Monday 20 April 2015

भूस्वामिनः कूष्माण्डफलम्

एकदा कस्यापि कृषकस्य क्षेत्रे प्रभूतानि कूष्माण्डफलानि समुत्पन्नानि। स तानि विक्रेतुम् विपणिम् गच्छन् आस्ते। मार्गे कोऽपि भूस्वामी च अमिलत्। भूस्वामी प्रोवाच, भो तव वृषभशकट्याम् किम् अस्ति? कृषकः ब्रूते- न पश्यति किम् अण्डानि वर्तन्ते। आश्चर्यचकितः सञ्जातः भूस्वामी। प्रथमवारम् एव एतादृशानि अण्डानि अपश्यत्। भूस्वामी प्रोवाच- जनाः किम् कुर्वन्ति एतेषाम् अण्डानाम्।
कृषकः प्राह- न एतानि साधारणानि अण्डानि। इमानि तु धरणीअण्डानि। एतेभ्यः अश्वाः समुत्पद्यन्ते। पूर्वम् नीडेषु अण्डानि रक्षितव्यानि भवन्ति तदनन्तरम् अण्डेभ्यः अश्वाः समुत्पद्यन्ते। नीडनिर्माणम् अपि कठिनम् वर्तते।
भूस्वामी प्रोवाच- नीडनिर्माणस्य विधिम् तथा अण्डानि रक्षणस्य विधिम् च उपवर्णय।
भूस्वामी स्वप्रासादपार्श्वम् आगतः। कृषकः अपि कूष्माण्डफलानि नीत्वा तत्र समुपस्थितः आसीत्।
भूस्वामी ब्रूते कुत्र भविष्यति नीडस्य निर्माणम्?
कृषकः ब्रूते- पूर्वम् रूबलानाम् व्यवस्था कर्तव्या, यतो हि एकविंशतिदिनानि यावत् नीडम् विहाय न अन्यत्र गन्तुम् शक्यते भवता।
भूस्वामी समादिष्टवान् मत्कृते भोजनस्य व्यवस्था नीडपार्श्वे एव कर्तव्या। कृषकः भूस्वामिनम् कानने समानीतवान्। कृषकः एकस्मिन् विशाले वृक्षे नीडस्य निर्माणम् अकरोत्। भूस्वामी वृक्षम् आरुह्य नीडे प्रसुप्तः।
त्रीणि दिनानि व्यतीतानि। चतुर्थे दिने भूस्वामी निद्राभिभूतः सन् प्रगाढनिद्रायाम् निमग्नः। गाढनिद्रायाम् यदा सः पार्श्वम् परिवर्तयति तदा भूमौ पतति। तत्पतनसमकालम् एव कूष्माण्डफलानि अपि पतितानि। भूस्वामी निपातशब्देन वृक्षाधः स्थितः शशकशावकः पलायितुम् आरब्धः। एकम् कूष्माण्डफलम् अपि स्फुटितम् आसीत्।
भूस्वामी व्यचारयत्– अहो , चतुर्थे एव दिने अश्वशावकः समुत्पन्नः। यदि एकविंशतिदिनानि अण्डानि सुरक्षितानि स्युः तर्हि द्रुतगामिनः अश्वाः समुत्पद्येरन्। तस्य विश्वासः आसीत् यत् तस्य कृषकपार्श्वे अन्यानि अपि धरण्यण्डानि भविष्यन्ति। सः कृषकम् अन्वेष्टुम् विनिर्गतः।

No comments:

Post a Comment