Thursday 25 October 2012

जयश्री’

 तत्रगतवती। मनोहरं नारायणरूपं दृष्ट्वा लक्ष्मीः अनुरागदृष्टया तम् अपश्यत्। नारायणरूपधारिणी पार्वती अपि लक्ष्म्याः परमसुन्दरं रूपं दृष्ट्वा हृतहृदया जाता। तयोः दृष्ट्योः योगात् सरोवरे एकं स्वर्णकमलम् उत्पन्नम्। कमलनालस्य अग्रे एका कलिका अपि आसीत्। लक्ष्मीः नारायणरूपिणीं पार्वतीम् दृढम् आलिङ्गितवती। 
तदा पार्वती उच्चैः हसन्ती उक्तवती– “अहं न नारायणः , अपितु पार्वती अस्मि” इति।
एतावत् उक्त्वा निजरूपेण स्थित्वासा पुनः उक्तवती – “पूर्वं विष्णुः मोहिनीरूपं प्राप्य शिवं मायाजाले पातितवान् आसीत्। तस्य प्रतीकाररूपेण मया अद्य एवं कृतम्” इति।
सुवर्णकमलस्य  मध्ये एका सुन्दरी बालिका अपि आसीत्। तां दृष्ट्वा लक्ष्मीः पार्वती च आनन्द तुन्दिले जाते। ते तां वात्सल्येन उन्नीतवत्यौ।
तदा विघ्नेश्वरः तत्र आगत्य अवदत्– “पार्वती जयस्वरूपिणी।लक्ष्मीः च सम्पत्स्वरूपिणी।उभयोः अंशेन जाता एषा ‘जयश्री’ इति नाम प्राप्नोतु। एतस्याः भावी पतिः अपि शिवकेशवयोः अंशेन जातः अस्ति’’ इति।
एतावत् उक्त्वा सः वायुदेवम् आदिष्टवान् यत् कमलसहिताम् एतां बालिकां कावेरीनद्यां प्रवाह्य आगच्छतु इति। वायुदेवः तां बालिकां  कावेर्यां प्रवाहितवान्।
एतांबालिकां नद्यां दृष्ट्वा दक्षिणदेशस्य चक्रवर्ती महता सन्तोषेण स्वगृहं नीतवान्।
यदा तस्याः नामकरणोत्सवः करणीयम् इति निश्चितं तदा आकाशवाणी काचित् श्रुता – “एतस्याःबालिकायाः नाम जयश्रीः इति भवतु’’ इति। जयश्रीः शुक्लपक्षस्य चन्द्रः इव प्रवृद्धा। यदा सा प्राप्त वयस्का जाता तदा तस्याः असदृशं सौन्दर्यं त्रिषु अपि लोकेषु प्रसिद्धं जातम्। तस्याःसाहसम् अपि लोकविख्यातं जातम्। सा दिनस्य अधिक कालं प्राकृतिक परिसरे , तन्नाम अरण्यादिषु सञ्चरति स्म।
हरिहरयोः अंशेन जातः स्वामी कदाचित्विघ्नेश्व रकुमारस्वामिनोः मेलनार्थं कैलासम् आगतवान्।विघ्नेश्वरः कुमारस्वामी च वार्तालापसमये कदाचित् उक्तवन्तौ – “लक्ष्मीपार्वत्योः अंशात् मानसरोवरे जाता जयश्रीःएव स्वामिनः भावि पत्नी’’इति।
तस्याःविषये अधिकं विवरणं प्राप्तव्यम् इति स्वामिनः मनसि प्रबला इच्छा जाता। तथापि सः आत्मनियन्त्रणं कृत्वा मौनेन स्थितवान्।
कैलासे कानिचन दिनानि स्थित्वा यदासः प्रस्थितवान् तदा विघ्नेश्वरः तम् अवदत् – “भवान् आवयोः अपेक्षया अपि वयसा ज्येष्ठः। भवतः ब्रह्मचारित्वं न शोभते।अत शीघ्रातिशीघ्रं भवान्विवाहे मतिं करोतु’’ इति।
एतदनन्तरं कुमारस्वामी विघ्नेश्वरः च आदरपूर्वकं तं प्रेषितवन्तौ।स्वामी स्वनिवासं प्रति प्रस्थितवान्।
एकदा स्वामी अरण्ये विनोदविहारं कुर्वन् आसीत्। तदा केचन बाणाः चतसृषु दिक्षु आगत्य तम् अवरुद्धवन्तः। एतस्मात् क्रुद्धः सः तां दिशं दृष्टवान् ,
