Tuesday 12 May 2015

अतिमानवः

पुरा अफ्रीकादेशे एकः बलवान्  मानवः न्यवसत् तस्य विचार आसीत् मत्समः न अस्ति संसारे कोऽपि बलवान्। तेन आनीतम् काष्ठभारम् न कोऽपि उत्थापयितुम् क्षमः।
एकदा काष्ठभारम् द्वारदेशे निक्षिप्य पत्नीम् प्रोवाच- "न अहम् मानवः प्रत्युत च अतिमानवः।" प्रहसन्ती पत्नी प्रोवाच- "त्वत्तः अपि  बलवन्तः संसारे विद्यन्ते।
बहूनि दिनानि व्यतीतानि। एकदा तस्य पत्नी जलम् आनेतुम् कूपसमीपम् अगच्छत्। सा कूपे पात्रम् प्रक्षिपति परम् जलम् उद्धर्तुम् च अक्षमा। सा रिक्तहस्ता गृहम् प्रति निवर्तमाना आसीत्, मार्गे च अमिलत् च एकाः स्त्री सपुत्रा।
सा प्रोवाच- "कथम् रिक्तहस्ता प्रतिनिवर्तते?" सा सर्वम् आख्यातवती। स्त्री स्वपुत्रम् आदिदेश जलम् उद्धर्तुम्। पुत्रः क्षणेन एव  जलपात्रम् उद्धृतवान्। सा प्राह– "कथम् अनेन जलम् उद्धृतुम् ?"
सा प्रोवाच- "वर्तते च अस्य पिता तस्य अयम् पुत्रः।" सा स्वगृहम् आगत्य सर्वाम् घटनाम् कथयति। अतिमानवः शेटू पत्नीम् प्राह- "अहम् तज्जलम् उद्धर्तुम् क्षमः।"
तत्र गत्वा कृते अपि प्रयत्ने शेटू जलम् उद्धर्तुम् न शशाक। शेटू अतिमानवम् अन्वेष्टुम् तत् प्रति चलितः। न अयम् अतिमानवः गृहे तस्मिन् समये आसीत्।
तम् च प्रोवाच- "किम् करिष्यसि तम् दृष्ट्वा?  दृष्टमात्रम् एव चर्वयिष्यति तम्, गच्छ शीघ्रम् तत्क्षणम् एव झंझावातः प्रसृतः। प्रचण्डेन वातेन वृक्षाः निपतिताः गृहम् प्रविश्य अयम् प्राह- मानवस्य गन्धः समायाति, बुभुक्षितः अहम्, प्रयच्छ मह्यम् भोजनम्।
भयभीतम् समागतम् अतिमानवम् सा प्राह- "अत्रैव कोणे निलीनः तिष्ठ।"
अतिमानवः च अयम् तस्य कर्कशध्वनिम् एव श्रुत्वा प्रकम्पितः सन् स्वगृहम् प्रति प्रचलितः। अतिमानवः मनुष्यगन्धम् ध्रात्वा तमनु प्रधावितः। तत्क्षणम् एव आकाशवाणी सञ्जाता, कथम् पलायसे?  क्षणम् तिष्ठत।"
अतिमानवः प्राह- "एकः च अतिमानवः माम् अनुधावति, किम् भवान् माम् रक्षितुम् क्षमः?"
आकाशवाणी सञ्जाता, अत्र अनेके अतिमानवाः सन्ति, कः त्वाम् अनुगच्छति? त्वम् पलायनम् कुरु।"
पुनः झंझावातः प्रसृतः, ध्वनिः अभवत्- "कः त्वम्, कथम् पलायसे? " अतिमानवः सर्वम् कथयामास। तत्क्षणम् एव आकाशवाणी स़ञ्जाता- "न अहम् अतिमानवः, अहम् तु अतिदानवः। तत्क्षणम् एव अतिमानवातिदानवौ परस्परम् क्रोधान्वितौ द्वन्द्वयुद्धम् अकुरुताम्। आत्मानम् अतिमानवम् मन्यमानः जनः तौ कलहायमानौ विलोक्य द्रुतम् स्वगृहम् प्रति पलायितः।
काननमार्गेण शीघ्रम् स्वगृहम् प्राप। तम् आगतम् विलोक्य तस्य स्त्री प्राह- "मिथ्यात्मप्रशंसया न कोऽपि महान् भवितुम् अर्हति। मानवः एव श्रेष्ठः न च अतिमानवः।"
तद्वचनम् श्रुत्वा मानववद् व्यवहारम् कुर्वाणः आसीद् अयम् सम्प्रति अपि तौ अतिमानवातिदानवौ गगने कलहायमानौ वर्तेते। तयोः गर्जनध्वनिः सम्प्रति अपि मेघगर्जने श्रूयते, इति जनानाम् विश्वासः।

No comments:

Post a Comment