Monday 20 April 2015

मायावी मुद्रिका

एकस्मिन् राज्ये वृद्धदम्पती निवसतः स्म। तयो मर्तीन्कानामकः एकः एव पुत्रः आसीत्। पिता यावत् जीवम् आखेटम् कुर्वन् वृद्धावस्थायाम् मृतः। मातुः पार्श्वे रूबलानाम् द्विशतम् अवर्तत। सा रूबलानाम् एकशतम् मर्तीन्काय प्रयच्छन्ती प्रोवाच- अनेन भोजनाय गोधूमान् आनय।
मर्तीन्का प्रतिवेशिनः च अश्वरथम् आरुह्य नगरम् प्रति प्रचलितः। तेन दृष्टम् यत् बहवः जनाः मांसविपणिकायाम् कुक्कुरम् ताडयन्ति। दयालुः अयम् रूबलानाम् शतम् दत्वा कुक्कुरम् आनीय स्वगृहम् प्रतिनिवृत्तः। माता पप्रच्छ किम् आनीतवान् असि गोधूमान्? मर्तीन्का प्रोवाच, कुक्कुरम् क्रीत्वा समागतः अस्मि। माता नितराम् रुष्टा अभवत्।
किञ्चित्कालानन्तरम् माता पुनः रूबलानाम् शतम् गोधूमानम् क्रेतुम् प्रायच्छत् परम् मर्तीन्का बिडालम् अक्रीणात्। किञ्चित्कालानन्तरम् मर्तीन्का कार्यम् अन्वेष्टुम् निर्गतः। मार्गे गिरिजागृहपूजकः प्राह वर्षानन्तरम् एव किमपि वेतनम् दास्यामि। मर्तीन्का तत्रैव कार्यकरणे लग्नः।
त्रीणि वर्षाणि व्यतीतानि। एकस्याम् पोटलिकायाम् रजतम् अन्यस्याम् च सिकताम् प्रदर्शयन् गिरिजागृहपूजकः प्राहः यथेच्छम् गृहाण। मर्तीन्का सिकतापोटलिकाम् कार्यान्वेषणाय अन्यत्र प्रचलितः। स गच्छन्  वने प्रज्वलितम् अग्निम् तस्मिन् उपविष्टाम् कन्यकाम् ददर्श। सा कन्या प्रोवाच, यदि त्वम् सुखम् इच्छसि तर्हि मम उपरि सिकताम् निपातय। मर्तीन्काम् सिकतया अग्निम् शमयामास। तत्क्षणम् एव सा कन्या नागकन्यारूपम् धृत्वा प्रोवाच, मया सह मम पितुः भूगर्भराज्ये चल।
मम पिता तुभ्यम् अमूल्यानि रत्नानि दास्यति परम् त्वम् केवलम् करमुद्रिकाम् एव याचस्व। मुद्रिकया प्रभावेण तव सम्मुखे द्वादशनवयुवकाः कार्यकरणाय सर्वदा समुद्यताः स्थास्यन्ति परम् मुद्रिकाया रहस्यम् न कोऽपि जानातु। मर्तीन्का तया सार्धम् प्राचलत्।
बहूनि दिनानि व्यतीतानि, सा नागकन्या सप्तसमुद्राभ्यन्तरे भूगर्भगृहे स्वपितृराज्यम् दर्शयामास यस्मिन् विशालानि उद्यानानि, मणिमयानि भवनानि च आसन्। नागकन्या मर्तीन्काकृतम् उपकारम् पित्रे निवेदयामास। पिता प्रोवाच– यथेच्छम् रत्नाभूषणानि गृहाण। मर्तीन्का तत्करमुद्रिकाम् एव अयाचत।
किञ्चित्कालानन्तरम् तत्करमुद्रिकाम् नीत्वा मर्तीन्का मातरम् अन्वेष्टुम् विनिर्गतः। माता तस्य विवाहम् कर्तुम् ऐच्छत्। मर्तीन्का प्रोवाच- अस्य प्रान्तस्य राजकुमार्या सह विवाहम् करिष्यामि। माता राजद्वारम् गत्वा सर्वम् राजानम् निवेदयामास।
राजा प्रोवाच- यदि तव पुत्रः एकस्मिन् एव दिने नूतनम् राजभवनम् निर्मातुम् शक्ष्यति तर्हि राजकुमारी तेन सह विवाहम् करिष्यति। अन्यथा अहम् तस्य शिरः छेत्स्यामि।
नृपतेः इमाम् असम्भाव्याम् प्रतिज्ञाम् श्रुत्वा माता रुदती स्वगृहम् प्रतिनिवृत्ता। पुत्र प्रोवाच– मातः ! मा शुचः।
स करमुद्रिकाम् हस्ते धारयति, तत्क्षणम् एव द्वादशनवयुवकाः तस्य सम्मुखम् आगताः। ते तत्क्षणम् एव राजभवनम् निर्मितवन्तः। इतः राजकुमारी वस्त्राभूषणानि परिधाय विवाहार्थम् सुसज्जिता वर्तते। गिरिजागृहे घंटानादपूर्वकम् तयोः विवाहः समजनि। सर्वे सम्बन्धिनः भोजनपाने संलग्नाः। मर्तीन्का - माता स्वसुतस्य कौशलम् विलोक्य भृशम् तुष्टा सञ्जाता। मर्तीन्का तदनन्तरम् सुखेन कालम् यापयामास।

No comments:

Post a Comment