Monday 20 April 2015

मातुंगा

एकः कृषकः धनवान् आसीत्। सः भृतेभ्यः पारिश्रमिकम् न प्रायच्छत्। एकदा स अजापालकाय भृत्याय वत्सम् दातुम् प्रतिजज्ञे किन्तु न प्रायच्छत्। स न्यायर्थम् पञ्चायतनम् जगाम।
    पञ्चः प्रावोचत् मम त्रयः प्रश्नाः सन्ति। यः त्रयाणाम् प्रश्नानाम् उत्तरम् दास्यति तस्मै वत्सम् प्रयच्छामि। प्रश्नाः च आसन्-
    १.     सर्वाधिका तीव्रा गतिः कस्य वर्तते?
    २.     सर्वाधिकम् मधुरम् वस्तु किम्?
    ३.     सर्वाधिकम् बहुमूल्यम् वस्तु किम्?
    कृषकः वेत्ति स्म, न अहम् प्रश्नानाम् उत्तराणि दातुम् क्षमः गृहे उदासीनम् कृषकम् पत्नी प्रोवाच, किम् अद्य चिन्तितः भवान्?  भवताम् प्रश्नानाम् उत्तराणि अहम् प्रयच्छामि।
    १.     सर्वाधिका तीव्रा गतिः अस्माकम् अश्वस्य वर्तते।
    2.    द्वितीयस्य प्रश्नस्य उत्तरम् वर्तते , मक्षिकाणाम् मधु मधुरम् वर्तते।
    3.    तृतीयस्य उत्तरम् तु स्वर्णदीनारैः प्रपूरिता अस्माकम् काष्ठमञ्जूषा बहुमूल्या  वर्तते।
    अजापालकः अपि चिन्तितः आसीत्। तस्य पुत्री मातुंगा बुद्धिमती अवर्तत। सा पितरम् प्रश्नानानाम् उत्तराणि कथयामास। द्वितीये दिने कृषकः स्वकीयानि त्रीणि उत्तराणि कथयामास। पञ्चः अजापालकम् पप्रच्छ।
    अजापालकः प्रोवाच-
    १.     संसारे सर्वाधिकम् शीघ्रगामिवस्तु विचारः वर्तते!
    २.     सर्वाधिकम् मधुरम् वस्तु निद्रा वर्तते।
    ३.     सर्वाधिकम् बहुमूल्यम् वस्तु भूमिः वर्तते।
    प्रश्नानाम् उत्तराणि श्रुत्वा पञ्चः प्रोवाच- एतानि उत्तराणि तव न वर्तन्ते।
    सत्यम् वद, केन कथितानि उत्तराणि? अजापालकः सर्वम् रहस्यम् कथितवान्। पञ्चः अजापालकाय दशकुक्कुटाण्डानि दत्वा प्रोवाच- तव पुत्री अण्डानि एतानि रक्षतु, यदा एतेषाम् शिशवः समुत्पत्स्यन्ते तदा शिशवः आनेतव्याः।
    मातुंगा उच्चैः हसित्वा मुष्टिपरिमितम् धान्यम् पित्रे दत्वा कथितवती- पञ्चम् धान्यम् दत्वा कथय- एतत् धान्यम् वप, श्व एव धान्यम् कर्तय तदा अहम् अपि कुक्कुटाण्डानि प्रस्तोष्यामि।
    पञ्चः एतत् श्रुत्वा जहास प्रोवाच च-  तव पुत्री बुद्धिमती वर्तते सुन्दरी च अपि। अहम् तया सह विवाहम् करिष्यामि परम् सा मत्पार्श्वे न रात्रौ समागच्छेत् न दिने, न वस्त्राणि धारयित्वा न नग्ना, न वाहने च आरूह्य न पदातिः।
    मातुंगा निर्वस्त्रा सती प्रत्यूषे मत्स्यबन्धनजाले स्वशरीरम् आवेष्ट्य, एकम् पादम् अजायाम् धृत्वा एकम् च भूमौ निक्षिपन्ती पञ्चगृहम् प्राप प्रोवाच च श्रीमन्! इयम् अहम् आगता न दिने न रात्रौ, न वस्त्राणि धारयित्वा न निर्वस्त्रा।
    पञ्च मातुंगाम् प्रोवाच- त्वम् मत्कार्ये हस्तक्षेपम् न करिष्यसि। ओम् इति कृत्वा सा गृहकार्ये संलग्ना।
    बहूनि दिनानि व्यतीतानि एकदा कृषकः निर्णयम् कारयितुम् पञ्चसमीपम् आगतः। कृषकस्य एका घोटका आसीत् सा शिशुम् असूत। अश्वसुतः कृषकवाहनस्य अधः प्रविष्टः। कृषकस्य कथनम् आसीत् यत् अयम् अश्वशावकः मदीयः भवति।
    तौ विवदन्तौ पञ्चसमीपम् गतौ। पञ्चः अविचारयन् एव निर्णयम् कृतवान् यत् अश्वशावकः कृषकस्य अस्ति। अश्वरक्षकः मातुंगपार्श्वम् आगत्य निर्णयम् अश्रावयत्।
    मातुंगा प्रोवाच- त्वम् सिकतामय्याम् भूमौ मत्स्यजालम् विस्तारय।
    पञ्चः पृक्ष्यति- सिकतायाम् किम् मत्स्यान् प्राप्यसि?  त्वम् कथय यदि वाहनस्य अधः अश्वशावकः प्राप्यते तर्हि सिकतायाम् मत्स्याः अपि प्राप्यन्ते।
    पञ्चः प्रोवाच- मातुंगा एव एतत् सर्वम् कर्तुम् शक्नोति। गृहम् आगत्य सा मातुंगाम् प्राह- त्वम् पितुः गृहम् गच्छ, त्वम् अस्मात् गृहात् एकम् प्रियम् वस्तु नेतुम् शक्नोषि।
    मातुंगा प्राह- अहम् इच्छामि यत् अद्य रात्रौ त्वया सह भुक्त्वा पितुः गृहम् गन्तासि। इति उक्त्वा सा स्वादिष्टम् भोजनम् पाचितवती। पतिः स्वादिष्टम् भोजनम् अधिकम् भुक्त्वान्। भोजनाधिक्येन आसिन्दकायाम् एव प्रसुप्तः।
    मातुंगा स्वपतिम् यानम् आरोप्य पितुः गृहम् आनयत्। द्वितीय दिने यदा पञ्चः जागृतः तदा स चकितः अभवत्। मातुंगा पतिम् प्रोवाच- भवता एव कथितम् आसीत् यत् एकम् प्रियम् वस्तु त्वया नेयम्।
    पञ्चः तस्याः प्रतिभया पुनः वञ्चितः ताम् वाहनम् आरोप्य स्वगृहम् आनयत्। तदनन्तरम् सः मातुंगाकथनानुसारम् निर्णयम् कृतवान्।

No comments:

Post a Comment