Tuesday 12 May 2015

दुःखानाम् मञ्जूषा

ग्रीकदेशस्य देवानाम् राजा जिउसः सर्वप्रथमम् एकाम् स्त्रियम् प्रैषयत् पृथिव्याम्। स्त्रियः नाम आसीत्- पानडोरा। पानडोरा प्रथमा स्त्री आसीत् प्रथिव्याम्। जिउसः यदा ताम् अप्रैषयत् पृथिव्याम् तदा मञ्जूषाम् एकाम् अपि प्रायच्छत् तस्यै। तालकयुक्ता मंजूषा आसीत् इयम्, जिउसः कुञ्जिकाम् अपि पानडोरायै प्रायच्छत्। मंजूषाम् आदाय पानडोरा पृथिव्याम् प्राप। सा पृथिव्याम् आगत्य युवकेन एकेन सह विवाहम् कृत्वा सानन्दम्न्यवसत्। सा मञ्जूषाम् कुञ्चिकाम् च स्वामिनम् समर्पितवती। स्वामी ताम् मञ्जूषाम् गृहस्य एकस्मिन् कोणे च अस्थापयत्।
बहूनि दिनानि व्यतीतानि। तौ सुखेन स्वकालम् यापयामासतुः। गृहस्वामी सोल्लासम् सर्वाणि कार्याणि संपाद्य सायम् गृहम् आगच्छति। पानडोरा सस्मिता प्रत्यहम् तस्य स्वागतम् व्याजहार। सा भोजनानन्तरम् स्वस्वामिनम् विविधा देवकथाः श्रावयामास।
द्वित्रिवर्षाणि व्यतीतानि। पानडोरा च अन्वभवत् यत् तस्या शरीरम् प्रत्यहम् शिथिलम् जायते, मनसि च विरक्तिः उत्पद्यते सा स्वामिनः पृथक् भूत्वा सुखम् अनुभवति।
एकदा पानडोरा व्यचारयत्, यदा सा स्वर्गात् प्रचलिता तदा जिउसः तस्यै मञ्जूषाम् एकाम् कुञ्जिकाम् च प्रायच्छत्। सा उत्कण्ठिता आसीत् यत् किम् अस्ति मञ्जूषाभ्यन्तरे? सा मञ्जूषाम् उद्धाटयितुम् इच्छति। सा मञ्जूषापार्श्वम् आगता, ध्यानपूर्वकम् मञ्जूषाम् च अपश्यत्। अन्वभवत् सा यत् मञ्जूषाभ्यन्तरे कोऽपि मन्दम्-मन्दम् व्याहरति, कातरस्वरेण प्रार्थयति च, माम् बहिः आनयतु। दयार्द्रा पानडोरा कुञ्जिकया मञ्जूषाम् उद्घाट्य पश्यति।
आश्चर्यम् आसीत् मञ्जूषातः विविधाः कीटाः निःसृता, ते पानडोराम् अदशन्। पानडोरा व्याकुला सती पुनः मञ्जूषाम् निबद्धाम् कृतवती। कीटाः समुड्डीय इतस्ततः प्रासर्पन्। भयद्रुताः पानडोरा रहस्यम् एतत् न ज्ञातवती।
किञ्चित् कालानन्तरम् पुनः मञ्जूषातः मन्द्रः स्वरः समुद्भूतः, माम् बहिः निःसारयतु। इत्थम् प्रतीयते यत् कापि बालिका वदति। पानडोरा पूर्वम् एव मञ्जूषोद्घाटनफलम् भुक्तवती न अहम् पुनः त्रुटिम् करिष्ये, इति मनसि व्यचारयत्। परन्तु विनीतस्वरेण दयार्द्रा सञ्जाता पानडोरा। पुनः मञ्जूषाम् अपावृताम् अकरोत्।
सम्प्रति मञ्जूषातः एका सुरूपा बालिका निर्गता। पानडोरा ताम् विलोक्य आश्चर्यचकिताः सञ्जाता। प्रसन्ना सती सा नर्तितुम् आरेभे। पानडोराम् विलोक्य देवबाला प्रोवाच- "पानडोरे!  त्वम् एकाम् त्रुटिम् कृतवती।"
विस्मयान्विता पानडोरा प्रोवाच- "पुत्रि कथय, का त्रुटिः सञ्जाता?"
देवबाला प्राह- "पूर्वम् मञ्जूषातः ये कीटाः निर्गताः ते वस्तुतः कीटाः  न आसन्।" पानडोरा रहस्यम् एतत् न जानन्ती च आश्चर्यचकिता सञ्जाता। पुनः पुनः पप्रच्छ- "यदि ते कीटाः न सन्ति तर्हि के ते? "
प्रहसन्ती देवकन्या न्यबोधयत्- "पानडोरे! न ते कीटाः, ते तु रोगशोकदुःखादयः च आसन्। ते समस्त संसारे प्रासर्पन्। संसारस्य प्राणिनः दुःखम् अनुभविष्यन्ति।"
तत् श्रुत्वा पानडोरा- मनसि विषादः परिव्याप्तः। साश्रुनेत्रा सा विललाप। मत्कारणेन संसारे दुःखम् व्याप्तम्। पानडोरा प्रार्थयाञ्चक्रे- "कोऽपि उपायः कथ्यताम् दुःखनिवृत्तये।"
देवकन्या प्रोवाच- "जिउसेन अहम् पृथिव्याम् प्रेषिता तेषाम् दुःखितानाम् दुःखनिवारणाय। अहम् उत्साहेन प्रेरणया च मानवेषु प्रविश्य दुःखानाम् विनाशाय सर्वदा प्रेरणाम् दास्यामि, येन ते जीवनस्य आशाम् न परित्यक्षन्ति।

No comments:

Post a Comment