Tuesday 12 May 2015

कूष्माण्डफलम्

सांयकालः आसीत्। अफ्रीकादेशस्य जननी स्वसुतया सह कार्यम् समाप्य प्रत्यागच्छत्। सुतायाः नाम आसीत्- ताइरा। मार्गेण प्रलम्बायाम् एकस्याम् लतायाम् कूष्माण्डफलम् अवलम्बितम् आसीत्। फलम् विलोक्य सुता तत् ग्रहीतुम् आग्रहम् अकरोत्।
जननी प्रोवाच– "वन्यकूष्माण्डफलम् एतत्। किम् अनेन करिष्यसि?"
"न अहम् एतत् नेष्यामि।" सुता पितरम् प्रोवाच!
पिता तस्याः आग्रहम् निभाल्य सुतया सह कूष्माण्डलतासमीपम् प्राप कर्तनिकया तत् फलम् विच्छेद। फूराइरा कूष्माण्डफलम् उत्थापयितुम् ऐच्छत् किन्तु तत् फलम् स्वयम् एव चलितुम् लग्नम् सुतायाः अग्रे – अग्रे। पिता आश्चर्यचकितः सञ्जातः।
कूष्माण्डफलप्रचलनस्य समाचारम् श्रुत्वा सर्वे ग्रामवासिनः तत्र समुपस्थिताः सञ्जाताः। किञ्चित् कालान्तरम् कूष्णाण्डफलम् कथयितुम् लग्नम् यद् अहम् मांसम् खादिष्यामि!" इति कथयित्वा तत् सुतायाम् आक्रमणम् कृतवत्। सुता भयकम्पिता गृहाभ्यन्तरे प्रविष्टा।पिता व्यचारयत्- "नूनम् एषः कोऽपि दैत्यः।"
सः सुताम् प्रोवाच- "भो फूराइरे! त्वम् धावन्ती अजागोष्ठम् प्रविश येन कूष्माण्डफलम् अपि तत्र प्रवेक्ष्यति। कूष्माण्डफलम् सुतामनु अजागोष्ठम् विवेश तत्र अजाम् एकाम् न्यगिरत्। एतत् निभाल्य फूराइरा स्वगृहम् प्रत्यधावत्।
कूष्माण्डफलम् अपि ताम् अनुचचाल प्रोवाच च– "मांसम् भक्षयितुम् इच्छामि।"
पिता प्रोवाच- "फूराइरे!  धावित्वा पशुगोष्ठम् प्रविश।" कूष्माण्डफलम् अपि तदनु चचाल। गाम् एकाम् न्यगिरत् विशालरूपम् च दधौ। फूराइरा स्वगृहम् आगच्छत्। कूष्माण्डफलम् अपि प्रोवाच- "मह्यम् भोजनम् प्रयच्छ।"
तस्य तच्चेष्टितम् वीक्ष्य सर्वे विस्मिताः च आसन्। पिता स्वसुताम् प्राह- "क्रमेलकपार्श्वम् गच्छ कूष्माण्डफलम् क्रमेलकम् अपि न्यगिरत्। किञ्चित् क्षणानन्तरम् बुभुक्षितम् एतत् सुताम् एव खादितुम् ऐच्छत्।
एतद् वीक्ष्य क्रोधान्वितः पिता तस्य उपरि पादप्रहारम् अकरोत्। पादप्रहारेण स्फुटितम् तत् कूष्माण्डफलम्। स्फुटितमात्रम् एव तस्मात् निर्गता गौः, अजा , क्रमेलकः जीवितदशायाम् एव।
एतद् वीक्ष्य सर्वे विस्मिताः कूष्माण्डफलस्य दाहसंस्कारम् अकुर्वन्। यत् कूष्माण्डफलम् सर्वान् खादितुम् ऐच्छत् तत् क्षणेन भस्मसात् अभवत्।

No comments:

Post a Comment