Tuesday 4 June 2013

अङ्गुळीयकदर्शनम्

लघुनाटिका

(रङ्गस्थले नगररक्षकः तस्य पश्चात् कञ्चन पुरुषं बद्ध्वा रक्षकभटौ च
प्रविशन्ति)

रक्षकभटौ------(पुरुषं ताडयित्वा) अरे चोर, कथय,कुत्र त्वया एतत् राजकीयम्
अङ्गुळीयकं सम्पादितम्?
बद्धपुरुषः------(भीतिं नाटयन्) अनुगृह्णन्तु भोः। अहं न चोरः।
प्रथमः रक्षकभटः----किं शोभनो ब्राह्मणः इति मत्त्वा राज्ञा बहुमतिं
प्राप्तोऽसि?
बद्धपुरुषः----श्रुण्वन्तु भोः। अहं शक्रतीर्थसमीपवासी मत्स्यकारः।
द्वितीयः रक्षकभटः---रे मूर्ख, किम् अस्माभिः जातिः पृष्टा?
प्र.रक्षकभटः-----कथय सर्वं। एतत् अङ्गुळीयकं कथं सम्पादितम्?
बद्धपुरुषः------अहं जालोद्गारादिभिः मत्यबन्धनोपायैः मत्स्यान् सङ्गृह्य
कुटुम्बं पोषयन् जीवामि।
द्वि.रक्षकभटः-----ततः.......
बद्धपुरुषः-------एकदा एकं रोहितमत्स्यं लब्धवान्। तं गृहं आनीय खण्डितवान्।
तदा तस्य उदरे एतत् अङ्गुळीयकं दृष्टम्।एतं विक्रयाय विपणिम्
आनीतवान्। एवं बद्धोऽस्मि। मारयन्तु वा मोचयन्तु वा।
रक्षकभटौ----- आगच्छतु। राजसन्निधिं गच्छामः। तत्र अङ्गुळीयकविषये
विमर्शयितव्याम्।
(सर्वे निष्क्रान्ताः भवन्ति------राजभवनं गच्छन्ति)
द्वितीयं दृश्यम्------
(राजपुरुषः------रक्षकभटौ--------मत्स्यकारः-------रङ्गस्थले तिष्ठन्ति)
राजपुरुषः-------(रक्षकभटौ उद्दिश्य) अङ्गुळीयकं दर्शयन्तु।
रक्षकभटः------भोः इदं तत् अङ्गुळीयकम्।( अङ्गुळीयकं राजपुरुषाय ददाति)
(राजपुरुषः------ अङ्गुळीयकं स्वीकृत्य राज्ञः समीपं गत्वा अङ्गुळीयकं कथं
लब्धमिति सर्वं कथयित्वा पुनः आगच्छति)
राजपुरुषः--------सर्वं ज्ञातम्। एतत् अङ्गुळीयकं राज्ञ्याः सम्बन्धि।
शक्रतीर्थे तस्याः हस्तात् स्रस्तम्।मत्स्येन ग्रस्तम्।मत्स्यकारेण लब्धम्।
अत्र विषये मत्स्यकारस्य दोषः नास्ति। मत्स्यकारं
मोचयन्तु।
रक्षकभटः--------(मत्स्यकारम् उद्दिश्य) यमसदनं प्रविश्य प्रतिनिवृत्तोऽसि।
(इति शृङ्खलं निवर्तयति)
मत्स्यकारः----अनुगृहीतोऽस्मि प्रभुणा।
राजपुरुषः------गृह्णातु इदं पारितोषिकम्।(सुवर्णनाणकम् एकम् मत्स्यकाराय
ददाति)
(सर्वे निष्क्रमन्ति)

No comments:

Post a Comment