तत्र दर्शनेन तस्य कोपः क्षणाभ्यन्तरे विलयं गतः। यतः धनुर्बाणसहिता जयश्रीः तत्र मन्दहासपूर्वकं स्थिता आसीत्। तस्याः दृष्टिः स्वामिनः हृदये लग्ना। ततः स्वामी अदृश्यः जातः।
विघ्नेश्वरः जयश्रियः स्वप्ने प्रत्यक्षीभूय स्वामिनः विषयम् उक्तवान् आसीत्। तं स्वामिनम् अन्विष्यन्ती एव सा अरण्यम् आगतवती आसीत्।
एतदनन्तरं नारदमुनेः आदेशस्य अनुगुणं चक्रवर्ती जयश्रियाः स्वयंवरस्य व्यवस्थां कृतवान्। इन्द्रादयः देवाः वेषपरिवर्तनं कृत्वा राजवेषेण तत्र उपस्थिताःआसन्। किन्तु स्वामी सामान्य शबरयुवकरूपेण धनुर्बाणादीन् धृत्वा केनचिन्कृष्णवर्णीयेन शुनकेन सह तत्र गतवान्।
राजानः शबरयुवकस्य तस्य शुनकस्य च उपहासं कृतवन्तः। राज्ञां पंङ्क्तौ उपवेशनाय तस्मै अवकाशः न दत्तः। एतस्मात् क्रुद्धः स्वामी सिंहद्वार समीपं गत्वा शुनकस्य उपरि उपविश्य सकृत् वीरगर्जनं कृतवान्।तत्समनन्तरम् एव शुनकः सिंहरूपेण परिवृत्तः जातः।
तदा जयश्रीः स्वामिनम् अभिज्ञायतस्य कण्ठे मालाम् अर्पितवती।स्वामी तां सिंहस्य उपरि उपवेश्य ततः प्रस्थितः। तदा क्रुद्धाः राजानः तं ग्रहीतुम् उद्युक्ताः। स्वामी धैर्येण तान् सम्मुखीकृतवान्।
स्वामिनःबाणप्रहारान् प्राप्य देवाःअपि भीताः। ते स्वस्य वास्तविकरूपेण तत्र तिष्ठन्तः स्वस्य दिव्यास्त्राणि प्रयोक्तुम् उद्युक्ताः जाताः। इन्द्रस्य वज्रायुधम् अपि अकिञ्चित्करं जातम्। अन्ते स्वामी अपि स्वस्य नैजरूपेण तत्र स्थितवान्।तं दृष्ट्वा सर्वे देवाः करौ योजयित्वा उक्तवन्तः – “देव ! शरणं गताः स्मः वयम्’’ इति।
एतदनन्तरं स्वामि - जयश्रियोः विवाहः देवानां सम्मुखे महता वैभवेन सम्पन्नः। सर्वे वधूवरौ आशीर्वादेन अनुगृह्य स्ववसतिं प्रति गताः। त्रेतायुगे आर्यावर्ते कोसल - केकय - वसुमित्रनामकाः त्रयः राजानः महत्या मैत्र्या जीवन्त्ति स्म।
कोसलस्य कौसल्या नामिका पुत्री आसीत्।एवमेव केकयस्य कैकेयी नामिका , वसुमित्रस्य सुमित्रा नामिका च पुत्री आस्ताम्। कदाचित् त्रयाणाम् अपि राज्ञां मनसि युगपत् एव विचारः आगतः यत् अयोध्याधिपतये दशरथाय स्वपुत्री दातव्या इति।
दशरथःतेषां निर्णयं सहर्षम् अङ्गीकृतवान्। एतदनन्तरं त्रयः अपि राजानः जैमिनि मुनिद्वारा पुत्रीणां विवाहस्य मुहूर्तं निश्चितवन्तः।
जैमिनि मुनिः अवदत् – “मया तादृशः मुहूर्तः निश्चितः अस्ति यत् तस्मिन् मुहूर्ते विघ्नेश्वर साक्षितया तिसृणां कन्यकानां विवाहः दशरथेन सह भविष्यति। किन्तु विवाहात् पूर्वम् एताः तिस्रः अपि राक्षसपीडाम् अनुभवितुम् अर्हन्ति। अतः एतासां रक्षणाय विशेषावधानदानं वरम्’’ इति।
