Monday 20 April 2015

ग्रामस्य पुरस्कारः

प्राचीनकाले वर्मादेशस्य नृपतिः कानने आखेटम् कुर्वन् सुदूरम् विनिर्गतः। तस्य सहयोगिनः पृष्ठतः आसन्। ग्रीष्मकालः आसीत् , पिपासया व्याकुलाः च अभवत् राजा। न कुत्रापि कूपः सरोवरः वा दृश्यते। नृपतेः अश्वः अपि अग्रे चलितुम् न अशक्नोत्। समीप एव नृपतिः ग्रामम् एकम्+अपश्यत् नृपतिः कुटीरम् एकम् ददर्श। समीपस्थम् जनम् एकम् अकथयत् जलपानार्थम्।
    सः प्रोवाच- जलम् तु न विद्यते, परम् भवान् पिपासितः न स्थास्यति, अत्र खट्वायाम् उपविशतु, विश्रम्यताम् अश्वम् वृक्षे बद्ध्वा। तदनन्तरम् स अजादोहनम् अकरोत्। नृपतिः दुग्धम् पीत्वा नितराम् तुष्टः सञ्जातः। तस्य पिपासा अपि शान्ता सञ्जाता। नृपतिः तम् एकम् कर्गजम् आनेतुम् आदिशत्। परम् कृते अपि अन्वेषणे न अमिलत् कर्गजखण्डम् अपि।
    नृपतिः पिप्पलपत्रम् एकम् आनेतुम् आदिशत्। राजा पिप्पलपत्रे च अलिखत् अस्मै द्वौ ग्रामौ पुरस्कारे प्रदीयते। नृपे निर्गते सति पिप्पलपत्रम् एकस्मिन् सुरक्षिते स्थाने अरक्षत्।
    एकदा अजा तत्पत्रम् अखादयत्। इति श्रुत्वा जनः अयम् प्रमत्त इव अभवत् प्रोच्चैः स्वरेण च अवदत्- “अजा द्वौ ग्रामौ च अखादयत्”।
    अस्य वाक्यस्य अर्थः तु न कोऽपि वेत्ति। समीपस्थेन एकेन बुद्धिमता जनेन कथितम्- यदा राजा नमाजपठितुम् आगच्छति। तदा त्वम्- “अजा द्वौ ग्रामौ च अभक्षयत्” कथय।
    शुक्रवासरे नृपतिः नमाजपठनाय च अगच्छत् तदा अजापालकः “अजा द्वौ ग्रामौ च अभक्षयत्!” इति प्रोच्चैः स्वरेण वदति।
    यदा नृपतिः नमाजम् पठति तदा अजापालकः पृच्छति अयम् नृपतिः हस्तौ संहतौ कृत्वा किम् याचते ? जनः कथयति ईश्वरम् किमपि याचते।
    अजापालकः व्यवारयत् यः स्वयम् याचते सः कस्मैचित् किम् दातुम् प्रभवति?  इति विचार्य “ दाता दास्यति तदा ग्रहीष्यामि” इति उक्त्वा काननम् प्रति विनिर्गतः। जनाः प्रोचुः अजापालकः परिव्राट् सञ्जातः।
    एकदा अजापालकः स्वप्ने च अपश्य़त् यत्र सः उपविष्टः तत्र अतुलाधनराशिः वर्तते। सः रटन् आसीत् दाता यदा स्वयम् दास्यति तदैव ग्रहीष्यामि।
    एकदा चौरा तस्मात् विनिर्गच्छन्ति स्म। ते व्यचारयन् कोऽपि रजकः परिव्राट् सञ्जातः। सः चौरान् आह्वयत् अपृच्छत् च- किमर्थम् चौर्यम् कुरुथ? ते प्रोचुः, धनार्थम्।
    स कथयति, अत्र अतुला धनराशिः वर्तते, एनाम् नयतु , पुनः चौर्यम् मा कुरुत।
    चौराः भूमिम् अखनन्। भूमौ स्वर्णमये द्वे विशाले पात्रे च अमिलिते। परम् तयोः पात्रयोः वृश्चिकाः सर्पाः कीटपतंगादयः च आसन्। चौराः क्रुद्धाः सन्तः व्यचारयन् रजकेन अस्मान् मारयितुम् कृता इयम् व्यवस्था। अस्य गृहम् गत्वा एनम् पाठम् पाठयिष्यामि। इति विचार्य ते तस्य गृहम् प्रति प्रचलिताः।
    खट्वायाम् निषण्णः सः कथयति स्म- यदा दाता हर्म्यपृष्ठम् विदार्य दास्यति तदा ग्रहीष्यामि। सर्वे जनाः आश्चर्यचकिता सञ्जाताः यत् तत्र आकाशात् स्वर्णमुद्राणाम् वृष्टिः भवति। अजापालकः महाधनी सञ्जातः।
    नृपतिः तम् अजापालकम् न व्यस्मरत्। तम् अन्वेष्टुम् तत्र समागतः नृपतिः। नृपतिः तद्वैभवम् विलोक्य चकितः सञ्जातः। नृपः पृच्छति - तस्मिन् शुक्रवासरे त्वम् तस्मात् कथम् पलायितः?  अजापालकः ब्रूते तत्र भवान् हस्तौ संहतौ कृत्वा स्वयम् भगवन्तम् अयाचत्। इति विचार्य मया अपि भगवतः प्रार्थना कृता। तेनैव प्रभावेण अहम् धनवान् संवृतः।
    नृपः तस्य स्पष्टवादिताम् विलोक्य भृशम् प्रहर्षितः सन् द्वौ ग्रामौ पुरस्कारे प्रदत्तवान्।

No comments:

Post a Comment