Monday 20 April 2015

गुमचेनः चटकाः च

पुरा गुमचेनतेजजिंगटाबुकनामकः च एकः बौद्धभिक्षुः न्यवसत्। सः तोरमुदेवस्य भक्तः आसीत्। सः पक्वतण्डुलकणैः तोरमुदेवम् निर्माप्य प्रत्यहम् तस्य पूजनम् अकरोत्। तोरमुदेवस्य पूजनेन स प्रतिष्ठितः सिद्धपुरुषः च सञ्जातः। तत्रत्याः जनाः तस्य भक्तिभावेन नितराम् प्रभाविताः च आसन् ।
    एकदा गुमचेनः गुम्फापार्श्वतः निर्गच्छति तदा तोरमुदेवे कृष्णचिह्नम् अपश्यत्। समीपे गत्वा तेन दृष्टम् यत् तोरमुदेवे चटकाः नवनीतम् खादन्ति। क्रोधाविष्टः अयम् भिक्षुः सहसा तान् हन्तुम् ऐच्छत् परम् द्वितीय एव क्षणे व्यचारयत् अयम् यत् अहम् बुद्धस्य अनुयायी भूत्वा अपि जीवहत्याम् कर्तुम् इच्छामि।
    सः मनसि प्रादुर्भूतान् विकारान् दूरीकर्तुम् अक्षिणी निमील्य बुद्धस्य ध्यानम् अकरोत्। सः व्यचारयत्- अहम् एनाम् चटकाम् हन्तुम् न शक्नोमि परम् तोरमुरक्षणाय कोऽपि उपायः करणीयः। इति विचार्य स चटकाम् गृहीत्वा कानने क्षिप्तवान्।
    चटका गुमचेनम् मनसि गालिकाप्रदानपुरस्सरम् कानने विलीना, परन्तु किञ्चित् कालानन्तरम् सा चटका त्रिभिः चटकाभिः सार्धम् पुनः आगत्य नवनीतम् खादितुम् लग्नाः। पुनः गुमचेन चटकाः कानने विसर्जयामास।
    किञ्चित् क्षणानन्तरम् अगणिताः चटकाः तत्र समागताः। ताः गुमचेनम् निर्भत्सयन्तः प्रोचुः- दयाधर्मस्य समुपदेष्टा भूत्वा अपि निर्दोषान् जीवान् तुदसि! भिक्षुकवस्त्राणि परिधायम् अपि अधर्मम् चरसि।
    उत्तारय एतानि वस्त्राणि। इत्थम् तम् भिक्षुकम् निर्भर्त्सयन्तम् चटकाः तोरमुपार्श्वम् आगच्छन्। गुमचेनः चटकाध्य़क्षम् विनम्रतया ब्रूते- चटकाभिः नवनीतम् न भक्षितम्। ताः तु सम्मानेन तोरमुम् अपश्यन्।
    त्वम् स्वयम् अपराधी भूत्वा दुःसाहसम् करोषि। चटकाः तम् गालिकाम् वदन्ति परम् गुमचेनः तूष्णीम् एव भूत्वा शान्तभावेन सर्वम् असहत।
    गुमचेनः प्राह- मया चटकाः न मारिताः न अपमानिताः केवलम् ताः अहम् कानने व्यसर्जयम्। चटकाः तु तस्य भिक्षुकस्य अनादरम् कर्तुम् इच्छन्ति, अतः एव ताः गुमचेनशरीरे आक्रमणम् कृतवत्यः।
    चटकाभिः भृशम् पीडितः च अयम्। गुमचेनः भगवतः प्रार्थनाम् प्रारेभे। हे भगवन्! चटकाभिः माम् रक्ष। गुमचेनः निरपराधः आसीत् अतः तस्य शरीरात् अग्निः निर्गच्छति। तत्क्षणम् एव चटकाः पलायितुम् आरेभिरे।
    चीटिकाध्यक्षः स्वजीवनम् सम्प्रार्थयन् पलायितः। तस्मात् दिनात् चटकाः तोरमुपार्श्वम् न अजग्मुः।

No comments:

Post a Comment