Monday 17 September 2012

सत्यप्रतिज्ञो राजा

उज्जयिन्यां महेन्द्रो नाम राज आसीत्‌ । स विद्वान्‌, विदुषां आश्रयदाता च आसीत्‌ । सर्वदा तस्य आस्थानं विद्वद्भिः मण्डितं अवर्तत । के चन राजानं अस्तुवन्‌, के चन स्वीयां विद्वत्प्रौढिमां प्रादर्शयन्‌, अन्ये स्वलिखितान्‌ ग्रन्थान्‌ वाचयन्ति स्म । राजा सर्वेभ्यः अतुलं धनं प्रयच्छन्‌ विद्वद्रञ्जकः अशोभत ।

एक दा तस्य मनसि काचिदालोचना संजाता । सभ्याःतस्य अविदितं किंचित्‌ ब्रूयुः । तत्‌ सत्यं अविदितं यदि तेभ्यः रूप्यसहस्रकं दद्याम्‌ इति । एवं प्रक टयामास च । बहवो विद्वांसः आगताः । शास्त्रीयेन पाण्डित्येन व्यावहारिक न्यायैः च तं बहुधा पीडयामासुः । दैवात्‌ सर्वं तस्य विदितमेवासीत्‌ । के नापि पणं न लब्धम्‌ । तदारभ्य विद्वांसश्च दूरीकृ ताः । राजा च पर्यतप्यत फफक थं प्रकटनं सत्यं भवति । स्वात्माऽपि तृप्यते । पूर्ववत्‌ विद्वांसः समीपमुपसर्पन्ति फफ इति । तस्यापि प्रतिभातीत्यर्थः । एवं नकु लानपदिश्य अरसिकान्‌ काव्यवाचकान्‌ उद्दिशति । ये पण्डिताः काव्यवाचनादना जीविकामार्जयितुमिच्छन्ति , ते काव्यं पठन्तु । ये तु क वयो मुख्यतया काव्यमेव जीविताधा
रं मन्यन्ते, तेऽपि काव्यमाश्रयन्तु नाम । ये तु अरसिकाः काव्यस्य गन्धमपि नाघ्रातुमिच्छन्ति, तैर्हठात्‌ यत्‌ काव्यं पठ्यते, यदपि अस्थाने पदविच्छेदादिना खण्ड्यत इव तत्र किं कारणम्‌ इति । उपदेशस्तु नीचाः यदा क मपि हिंसन्ति, तत्र प्रयोजनं न गवेषयन्ति । ते निरर्थक मेव परान्‌ घ्नन्ति इति । समस्यायाः उत्तरं न ज्ञातमभूत्‌ । एवं स्थिते कश्चन बुद्धिमान्‌ वृद्धः राजानं उपससर्प । सः राजानं प्रत्यवोचत्‌ भो राजन्‌, तव प्रकटनं मया श्रुतम्‌ । तव अविदितं किंचिदस्ति । दत्ते अभये विज्ञापयामी ति । सन्तुष्टो राजा तस्य अभयं उक्त्वा वद इत्यवोचत्‌ । स तु वृद्धः अतीव विनयं प्रदर्श्य फफभो राजन्‌, अहं समीपस्थे ग्रामे वसामि । एक दा तव पिता कीर्तिशेषः महाराजः मामुपसृत्य रूप्यकसहस्रं याचत । एक स्मिन्नेव मासावधौ प्रति निवर्तिष्ये इत्युक्त्वा सः मया दत्तं धनं गृहीत्वा ययौ ।

राजा दीर्घमालोचयामास । विदितो वा अविदितो वा वृद्धाय क थमपि पणं देयम्‌ । भवतु इत्युक्त्वा तं प्रशंसन्‌ अमितेन द्रव्यदानेन अतोषयत्‌ ।

No comments:

Post a Comment