Tuesday 12 May 2015

स्‍थूलेषु कः प्रत्‍ययः

एकस्‍य राज्ञः राजप्रसादस्‍य पार्श्वे एका तैलकारपत्‍नी न्‍यवसत्। राज्ञी तस्‍या‍म् अधिकम् स्निह्यति स्‍म। सा कदाचिद् अकथयत्- "भवत्‍याः महाराजः दुर्बलः-क्षीणः च वर्तते। किम् भवती  तस्‍मै भोजनम् न यच्‍छति? पश्‍यतु मम पतिः स्‍थूलः बलिष्ठः च वर्तते।"
राज्ञी प्रोवाच- "स्‍थूलेन किम् भवति? बलस्‍य आवश्यकता वर्तते।"
एकदा राज्ञी राजानम् प्राह- "समीपस्‍थ स्‍तैलकारः स्‍थूलः बलिष्ठः च वर्तते। तस्‍य पत्‍नी मुहुर्मुहुः भवन्‍तम् कृशम् दुर्बलम् च कथयति। एकदा तस्‍य बलस्‍य परीक्षा कर्त्तव्‍या।"
राजा प्राह- समये समागते तस्‍य परीक्षाम् करिष्‍यामि।"
समयः व्‍यतीतः, एकदा कापि सेना तस्मिन् ग्रामे च आक्रमणार्थम् समागता। इमम् समाचारम् श्रुत्‍वा राजा रोषान्वितः सञ्जातः। "मयि जीविते सति च आक्रमणम् कथम् भवितुम् अर्हति?" राजा स्‍वसेनाम् सज्‍जयितुम् आदिदेश। राजा स्‍वयम् अहिफेनम् नीत्‍वा च अश्वम् आरुह्य युद्धाय विनिर्गतः। स्‍थाने स्‍थाने जनाः राज्ञः साहसम्, द्रष्टुम् आतुराः च आसन्। मार्गे तस्‍य तैलकारगृहम् अपि आगतः। तैलकारः अपि अंकुशम् हस्‍तेकृत्‍य स्‍वगृहद्वारे सन्नद्धः आसीत्।
राजा तम् अंकुशम् वर्तुलीकृत्‍य तस्‍य ग्रीवायाम् एव न्‍यपातयत्। तैलकारः प्रयत्नम् अपि अकरोत् परम् लोहार्गलाम् ग्रीवातः निष्‍कासयितुम् असमर्थः सञ्जातः। एतद् वीक्ष्य तैलकारपत्नी स्‍तब्धा सञ्जाता।
सा अब्रवीत्- "इयद् बलम् वर्तते, मया तु विचारितम् आसीद् यत् राजा दुर्बलः अस्ति। परम् तस्‍य तैलकारस्‍य ग्रीवायाम् निवद्धा लौहशृंखला कथम् निष्‍कासयितुम् शक्‍यते?" उदासीना तैलकारपत्नी पुनः राजप्रासादम् आगता।
राज्ञीसमीपम् प्राप्‍य अश्रूणि न्‍यपातयत्- "मया यत् किमपि राज्ञः सम्‍बन्धे कथितम् तद् अनृतम् आसीत्। क्षम्‍यताम्- मम भर्तुः ग्रीवातः लौहशृंखलाम् निष्‍कासयतु। अन्‍यथा भारेण अयम् मरिष्‍यति।"
हसन्‍ती राज्ञी प्राह- "इयद् बलम् अपि न अस्ति।" तैलकारस्‍य पत्नी पादयोः पपात। राज्ञी सर्वम् वृत्तम् राज्ञे न्‍यवेदयत्।
राजा प्राह- तस्मिन् समये तु अहम् संग्रामभूमिम् प्रति गच्‍छन् आसम्। मम हृदि साहसेन पदम् कृतम् आसीद् अधुना तु अहम् अपि ताम् निष्‍कासयितुम् न शक्नोमि। पुनः कदाचिद् एतादृशः अवसरः च आगमिष्‍यति चेत् तदा कार्यम् एतत् करिष्‍यामि।" राज्ञी सर्वम् वृत्तम् तस्‍यै कथितवती।
सौभाग्‍येन सप्तदिनानन्‍तरम् एव स्थितिः एषा समागता। राजा पूर्ववत् साहसेन युद्धार्थम् विनिर्गतः। मार्गे सः तैलकारः स्‍वद्वारे हस्‍तौ संहतीकृत्‍य समुपस्थित आसीत्। राजा वेगेन तत्र गत्‍वा तस्‍या ग्रीवातः शृंखलाम् निष्‍कासितवान्। राजा युद्धभूमौ शत्रून् पराजितवान्। सर्वत्र जनाः प्रहर्षिताः च आसन्। तैलकारपत्नी राज्ञीपार्श्‍वम् आगत्‍य च आभारप्रदर्शनम् कृतवती।

1 comment: