Thursday 26 March 2015

मायाविनी

पुरा स्वर्गे द्वे भगिन्यौ न्यवसताम् । ज्येष्ठा भगिनी कोमतरहप्नामिका तथा कनिष्ठा च जरथरहप्नामिका। एते द्वे एव रामदेवस्य उद्यानपालिके।
    एकदा ते रात्रौ प्रगाढनिद्रायाम् शयनम् अकुरुताम्। कनिष्ठा भगिनी स्वप्नम् एकम् अपश्यत्। स्वप्ने लयांगवारस्य मायाविनी तैंगप आगता सा तस्याः स्वर्णरजतमयम् उपधानम् निःसार्य नीतवती भयविह्वला समुत्थिता, स्वप्नस्य घटनाम् ज्येष्ठभगिनीम् अश्रावयत्। प्रतीयते यत् अस्माकम् सुखस्य दिनानि निर्गतानि।
    सूर्योदयः सञ्जातः। तैंगपनाम्नी मायाविनी तस्य द्वारम् समागता ब्रूते च- लयांगवारनगरम् गन्तुम् समुद्यते भवतम्। तत्रत्यः नृपतिः युवाम् राज्ञोपदे नियोक्ष्यति। कोमतरहप् प्रत्यवदत्– न आवाम्  राज्ञोभवितुम् योग्ये।
    मायाविनी प्राह- यदि युवाम् मया सह न चलिष्यथः तर्हि अहम् बलात्+नेष्यामि। भगिन्यौ भयेन अकम्पताम् ।
    मायाविना तोषयितुम् स्वादिष्टम् भोजनम् निर्मित्वत्यौ। भोजनम् कृत्वा सा पुनः ते चलितुम् अकथयत्। मायाविनी तयोः अवशिष्टम् कार्यम् अपूरयत्।
    अन्ततः ते मायाविन्याः सह अचलताम्। प्रचलन्त्यः ता दूरतः एव लयांगवारस्य राजप्रासादम् अपश्यन्। राजप्रासादगमनात् पूर्वम्  मायाविनी भगिन्यौ स्नानम् अकारयत्।
    सा स्नानार्थम् ते ग्यामचोम् चीम्नोंनद्याम् अनयत्। तत्र मायाविनी प्रथमम् कोमतरहप्भगिन्याः शिरच्छेदम् अकरोत्। मृतशरीरस्य़ खण्डानि कृत्वा नद्याम् अक्षिपत्।
    तदनन्तरम् सा जरघरहप्भगिन्याः समीपम् आगता। सा भयेन कम्पितुम् लग्नाः सा स्वजीवनस्य भिक्षाम् अयाचत।
    मायाविनी प्राह - न त्वया स्वभगिन्या हत्यायाः समाचारः कस्यापि आख्येयः। भगिनी सर्वम् स्वीकृतवती ।
    मायाविनी कोमतरहप्भगिन्याः वस्त्राणि परिधाय तया सह राजप्रासादम् आससाद। राजा द्वयोः एव स्वागतम् अकरोत् ते राज्ञीपदे च अभिषिक्तवान्। मायाविनी प्रत्यहम् गृह एव अतिष्ठत्। जरथरहप्भगिनी गृहकार्यम् अकरोत् अजाः च आचारयत्। मायाविनी अजानाम् गणनाम् कर्तुम् आगच्छति प्रत्यहम् एकाम् अजाम् अखादयत्।
    जरथरहप्भगिन्यै खादितुम् शुष्काः रोटिकाः प्रायच्छत् सा प्रत्यहम् अजाः चारयितुम् तम् एव नदीतटम् आगच्छति यत्र भगिनीम् मारितवती मायाविनी।
    एकदा सा भगिनी दुःखेन भृशम् विषण्णा रोदिति। प्ररुदन्ती सा नद्याम् अपश्यत् तत्र तस्या ज्य़ेष्ठभगिनी वस्त्राणि वयति। तस्याः अश्रूणि वस्त्रवयनयन्त्रे न्यपतन्। ज्येष्ठभगिनी एतत् निभाल्य भगिन्याः कृते स्वादिष्टम् भोजनम् आनयति।
    सायम् ज्येष्टभगिनी नद्याम् अगच्छत् कनिष्ठभगिनी च राजप्रासादम्। सा एकम् मांसखण्डम् अपि कनिष्ठभगिन्यै प्रायच्छत्। यदा मायाविनी अजाः गणयति तदा तत् मांसखण्डम् प्रथिव्याम् अपतत्।
    अन्यदा मायाविनी जरथरहप्भगिनीम् प्रासादे स्थापयित्वा स्वयम् अजाः चारयितुम् निर्गताः ज्येष्भगिनी व्यचारयत् आगता अस्ति मे कनिष्ठभगिनी अजाः चारयितुम्। सा जलात् उपरि समागता ।
    आगमनसमकालम् एव मायाविनी तस्याः शिरच्छेदम् अकरोत् शरीरस्य च खण्डानि कृत्वा नद्याम् अपातयत्। अन्यदा मायाविनी जरथरहप्भगिनीम् अजाः चारयितुम् प्रैषयत्। सा ज्येष्ठभगिनीकृते भृशम् रुरोद। सा नद्याम् व्यलोकयत् तस्या भगिनी स्थूलतमा सञ्जाता अस्ति। सा जलाद् बहिः आगता।
    सायम् ते स्वस्थजीवनम् विनिर्गते। राजा लयांगवारः व्यचारयत् यत् जरथरहप्भगिनी प्रत्यहम् विषण्णचेता तिष्ठति। किम् कारणम् अस्य वर्तते।
    एकदा मायाविनी राजप्रासादात् अन्यत्र गता आसीत्। राजा ब्रूते , कथम् त्वम् विमनस्का सर्वदा एव तिष्ठसि? सा स्वभगिन्याः वृत्तान्तम् राज्ञे निवेदयति। राजा शीघ्रम् एव भृत्यान् आकार्य गर्तम् एकम् निर्मापितवान्। गर्तम् आस्तरणेन आच्छादितवान्। मायाविनी प्रतिनिवृत्ता।
    राजा ताम् तत्र उपविष्टुम् आदिशत्। प्रहर्षिता सा तत्र उपविशति गर्ते च निपतति। राजा कृपाणेन तस्याः शिरः चिच्छेद। तस्या शरीरस्य खण्डानि कृत्वा तस्याम् एव नद्याम् न्यपातयत्। कोमतरहप्भगिनी नदीतः बहिः आगता। एतद् वीक्ष्य कनिष्ठभगिनी भृशम् प्रहर्षिता। स्वज्येष्ठभगिनीम् आनीय राजप्रासादम् आगता। तदनन्तरम् राजा ते भगिन्यौ च राजप्रासादे सुखेन न्यवसन्।

No comments:

Post a Comment