बहि: स्वीकर्तंु न शक्नुयात् इति खलु भवताम् अभिप्राय: ?’’ इति अपृच्छत् अकबर:| ‘‘आं महाप्रभो ! एतत् सर्वथा असम्भवम् एव’’ इति कश्चन अन्य: प्रमुख: अवदत् |
 ‘‘बीरबल, भवत: अभिप्राय: क: ?’’ इति बीरबलं पश्यन् अपृच्छत् अकबर: |  ‘‘अस्मिन् एव विषये अहं चिन्तयन् अस्मि महाप्रभो !’’ इति वदन् बीरबल: स्वस्य उष्णीषं निष्कास्य शिर: कण्डूयमान: अतिष्ठत् |  ‘‘शिरस: कण्डूयनमात्रेण किं समस्या परिहृता भवेत् ?’’ - कश्चन प्रमुख: उपहास-मिश्रितेन स्वरेण अपृच्छत् |
‘‘आं, मम विषये तु एतत् अस्ति सत्यम् | परं भवतां विषये एतत् सत्यं न स्यात्’’ - बीरबल: गम्भीरेण स्वरेण अवदत् |  ‘‘भवत: विषये एव एवं किमर्थं भवति ?’’ इति अन्य: अपृच्छत् | ‘‘यत: मयि बुद्धि: अस्ति, भवत्सु नास्ति | कोऽपि उपाय: न स्फुरित: इत्यत: अहं कण्डूय-मान: अस्मि | ज्ञातं खलु ?’’ इति अवदत् बीरबल: | तस्य वचनं श्रुत्वा सर्वे हसितवन्त: |  ‘‘मया उक्तं खलु ? शिरस: कण्डूयनेन उपाय: स्फुरति इति | इदानीं मया ज्ञातं - कथम् एतत् अङ्गुलीयकं बहि: स्वीकरणीयम् इति’’ इति उत्साहयुतेन स्वरेण अवदत् बीरबल: |
  अकबर: सोत्कण्ठम् अपृच्छत् - ‘‘उच्यताम् | कथं तत् निष्कासयितुं शक्येत ?’’ इति |  ‘‘तन्निमित्तं कश्चन समय: अपेक्षित: एव महाप्रभो ! एतत् कार्यं सायङ्कालाभ्यन्तरे सिद्धं भवेत् इति चिन्तयामि अहम् | तावत् अहं मम योजनां गोपयितुम् इच्छामि | कम् अपि वक्तुं न इच्छामि’’ इति अवदत् बीरबल: |
‘‘भवता वञ्चना न क्रियेत इत्यत्र क: विश्वास: ?’’ इति अपृच्छत् कश्चित् |  ‘‘वञ्चनाकरणं मम स्वभावविरुद्धम् अस्ति | कूपात् अङ्गुलीयकस्य निष्कासनार्थं मया समीचीन: उपाय: चिन्तित: अस्ति | एवं स्थिते मया किमर्थं वञ्चनामार्ग: आश्रीयेत ?’’ इति अवदत् बीरबल: |
  ‘‘ भवतु | महाप्रभो ! अहं निवेदयामि यत् अत्र परिवीक्षणार्थं द्वयो: सैनिकयो: नियोजनं वरम् इति | यत: कस्मिन्नपि जने पूर्ण: विश्वास: न करणीय: ’’ इति आग्रह-पूर्वकम् अवदत् कश्चन प्रमुख: ‘‘ बीरबले मयि पूर्ण: विश्वास: अस्ति एव | तथापि भवत: सूचनाम् अहम् अङ्गीकरोमि ’’ इति अवदत् अकबर: तत: गमनात् पूर्वं स: उभौ सैनिकौ आहूय अवदत् - ‘‘ भवन्तौ अत्रैव तिष्ठेताम् | कोऽपि जन: कूपं यथा न अवतरेत् तथा भवद्भ्यां द्रष्टव्यम् ’’ इति |

Saturday 10 November 2012

बुद्धिमान्‌ बालः

बुद्धिमान्‌ बालः 

कश्चन द्विजः सकलेषु शास्त्रेषु प्रवीणः आसीत्‌ । काशीं जिगमिषु सः छात्रैः सह ग्रामात्‌ निर्जगाम । एकस्मिन्‌ दिने सूर्ये अस्तंगते न कोपि ग्रामः तस्य दृष्टिपथमगात्‌ । परन्तु वने गाः चारयन्तं स्फुरद्रूपिणं बालकं ददर्श, पप्रच्छ च बालं तव ग्रामः कि यद्दूरे वर्तते इति सोब्रूत तात, मां पश्य चार्यमाणाः गाः पश्य, इमां अटवी पश्य, अतीतां सन्ध्यां, अन्धकारमायान्तं पश्य, विचारिते तव उत्तरं सुव्यक्तं भवति ननु ? ग्रामः यदि अदूरे न अस्यां भीकरवेलायां कथमहं एकाकी अभविष्यम्‌? मम पितरः कथं वा निश्चिन्ताः भवेयुः ? इति । विद्वान्‌ सः बालक वचः शुश्राव । तस्य तार्कि कीं धियं चाजानात्‌ । कर्तव्यं च निश्चित्य तेन सह तस्य गृहं प्राप । रात्रौ तस्य पितरं संबोध्य भाग्यशालिन्‌, तव पुत्रः अतीव बुद्धिमान्‌ । गाः चारयितुं नार्हति । मां काशीं अनुगच्छतु एनं सर्वशास्त्रज्ञं क रोमि इत्यवोचत्‌ । पितरौ सशिष्यस्य विदुषः अपेक्षां विज्ञाय बालं तेन सह प्रास्थापयताम्‌ । गते कस्मिंश्चित्‌ काले बालः पण्डितश्रेष्ठो भूत्वा ग्रामे पित्रोः तृप्तिमावहन्‌ चिरं अवसत्‌ ।