तदनन्तरं त्रयः अपि राजानः सम्भूय समालोच्य ताः कन्यकाः महत्यां पेटिकायां सुरक्षिततया स्थापितवन्तः।
नारदः रावणासुर समीपं गत्वा उक्तवान्– “हे लङ्केश्वर ! दशरथस्य विवाहः अचिरात् सम्पन्नः भविष्यति। तस्य पुत्रः एव भवतः संहारं करिष्यति इति स्मर्यते खलु भवता’’ इति।
एतत् श्रुत्वा क्रुद्धः रावणः ताः राजकुमारीः अपहर्तुं महोदर नामकं राक्षसं प्रेषितवान्। महोदर: ज्ञातवान् यत् ताः कन्यकाः महापेटिकायां स्थापिताः सन्ति इति। सः तां पेटिकाम् एव निगीर्णवान्।यदा सः आकाशमार्गेण प्रतिगच्छन् आसीत् तदा तस्य उदरे महती वेदना उत्पन्ना। तदा सः तां पेटिकाम् उद्वान्तवान्।पेटिका समुद्रे पतिता सती तरङ्गैः नीता।
तस्मिन् काले दशरथः महतीं नौकाम् आरुह्य अयोध्यां प्रत्यागच्छन् आसीत्। तस्य प्रत्यागमने कथमपि विलम्बः जातः आसीत्। निश्चित मुहूर्तात् पूर्वम् अहम् अयोध्यां प्राप्तुं शक्नुयाम् उत न इति सः नितरां चिंन्ताकुलः आसीत्।
एतदवसरे एव तरङ्गैः नीयमाना महापेटिका तेन दृष्टा। पेटिकानौकयोः घट्टनं जातम्। तस्मात् पेटिकायाःआवरणम् अपगतम्। तत्र तेन तिस्रः राजकुमार्यः दृष्टाः। दशरथः रज्जुसाहाय्येन पेटिकाम् आकृष्य ताः नौकां प्रति आनायितवान्। तासां दर्शनेनतेन ज्ञातं यत् याः परिणेतव्याःआसन् ताः एव एताः इति।
तदा एव जैमिनि मुनिना निश्चितःमुहूर्तः सम्प्राप्तः।विघ्नेश्वरः तत्र प्रत्यक्षः जातः। तस्य सन्निधौ दशरथराजकुमारीणां विवाहः सम्पन्नः। विवाहानन्तरं विघ्नेश्वरः अदृश्यतां गतः।दशरथः तिसृभिः पत्नीभिः सह अयोध्याम् आगतवान्।
मासाःगताः। दशरथस्य चत्वारः पुत्राःजाताः। ज्येष्ठः पुत्रः श्रीरामचन्द्रः कैकेयी मातुः अपेक्षायाः अनुगुणं पत्न्या सीतया , अनुजेन लक्ष्मणेन च सह वनावासार्थं गतवान्। वने वसन्तीं सीतां रावणः अपहृतवान्। रामः लङ्काम् आक्रम्य रावणं संहृतवान्।ततः सीतया सह सः पुष्पकविमानम् आरुह्य लङ्कातः प्रस्थितवान्।सः सेतुयुक्ते समुद्रतटे शिवस्य सम्पूजनं कर्तुम् इच्छति स्म। अतः सः सर्वैः सह रामेश्वरं गतवान्।
शिवलिंङ्गस्य प्रतिष्ठापनार्थं रामचन्द्रः हनूमन्तं कैलासं प्रति प्रेषितवान्। हनूमान् मनोवेगेन गच्छन् कैलासं प्राप्तवान्।तत्र स्थितेषु बृहत् लिङ्गम् उत्पाट्य नेतुं सः प्रयत्नं कृतवान्। किन्तु साफल्यं न प्राप्तम्। सः तत्रत्यं लघुतमं लिङ्गम् अपि कम्पयितुं न शक्तः।
तावता कश्चन बालकः तत्र उपस्थाय अवदत् – “कः भवान् ? दर्शनात् भासते यत् भवान् हनूमान् स्यात् इति। किन्तु भवतः सामर्थ्यस्य दर्शनात् भासते यत् भवान् हनूमान् न स्यात् इति। वस्तुतः कः भवान् ?” इति।
‘‘ अहम् एव हनूमान्। शिवलिङ्गस्य आनयनाय श्रीरामः माम् अत्र प्रेषितवान्। माम् एवं पृच्छन् भवान् कः ?” इति अपृच्छत् हनूमान्।

