Wednesday 27 March 2013

अहं विघ्नविनायक: अस्मि -10

तदा विघ्नेश्वर: गम्भीरस्वरेण – ‘‘शिवभक्तानाम् एतत् सम्मेलनम् एव विश्वम्। अहं तु विश्वजननीजनकयो: पार्वतीशङ्करयो: पुत्र: अस्मि। अत: अहं करौ योजयित्वा तौ नमस्करोमि आदौ’’ इति उक्त्वा शिवं पार्वतीं च भक्त्या नमस्कृतवान्।
ब्रह्मा अग्रे आगत्य अवदत् – “मत्स्यावतारं प्राप्य विष्णु: सोमकासुरस्य संहारं कृत्वा वेदानां रक्षणं कृतवान्। तदापूर्णचन्द्रकान्तिं प्रसारयन् विघ्नेश्वरः प्रकटीभूय तान् मदधीनान्  कृतवान्। ततः मया ज्ञानं प्राप्तम्। तदा एव मया विघ्नेश्वरस्य बहवः विशेषाः अवगताः। विघ्नेश्वरः सङ्कल्पसृष्टे: मूलम्। तं ध्यात्वा एव अहं सृष्टेः आरम्भं कृतवान्।
विघ्नेश्वरस्य विराट्स्वरूपम्। सः सर्वत्र व्याप्तः अस्ति। अतः सः ‘विष्णुः’ इति उच्यते। आकाशः, वायुः, अग्निः, जलं, पृथिवी इत्येतेषां पञ्चानां भूतानाम् अधिपतिः अस्ति सः। अतः सः ‘महागणपतिः’ इति उच्यते। विश्वरूपिणः विघ्नेश्वरस्य शरीरे लक्ष्मीः सरस्वती च विराजते। एतस्य श्वेतनील–रक्त–श्यमनील–हरित–श्वेत–शिरांसि पञ्चमहाभूतानां प्रतीकभूतानि सन्ति। गजस्य शिरः बलस्य मेधाशक्तेः च प्रतीकम्। मुखं गजस्य भवति चेत् न पर्याप्तं, तेनैव सह बौद्धिकसामर्थ्यम् अपि भवेत् इति अर्थं सूचयति एतत्। अनन्ते आकाशे नक्षत्रमण्डलानि, ग्रहाः, उपग्रहाः, च सन्ति इति लम्बोदरत्वं स्मारयति। एषः लघुमूषकम् आरुह्म भ्रमति। एतस्य अर्थः अस्ति यत् सूर्यचन्द्रग्रहादयः महामण्डलानि च शून्ये आकाशे अत्यन्तं कुशलतया सञ्चरणे समर्थाः सन्ति इति। विघ्नेश्वरस्य यात्रा अपि विचित्रा, वैज्ञानिकी च। विघ्नेश्वरः विश्वज्ञानस्य सङ्केतः अस्ति। अतः तं विज्ञानेश्वररूपेणापि अभिजानन्ति जनाः।
सः विश्वस्य अधिनेता, नियन्ता, अङ्कुशधारी च। विघ्नेश्वरः बुद्धिबलयोः प्रतीकम् अस्ति। येन हस्तिपकः गजं नियन्त्रयति तम् अङ्कुशं धृत्वान् अस्ति एषः गणेशः। अङ्कुशः मनोनिग्रहसाधनस्य प्रतीकम्। विघ्नेश्वरस्य हस्ते विद्यमानः पाशः सूचयति यत् सर्वे स्वकीयेन धर्मेण बद्धाः सन्ति इति। परिपूर्णता पूर्णरूपेण पूर्णः सागरः इव। अतः सः कलशधारणं कृतवान् अस्ति। परशुः विघ्नान् छिनत्ति। अतः एव तेन  परशुधारणं कुर्वता स्वस्य विघ्ननिवारणसामर्थ्यं निरूपितम् अस्ति विश्वः नदात्मकः अस्ति। ओङ्कारस्य झङ्करणे समर्थायाः विश्ववीणायाः तन्त्रीः स्पृशन् झङ्कारं कुर्वन् अस्ति विघ्नेश्वरः। कोटिशः चराचरप्राणिनां कष्टसुखानि श्रोतुम् एव तस्य कर्णौ विशालौ स्तः। गजस्य नेत्रे लघ्वाकारे भवत:|

किन्तु सूक्ष्मदर्शिनी भवतः। सर्वं स्पष्टतया द्रष्टुं सामर्थ्यं भवति तयोः। विघ्नेश्वरः आ परमाणुतः आब्रह्माण्डं परिशीलनं करोति। वक्रा शुण्डा वक्रतां निवारयति। शुण्डा दीर्घा भूत्वा सर्वं स्प्रष्टुं, सर्वेभ्यः दातुं  च शक्नोति। समस्तायाः सम्पदः अधिपतिः अस्ति विघ्नेश्वरः। सः भोजनप्रियः। आहारेण शरीरे बलं भवति। शरीरे पुष्टता भवति चेत् एव बुद्धिबलस्य सम्भवः। अतः विघ्नेश्वरः फलानि, पक्वान्नानि, शाकाहारं च सहर्षं स्वीकरोति। भाद्रपदमासे एषः गजसदृशमेघद्वारा शुण्डासदृशीं वर्षाधारां कारयति। मेघगणस्यापि नाथः अस्ति एषः गणनाथः। विघ्नेश्वरः भाद्रपदमासे एव अवतारं गृहीतवान्। यः भाद्रपदमासस्य शुक्लपक्षस्य चतुर्थ्यां विघ्नेश्वरस्य पूजां करोति तेन सङ्कल्पसिद्धिः प्राप्यते। विघ्नानां सम्मुखी करणार्थं शक्तिः मनोधैर्यं च तेन प्राप्यते।
पञ्चमवेदः इति प्रख्यातस्य महाभारतस्य लेखनं विघ्नेश्वरेण एव कृतम्। विघ्नेश्वरस्य महिमवर्णनं सुकरं न। यस्य कस्यापि कार्यस्य आरम्भकरणात् पूर्वं विघ्नेश्वरं ध्यात्वा पूजा क्रियते चेत् शुभं भवति इति जनानां विश्वासः। अतः एव विघ्नेश्वरस्य हस्तः सर्वदा अभयमुद्रायुक्तः दृश्यते। महागणाधिपतिः सर्वेषाम् आराध्यदैवम् अस्ति” एवम् उक्त्वा ब्रह्मा विघ्नेश्वरस्य वृत्तान्तं समापितवान्। तदा शिवः सर्वान् अवलोक्य – “ब्रह्मणः वचनं श्रुतुं किम्? प्रथमपूजार्थं योग्यः देवः विघ्नेशः एव इति अवगतं खलु?” इति उक्त्वान्।
 सर्वे अङ्गीकारपूर्वकं शिरः चालितवन्तः। नारदः स्वस्य वीणया हंसध्वनिरागं कृतवान्। सरस्वती हंसनन्दीरागस्य आलापनं कृतवती। यदा पार्वती विघ्नेश्वरं नमस्कर्तुम् उद्युक्ता तदा विश्वरूपः महागणाधिपतिः तां निवारयन् – “मातः, मास्तु मास्तु। एवं मा करोतु” इति उक्त्वा स्वस्य विश्वस्य विश्व्वरूपस्य उपसंहारं कृत्वा पूर्ववत् बालविनायकः भूत्वा मातुः चरणौ गृहीतवान्।
कैप्शन जोड़ें

No comments:

Post a Comment