Wednesday 19 September 2012

गणेशपर्वाचरणम्‌

कुमुदानन्द झा  

अस्मिन्‌ काले पर्वाणि हर्षं न जनयन्ति, किन्तु भयं जनयन्ति । पुष्पपत्रफलादीनां मूल्यं गगनचुम्बि । गणेशस्य मृन्मयी प्रतिमा क्व विसर्जनीयेति समस्या । पूजां कर्तुं मन्त्राः पठनीयाः । ये संस्कृतं न विदन्ति तैः पुरोहितोऽन्वेष्टव्यः इति बहुधा चिन्ता । तदुपरि गणेशपर्वकाले केचन ‘नायकाः समुद्‌भवन्ति । एते वीथ्यां वीथ्यां मण्टपान्‌ रचयितुं तत्र बृहतीं विनायक मूर्तिं प्रतिष्ठापयितुं समारम्भं कर्तुं च वाञ्छन्ति । गणेशप्रतिष्ठा तेषां स्वप्रतिष्ठावृद्धेः कारणम्‌ इति द्रढिष्ठो विश्वासः । एतत्‌ सर्वं कर्तुं अपेक्ष्यते धनम्‌ । प्रतिगृहं गत्वा एते किल नायका धनं प्रयाचन्ते । ये गृहस्था धनं न ददति, तान्‌ अनेकधा त्रासयन्ति । अपि च गणेशमण्डपे असभ्यानि अश्लीलानि गानानि प्रवर्तन्ते, कदाचिनर्तनं च । स्वेच्छाचारस्य स्थलमेव गणेशमण्डपः इति । पुरा लोक मान्यो बालगङ्गाधरतिलकः स्वातन्त्र्यसंग्रामाय जनान्‌ प्रेरयितुं गणेशोत्सवं मार्गीकृ तवान्‌ । सम्प्रति तादृशः कोऽपि घनोद्देशो नास्ति । जनैरहं द्रष्टव्यः, पत्रिकासु मम चित्रं प्रक टनीयम्‌, उत्तरत्र निर्वाचने विजयं लब्ध्‌ु इदं प्रथमं सोपानम्‌ इति विचिन्त्य गणेशोत्सवम्‌ आयोजयन्ति । देवो गणेशः सर्वं दृष्टा किं चिन्तयतीति इराक देशे नरमेधः न विद्मः । गणशाय नमो नमः इत्युक्त्वा विरमामः ।
“गणेशपर्वाचरणम्‌”

No comments:

Post a Comment