Monday 20 April 2015

हीरकहारः

जीवनस्य मार्गः निर्जनारण्य़ेषु निर्गच्छति। कट्वनुभूतयः जीवने भवन्ति एव। गृहस्थाश्रमे अपि विपरीताः परिस्थितयः समागच्छन्ति। द्वारकाधीशस्य श्रीकृष्णस्य पट्टमहिषीम् सत्यभामाम् अधिकृत्य विविधाहासपरिहासदन्तकथाः प्रचलिताः सन्ति, तासु कथासु किमपि उद्देश्यम् तु निहितम् वर्तते।
एकदा श्रीकृष्णः स्वराजमहिषीभिः सह समुपविष्टाः आसन् उद्याने। एकतः सत्यभामा अन्यतः च रुक्मिणी समुपविष्टा आसीत्। रुक्मिणी प्रकृत्या शान्ता गंभीरा च आसीत्। सत्यभामा तु प्रकृत्या कठोरा स्वाभिमानिनी च वर्तते, अतः एव विविधाः प्रसंगाः घटिताः भवन्ति स्म। तस्मिन् एव समये कोऽपि मालाकारः पुष्पमालाभिः सह तत्र उपस्थितः। सुरभिता माला मनोरमाः च आसन्।
श्रीकृष्णः च एकाम् मालाम् गृहीत्वा पार्श्वस्थानाम् रमणीनाम् गले न्यक्षिपत्। श्रीकृष्णस्य हस्ते एका विशाला सुरभिता माला आसीत् परम् ते कस्यापि गले न न्यक्षिपन्। सत्यभामा इच्छति स्म यत् श्रीकृष्णः मत्कण्ठे क्षिपतु सुरभिताम् इमाम् चम्पकपुष्पमालाम्।
सत्यभामा तत्क्षणम् एव प्रोवाच यस्याः कण्ठे निक्षेप्तुम् इच्छति तस्याः कण्ठे क्षिपतु शीघ्रम् स्वकृपाम् च दर्शयतु। श्रीकृष्णः तत्क्षणम् एव मालाम् इमाम् रुक्मिणीकण्ठे न्यक्षिपत्। रुक्मिणी नितराम् पुलकिता सञ्जाता। परम् सत्यभामा तु मनसि क्रुद्धा ततः समुत्थाय अन्यत्र निर्गता। श्रीकृष्णः तद्रहस्यम् वेत्तिस्म।
अन्ततः सा स्वकोपभवनम् गत्वा शयनम् कुरुते। तस्याः मनसि विविधाः विकल्पाः समुत्थिताः। सर्वाः महिष्यः स्वस्वभवनम् गताः। एकान्तम् वीक्ष्य रुक्मिणी प्राह- हरिवर भवता किमर्थम् इत्थम् कृतम्। भवान् जानाति एव सत्यभामास्वभावम् स्मयमानः श्रीकृष्णः प्राह– तस्याः क्रोधः तु क्षणिकः वर्तते। उद्वलद्दुग्धम् इव जलबिन्दुनाशान्तः भविष्यति।
किञ्चित्कालानन्तरम् श्रीकृष्णः सत्यभामाभवनम् आजगाम। तया स्वकपाटद्वारम् आवृतम् आसीत्। श्रीकृष्णः प्रोच्चैः प्राह सत्यभामे!  द्वारम् अनावृतम् कुरु। कोपारुणा सत्यभामा स्वरेण पर्यचाययत् यत् श्रीकृष्णः समागतः। पुनरपि सा उत्तरम् ददाति- कः कःअस्ति।
श्रीकृष्णः प्राह नाथः अस्मि।
सत्यभामा प्रोवाच यदि नाथः अस्ति तर्हि स्वासनम् गच्छ , नाथानाम् तु आसनानि भवन्ति।
अहम्  लालः अस्मि, अहम् श्यामः अस्मि, अहम् केशवः अपि, अहम् हरिः अस्मि। सर्वेषाम् प्रश्नानाम् उत्तराणि सत्यभामा प्रादात् परम् तस्य क्रोधः शान्तः न अभवत्। श्रीकृष्णः तूष्णीम् एव तस्मात् प्रतिनिवृत्तः। सत्यभामासखिभिः सर्वम् नाटकम् दृष्टम्। सख्यः सत्यभामाम् अवदन्- त्वया न सुष्ठुः कृतम्। परम् सत्यभामा तासाम् अपि कथनम् न स्वीकृतवती। सा सर्वाः निरभर्त्सयत्। इत्थम् तस्याः पूर्णा रात्री व्यतीयाय।
प्रातः श्रीकृष्णः बहुमूल्य हीरकहारम् नीत्वा सत्यभामागले न्यक्षिपत्। सत्यभामायाः क्रोधः शान्तः अभवत्। अन्तः वेदनया सा व्यथिता आसीत्। केवलम् हीरकहारस्य महत्त्वम् न वर्तते, महत्त्वम् वर्तते अवसरे प्रदत्तस्य वस्तुनः। तस्य क्षतिपूर्तिः बहुमूल्येन हारेण भवितुम् न शक्यते। मूल्यम् तु वस्तुनः न भवति, अपितु अवसरस्य भवति।

No comments:

Post a Comment