Wednesday 10 October 2012

प्राचीन भारतीय वैद्यानां शारीरक अस्थिविज्ञानम्------


शरीरेषु अस्थीनि------दन्तनखैस्सह षष्ठ्युत्तर शतत्रयम्। शतत्रयमिति धन्वन्तरिः।

तत्र शाखास्थीनि-----------विंशत्युत्तरशतम्।
अन्तराद्यस्थीनि-------सप्तदशोत्तरशतम्।
ग्रीवोर्ध्वास्थीनि------ त्रिषष्ठिः।
शाखास्थीनि यथा------एकैकस्यामङ्गुळ्याम्------त्रीणि त्रीणि।
एकपादाङ्गुळीषु-------------पञ्चदश।
पादतले-------------------पञ्चास्थिशलाकाः
तदाधारभूतमेकम् अस्थि।
कूर्चे द्वे। पार्ष्णौ एकम्। जङ्घयोः द्वे।
जानुनि एकम्। ऊरौ त्रीणि।
एवमेकस्मिन् सक्थिनि त्रिंशत्। एवमितरे सक्थिनि।
बाह्वोश्च त्रिंशत्त्रिंशत्।
अन्तरादिगतानि यथा----पार्श्वे पार्श्वे षट्त्रिंशत्। शिश्ने भगे वा
एकम्। पायावेकम्।नितम्बयोरेकैकम्। त्रिके एकम्। वक्षस्यष्टौ।पृष्ठे
त्रिंशत्। उक्थकसंज्ञे द्वौ।
ग्रीवोर्ध्वगतानि यथा-----ग्रीवायां नव। कण्ठनाड्यां
चत्वारि।हन्वोरेकैकम्। दन्तेषु द्वात्रिंशत्।
नासायां त्रीणि। तालुन्येकैकम्। गण्डयोरेकैकम्। कर्णयोरेकैकम्। शिरसि षट्।
सामान्यतोऽस्थीनि पञ्चविधानि---वलयानि,कपालानि,रुचकाः,तरुणानि,नलकानि चेति।
अस्थिमर्माण्यष्टौ-------शङ्खौ,कटीकतरुणौ,नितम्बौ,अंसफलके
चेति।अविकृतमस्थि शरीरानुग्राहकम्भवति।
अस्थिसंधयस्तु मनुष्यशरीरे दशोत्तरश्तद्वयम्। अस्थिसंघाताः
चतुर्दश।अस्थिभङ्गो रोगविशेषः।
वृद्धंतु तद्द्व्यस्थ्यधिदन्तान् जनयति।क्षीणन्त्वसितोदं केशनखादिशतनं च करोति।
अस्थिक्षयजातान् रोगान् क्षीर,घृत संयुक्तैः तिक्तवस्तुभिः साधयेत्।
अस्थि शरीरधातुषु पञ्चमो
धातुः।प्रत्यङ्गविशेषात्मकः।तत्पर्यायाः---कीकस,शल्य(कुल्य),कर्कर,सार,भारद्वाज,मेदोज,मेदस्तेजस्,मज्जकृत्,मांसलिप्त,श्वदयित,देहधारकः।
अस्थिनिग्रहो भृङ्गरीटः।अस्थिभुक् शुनकः।अस्थिमाली शिवः। अस्थिस्नेहो
मज्जा।अस्थिसम्बन्धकः कङ्गुः।
वैद्यशास्त्रे तन्निरूपणं यथा----अग्निना पक्वं वायुना शोषितं मेदोऽस्थि
भवति।तच्च सारतया
शरीराधारभूतम् वृक्षस्य सार इव।
अभिवाद्य,
ऐएन्नेस्साचार्यः।

No comments:

Post a Comment