Monday 20 April 2015

वनदैत्यः

एकस्मिन् ग्रामे द्वौ भ्रातरौ न्यवसताम्। तयोः एकः धनी अपरः च निर्धनः। धनी भ्राता तु अन्यैः सह सुष्ठुः व्यवहरति किन्तु स्वभ्रात्रा सह अपरिचितः इव ध्यानम् न ददाति। निर्धनः भ्राता आपत्काले अपि किमपि किमपि याचितुम् न अगच्छत्।
    एकदा निर्धनस्य पत्नी स्वपतिम् उवाच, न अद्य गृहे किमपि वस्तु विद्यते। श्वः उत्सवदिवसः वर्तते। श्रुतम् मया यत् तव भ्राता श्व उत्सवार्थम् महिषम् एकम् कर्तितवान् याचित्वा किमपि मांसम् आनीयताम् ।
    अयम् अनिच्छन् अपि भ्रातृगृहम् आगत्य प्रोवाच भ्रातः। उत्सवार्थम् किमपि मांसम् प्रदेयम् मह्यम्। तस्य मूल्यम् प्रयच्छामि किञ्चित् दिनानन्तरम् ।
    विकृताननः भ्राता मृतपशोः क्षुरम् प्रक्षिपन् प्रोवाच, वनदैत्यसकासम् गच्छ ।
    निर्धनः भ्राता व्यचारयत् मदीयः भ्राता दैत्याय क्षुरम् दातुम् अकथयत् इति विचार्य सः काननम् प्रति प्रचलितः।
    मार्गे काष्ठभारम् आनीय आयान्तम् भिल्लम् अपृच्छत् कुत्र निवसति अयम् वनदैत्यः? भिल्लः प्रत्यवदत् अतः कियत् दूरे पूर्वस्याम् दिशि एकस्मिन् उटजे निवसति अयम् ।
    किन्तु भवता ध्येयम् स गोक्षुरम् गृहीत्वा रजतमुद्राम् प्रतियच्छति, स्वर्णमुद्राम् अपि प्रयच्छति।
    भवान् कथयतु मह्यम् तु भवान् तत् प्रस्तरपट्टम् प्रयच्छ यत् तव पार्श्वे वर्तते।
    भिल्लवचनम् निशम्य निर्धनः प्रचलन् तदुटजम् प्राप , सहसा तदुटजम् प्रविवेश ।
अकस्मात् आगतम् तम् वीक्ष्य वनदैत्यः स्तब्धः सन् प्रोवाच, वद शीघ्रम् किम् आनीतवान् असि।
    निर्धनःप्रत्यवदत् गोक्षुरम् आनीतवान् अस्मि। प्रसन्नः सन् वनदैत्य़ः गोक्षुरम् अभक्षयत् अवदत् च- अहम् तुभ्यम् अस्य मूल्यम् ददामि इति उक्त्वा, मुष्टिपरिमिताम् रजतमुद्राम् दातुम् इच्छति।
    निर्धनः प्रत्यवदत् न अहम् रजतमुद्राम् गृहीतुम् इच्छामि मह्यम् प्रस्तरपट्टम् प्रयच्छ।
वनदैत्यः अवदत् किमपि अन्यत् याचस्व।
    निर्धनः न अन्यत् किमपि गृहीतुम् इच्छति। अन्ते वनदैत्यः प्रस्तरपट्टम् प्रयच्छन् कथयति, पट्टम् एतत् चमत्कारयुक्तम् अस्ति। भवान् यत् किमपि याचिष्यति तदेव प्रयच्छति किन्तु याचनात् पूर्वम् “ चल मम प्रस्तरपट्टम्” इति कथनीयम्। कार्ये सञ्जाते सति  “ क्षणम् तिष्ठ” इति कथनीयम् तत् विरमिष्यति।
    प्रस्तरपट्टसम्बन्धिनम् सर्वम् रहस्यम् ज्ञात्वा निर्धनपुरुषः च अयम् गृहम् प्रति प्रचलितः।
    जलसन्निपातेन रात्रिम् यावत् इतस्ततः भ्रमन् मार्गम् अपि न प्राप्तवान्?  प्रभाते सञ्जाते स गृहम् प्राप ।
    गृहिणी प्रोवाच, कुत्र गतः भवान्? पतिः प्रोवाच- किमपि वस्तु च आनीतवान् अस्मि, पश्य , तस्य चमत्कारम् दर्शयामि ।
    इति उक्त्वा प्रस्तरपट्टम् भ्रामयितुम् लग्नः तस्मात् भोजनसामग्र्यः निःसरन्ति। पर्याप्ते भोजने सञ्जाते तत् पट्टम् विरतम् निर्धनः अयम् आनन्देन उत्सवम् कृतवान्। सम्प्रति स निर्धनः धनवान् च सञ्जातः। तस्य गृहम् धनधान्येन पूर्णम् जातम् ।
    यदा तस्य ज्येष्ठः भ्राता स्वनिर्धनभ्रातुः ऐश्वर्यस्य वृत्तान्तम् अशृणोत् तदा तस्य गृहम् प्रति प्रचलितः।
    तत्र गत्वा स सहसा प्रश्नम् अकरोत् - अकस्मात् त्वम् कथम् धनवान् सञ्जातः? निर्धनः सर्वम् रहस्यम् स्पष्टम् आख्यातवान्। सः प्रस्तरपट्टम् अपि प्रदर्शितवान्।
    तस्मात् निर्गतानि पक्वान्नानि स दृष्टवान् ज्येष्ठः भ्राता कनिष्ठम् प्रस्तरपट्टम् विक्रेतुम् अकथयत् परम् स न प्रतिजज्ञे निर्धनः भ्राता किञ्चित्कालाय प्रस्तरपट्टम् प्रदत्तवान्।
    सः प्रस्तरपट्टम् स्वगृहम् आनीतवान्। ज्येष्ठः भ्राता स्वगृहे सर्वाणि वस्तूनि एकत्रितानि अकरोत्। सः मनसि व्यचारयत् समुद्रात् लवणम् निष्कासयिष्यामि– इति कृत्वा प्रस्तरपट्टम् समुद्रे प्रचिक्षेप।
    समुद्रात् लवणम् बहिः निर्गच्छति। सः लवणम् नौकायाम् भरति। लोभाविष्टेन तेन नौः भरिता। अधिकभारेन नौ जले निमग्ना। समस्तम् लवणम् समुद्रे निमग्नम्। प्रस्तरपट्टम् तदापि प्रचलन् आस्ते।
    केषाञ्चित् जनानाम् तु अयम् विश्वासः यत् अद्यापि तत् प्रस्तरपट्टम् समुद्रे निरन्तरम् प्रचलति येन समुद्रस्य जलम् लवणयुक्तम् भवति।

No comments:

Post a Comment