Tuesday 12 May 2015

जम्बोलायाः राजकुमारः

पुरा सिक्किमप्रान्ते रयोथुबसंगनामक बालकः न्यवसत्। तस्य पितरौ पूर्वम् एव मृतौ। सः स्वज्येष्ठभ्रात्रा सह निवसति। भ्रातृजाया सुष्ठुः न व्यवहरति। इत्थम् बालकः दुःखेन जीवनम् यापयति।
एकदा भ्रातृजाया बालकम् अताडयत्। बालकः गृहकोणे समुपविष्टः रोदिति स्वपितरौ च स्मरति। प्ररुदन् बालकः तत्रैव प्रसुप्तः। सायम् तत्र सिंहः समागतः तम् बालकम् काननम् प्रति अनयत्। कानने कियत्दूरे विनिर्गते सति सिंहः व्यचारयत्, कथम् खादामि बालकम् एनम्? सः बालकम् उत्तारयति किन्तु पश्यति यत् केवलम् बालकस्य वस्त्राणि एव तत्र विद्यन्ते, बालकः तु क्वचित् मार्गे एव निःसृतः।
सिंहः तम् अन्वेष्टुम् प्रतिनिवृतः। वस्तुतः रयोथुवसंगः मार्गे एव अपतत् सिंहः पूर्वस्याम् प्राचलत्। कियत् दूरे गते सति गौशालाम् एकाम् अपश्यत्। तत्र कतिचन गावः तथा तर्णकाः च आसन्। प्रभूतमात्रायाम् तत्र नवनीतम्, दुग्धम्, दधि च संस्थापितम् आसीत्। बुभुक्षितः अयम् बालकः प्रभूतमात्रायाम् नवनीतम् भक्षितवान्। पुनः अयम् गौशालायाः बहिः वृक्षे समारुढः।
किञ्चित् कालानन्तरम् तत्रैव  निद्रावशंगतः बालकः। सायंकाले शृंगवन्तः वृषभाः स्वस्थानम् आगताः। गौशालायाः स्वच्छताम् नवनीतम् च भक्षितम् विलोक्य ते व्यचारयन्- अवश्यम् अद्य अत्र कोऽपि समागतः। वृषभाध्यक्षः बालकस्य चरणचिह्नानि अनुसरन् तस्य वृक्षस्य अधः समागतः यस्मिन् बालकः समुपविष्टः आसीत्। इतः सिंहः अपि तम् अन्वेष्टुम् तत्रैव समागतः।
यदा सिंहः बालके आक्रमणम् कर्तुम् इच्छति तदा वृषभः शृंगाभ्याम् सिंहम् हतवान्। एतत् वीक्ष्य बालकः भयेन कम्पते। वृषभाध्यक्षः प्रोवाच- "न अद्यावधि केनापि गौशालायाः स्वच्छता कृता।
त्वम् अस्माकम् हितकारी अतएव अस्माकम् राजा त्वम् एव असि, इति उदीर्य बालकम् शृंगयोः आरोप्य गौशालायाम् आनयत्। बालकाः सिंहासनम् निर्माप्य बालकम् तत्र अस्थापयन्। बालकाः रात्रौ उत्सवम् चक्रिरे।
वृषभाध्यक्षः बालकाय स्वर्णवेणुम् प्रायच्छत् अकथयत् च- "समागतायाम् विपदौ वादयतु एनम्।"
एकदा शर्बूनामकः व्याधः गौशालाम् प्रत्यागतः। बालकस्य हस्तयोः स्वर्णवेणुम् विलोक्य व्यचारयत् निश्चितम् अयम् राजकुमारः भविष्यति। मम प्रान्तस्य राजकुमार्याः कृते श्रेष्ठः अयम् वरः प्रतीयते। व्याधः तम् स्वप्रान्तम् नेतुम् इच्छति बलात्। बालकः वेणुवादनम् अकरोत्।
सर्वे वृषभाः गौशालाम् समागताः। शृंगाभ्याम् व्याधम् बहिः निरसारयन्। व्याघ्रः स्वप्रान्तम् आगत्य राज्ञे सर्वम् वृत्तम् न्यवेदयत्। राजा स्वकन्यार्थम् बालकम् आनेतुम् मायाविनीम् एकाम् प्रैषयत्। बालकः तदा वेणुवादनम् अकरोत्।
मायाविनी वृषभम् आरुह्य काकरूपम् धृत्वा काम्-काम् अकरोत्। कर्णकटुशब्दम् श्रुत्वा बालकः काकोपरि ज्वलत् उल्मकम् चिक्षेप। प्रस्तरखण्डानि च न्यपातयत् परन्तु विचित्रः अयम् काकः। तम् काकम् अपाकर्तुम् अक्षमः बालकः स्ववेणुम् एव तस्य उपरि चिक्षेप।
चतुरः काकः स्वर्णवेणुम् नीत्वा स्वराजप्रासादम् प्रति विनिर्गतः। मायाविनी राजानम् अकथयत् न अधुना वेणुना विना बालकः किमपि कर्त्तुम् न शक्नोति। बालकम् गृहीत्वा अत्र समानयतु भवान्। राजा बालकम् तत्रैव अक्षिपत् यत्र राजकुमारी निबन्धिता आसीत् । बालकः तत्र निक्षिप्तम् स्वर्णवेणुम् नीत्वा वादयितुम् लग्नः। वेणुवादनप्रभावेण तत्र शतशः वृषभाः समुपस्थिताः । ते प्रोचुः बालकम् प्रत्यर्पयतु, अन्यथा वयम् शृंगाभ्याम् तव प्रासादम् विनंक्ष्यामः। राजकुमार्याः विवाहम् अपि बालकेन सह कुरुत। तस्य प्रान्तस्य राजा बालकेन सह राजकुमार्याः विवाहम् कृत्वा स्वार्द्धराज्यम् अपि तस्मै प्रायच्छत्। तौ सुखेन गौशालाम् आगत्य राज्यम् बुभुजे।

No comments:

Post a Comment