Tuesday 12 May 2015

पण्डितः अपि वरम् शत्रुः

पुरा एकस्मिन् वने एकः सरोवरः च आसीत्। अनेके पशुपक्षिणः तत्र आगत्य जलम् अपिबन् जलविहारम् च अकुर्वन्। तेषु पक्षिषु वर्तकः च एक आस्ते। स पक्षिषु वृद्धतमः। बुद्धिमान् अयम्+ सर्वेषाम् रक्षणे तत्परः तिष्ठति। सर्वे पक्षिणः च अस्य समादरम् च अकुर्वन् बुद्धिमतः। सरोवरस्य पक्षिषु तथा मत्स्येषु विरोधः स़ञ्जातः।
मत्स्याः न ऐच्छन् यत् पक्षिणः यावद् दिनम् सरोवरे तिष्ठेयुः तेन सरोवरस्य जलम् मलिनम् सञ्जायते। किन्तु वर्तककारणात् पक्षिणः निर्भयम् विचरन्ति जलाशये। यदा कोऽपि मृगयुः समागच्छति तदा वर्तकः सर्वान् 'कोम्-कोम्' शब्दम् कृत्वा सावधानान् करोति। पक्षिणः समुड्डीय पर्वतोपत्यकायाम् पलायाञ्चक्रुः। मृगयुः नीराशः भूत्वा प्रतिनिवर्तते।
मत्स्याः वाञ्छन्ति स्म यत् पक्षिणः मृगयुजाले निबद्धाः स्युः येन जलाशये तेषाम् एव साम्राज्यम् भवेत्। वर्तकः यदा जले अवतरति तदा मत्स्याः तम् अदशन्। भयद्रुतः वर्तकः तीरम् आगत्य विषण्णः तिष्ठति स्म। प्राज्यम् भोजनम् अपि न लभते। बुद्धिमान् वर्तकः कस्मैचित् अपि वृत्तान्तम् इमम् न अकथयत् यतो हि तेन तयोः परस्परम् विरोधस्य आशंका सम्भाव्यते।
एकदा प्रत्यूषे कोऽपि व्याधः सरोवरम् आजगाम। सर्वे पक्षिणः निर्भयाः सन्तः क्रीडाकरणे लग्नाः च आसन्। मत्स्याः प्रसन्नाः च आसन् अद्य। वर्तकः 'कोम्-कोम्' शब्दम् कृतवान् झटिति सर्वे पक्षिणः समुड्डीय पर्वतोपत्यकायाम् प्राविशन्। वस्तुतः व्याधः पक्षिणाम् आखेटाय समागतः अभूत्। व्याधः शीघ्रम् एव स्वजालम् जले प्राक्षिपत्। शीघ्रम् एव जालस्य रज्जुम् समाचकर्ष।
सहस्त्रशः मत्स्याः तस्मिन् जाले निबद्धाः। वर्तकः तेषाम् दशाः विलोक्य चिन्तितः सञ्जातः वर्तकः मनसि व्यचारयत् स्वकर्मणः फलम् प्राप्तम् मत्स्यैः। किन्तु द्वितीये क्षणे व्यचारत् अयम्- वयम् अस्मिन् सरोवरे सह एव निवासम् कृतवन्तः। अहम् यत् एतेषाम् साहाय्यम् न अकरिष्यम् तर्हि मम जीवनम् व्यर्थम् भवेत्। अनेन मम कुटुम्बस्य एव विनाशः भविष्यति। वर्तकः शीघ्रम् एव व्याधसमीपम् आगत्य मत्स्यानाम् कृते विलपन् आस्ते।
व्याधेन विचारितम् कथम् न वर्तकम् एव हस्ताभ्याम् गृह्णामि समीपम् आगतम्। सहसा सः वर्तकम् ग्रहीतुम् हस्तौ प्रासारयत्। तेन तस्य हस्तात् जालरज्जुः निपतिता। तत्क्षणम् एव मत्स्याः जालात् निर्गत्य गभीरे जले प्रविष्टाः। वर्तकः तु उड्डीय पक्षिभिः सह मिलितः। व्याघ्रः प्ररुदन् स्वगृहम् प्रतिनिवृत्तः। एतद् वीक्ष्य वर्तकः जलाशयतटम् आससाद। सर्वे मत्स्याः वर्तकस्य कृते भोजनम् आनयन् क्षमायाचनम् च अकुर्वन्।
पक्षिणः अपि समुड्डीय तत्र आगताः सर्वे मत्स्याः प्रतिज्ञावन्तः यत् ते भविष्ये वर्तकपितामहस्य कृते भोजनस्य व्यवस्थाम् अपि करिष्यन्ति। तद्दिनात् पक्षिणः मत्स्याः च तस्मिन् सरोवरे प्रेम्णा न्यवसन् अन्योन्ययोः प्राणसंरक्षणार्थम् समुद्यताः च अतिष्ठन्। वर्तकस्य आदेशम् पालयन्तः स्वजीवनम् सुखेन अयापयन्। अत एव केनापि कथितम्- “ पण्डितः अपि वरम् शत्रुः”।

No comments:

Post a Comment