अत्रत्यानि शिवलिंङ्गानि कोऽपि यथा न नयेत् तथा रक्षणाय शिवेन नियुक्तः अस्मि अहम्। हनूमान् पञ्चमुखी इति मया श्रुतम्।किन्तु भवतः पञ्च मुखानि न दृष्यन्ते खलु ?’’ इति अवदत् बालकः।
तदा हनूमान् गरुड - वराह - सिंह - अश्व मुखानि अपि धरन् पञ्चमुखित्वेन आकाशम् अपि अभिव्याप्य तिष्ठन् मन्दहासपूर्वकं तं बालकं अवदत् – “विघ्नेश्वर ! विघ्नविनायक ! मया स्वस्य पञ्चमुखित्वं दर्शितम्। इदानीं भवता अपि स्वस्य पञ्चमुखित्वं दर्शनीयम् एव’’ इति।

एतत् श्रुत्वा विघ्नेश्वरः स्वस्य विश्वरूपं दर्शितवान्। हनूमान् पञ्चमुखिनं विघ्नेश्वरं प्रणम्य अवदत -“ विघ्नेश्वर ! बालकरूपेण भवान् मत्समीपं यदा आगतः तदा एव मया अवगतं यत् भवान्विघ्नेश्वरः एव इति। शिवलिङ्गस्य नयनं भवान् एव निरोद्धुम् अर्हति , न अन्यः। कृपया मह्यम् एकं शिवलिङ्गं ददातु’’ इति।

तदा विघ्नेश्वरः हसन् – “आञ्जनेय ! भवतः पञ्चमुखिरूपं द्रष्टव्यम् इति उद्देशेन मया एवं कृतम्। भवान् शिवस्य अंशेन उत्पन्नः अस्ति। एवं स्थिते शिवलिङ्गनयनेको वा भवन्तः निरोद्धुं समर्थः ? तथापि भवान् मां प्रार्थितवान् इत्यतः विशिष्टं शिवलिङ्गं भवते दास्यामि’’ इति उक्त्वा महत् ज्योतिर्लिङ्गं तस्मै दत्तवान्।

हनूमान्शिवलिङ्गं प्राप्य आनन्देन प्रतिगतवान्। किन्तु तावता रामेण सङ्कल्पितः मुहूर्तः आसन्नः आसीत्। अतः सीतादेवीवालुकाभिः शिवलिङ्गं निर्माय प्रतिष्ठापितवती आसीत्। रामचन्द्रः जलेन तत् लिङ्गम् अभिषिच्य पूजाम् आरब्धवान् आसीत्। तावता आकाशमार्गेण आगतः हनूमान् तत्र उपस्थितः जातः।

तत्र तेन रामेण क्रियमाणा सैकतलिंङ्गपूजा दृष्टा। तस्मात् नितरां क्रुद्धः सः पुच्छेन तत् सैकतलिङ्गं प्रताड्य पातयितुं प्रयत्नं कृतवान्। तथापि तत्लिङ्गं तु अक्षतम् एव आसीत्। तेन नितरां क्रुद्धः हनूमान् पुच्छेन आवरय्य बलात् लिङ्गं आकृष्टवान्। तेन पुच्छस्यै वेदना जाता। लिंङ्गं तु अकम्पितम् एव अतिष्ठत्।

तदा श्रीरामः हनूमन्तं सान्त्वयन् अवदत् – “आञ्जनेय ! भवान् सर्वज्ञः। एतत् लिङ्गं सैकतम् एव चेदपि तत्र शिवांशः तु अस्ति एव खलु ? शिवस्य सैकतत्वकल्पनं केन वा शक्यम् ? भवता आनीतं लिङ्गम् अपि अत्र स्थापयतु। तस्यापि पूजा भवतुनाम’’ इति।

एतत्श्रुत्वा शान्तभावं प्राप्तवान् आञ्जनेयः आत्मना आनीतं शिवलिङ्गं रामस्य हस्ते अर्पितवान , सैकतलिंङ्गं भक्त्या प्रणतवान् च।

श्रीरामः सीतया सह उपविश्य तत् भक्त्या पूजितवान्। पूजां समाप्य सर्वैः सह पुष्पकविमानम् आरुह्य अयोध्यां प्रति प्रस्थितवान् सः। 

No comments:

Post a Comment