Tuesday 12 May 2015

अतिलोभः न कर्तव्यः

एकः कृषकः आसीत्। तस्य ज्येष्ठः पुत्रः प्रलम्बः धनलोलुपः तथा चतुरः आसीत्। कनिष्ठः पुत्रः ह्रस्वः प्रसन्नमुखः तथा न्यायप्रियः च आसीत्। दुर्भाग्यात् कृषकस्य मृत्युः अभवत्। ज्येष्ठः भ्राता सम्पदः च अधिकर्तुम् कनिष्ठभ्रातरम् यात्रार्थम् अप्रैषयत्।
कनिष्ठभ्राता परिश्रमी तथा न्यायप्रियः आसीत्। सः यत्र कुत्रापि अगच्छत् तत्रैव धनम् अर्जयन् आस्ते। किञ्चद् दिनानन्तरम् सः विवाहम् अकरोत्। तस्य द्वौ पुत्रौ जातौ। जन्मभूमिम् स्मरन् अयम् गृहम् प्रतिनिवृतः।
ज्येष्ठभ्राता कनिष्ठम् आलिंगन् प्रोवाच- "एतावद् दिनानि कुत्र अस्थाः, कियत् धनम् आनीतवान् असि?"
सः स्वपुत्रौ प्रति संकेतयन् प्रोवाच- "एतौ मम धनम्। किञ्चिद्दिनानन्तरम् तव कृषिकार्ये साहाय्यम् करिष्यन्ति।"
ज्येष्ठः भ्राता सहसा चकितः सन् प्रोवाच- "तूष्णीम्! अस्मात् निर्गच्छ। तव न कोऽपि अधिकारः मम सम्पदि।" कनिष्ठभ्राता स्तब्धः सञ्जातः ।
शीतकालः आसीत्। कनिष्ठभ्रातुः पत्नी रुग्णा सञ्जाता। सः  ज्येष्ठभ्रातरम् असूचयत्। सः तस्य परिवारम् गृहात् निष्कासयामास।
कनिष्ठभ्राता दुःखितः सन् आत्मघातम् कर्तुम् नदीतटम् आगतः। सः रोदनध्वनिम् अशृणोत्- "माम् अस्मात् स्वर्णघटान् निष्कासय।" सः मध्यधारायाम् प्रवहन्तम् स्वर्णघटम् अपश्यत्। सः नद्याम् अकूर्दत्। नदीतटम् आनीतवान् स घटम् तस्मिन् दैवः च एकः तम् प्रणमन् प्रोवाच- "त्वया मह्यम् जीवनम् प्रदत्तम्, वद तव किम् कार्यम् करोमि?" कनिष्ठभ्राता किमपि याचितुम् न ऐच्छत्।
देवः प्रोवाच- "गृहाण! स्वर्णघटम् एतत् यदा कस्यापि वस्तुनः आवश्यकता भवेत् तदा घटम् भूमौ स्थापयित्वा “ स्वर्णघट ! ” “ कर्मठः भव ” इति कथयतु। कार्ये सञ्जाते “स्वर्णघट! आग्रहम् त्यज” इति कथिते सति फलानि,  मिष्ठान्नानि बहिः आगतानि।
कनिष्ठभ्राता प्रोवाच- ‘आग्रहम् त्यज’ इत्युक्ते विरतः सः घटः भोजनदानात्। सः सर्वान् भोजनम् कारयामास।
किञ्चित्कालानन्तरम् घटम् प्रोवाच- "कर्मठोभव’’ इति कथिते घटः कम्पितुम् लग्नः। कनिष्ठभ्राता भवनस्य कृते धनम् याचितवान्। धनेन अनेन सः भवनम् क्रीतवान् वस्त्राणि च निर्मापितवान्। तस्य ऐश्वर्ययुक्तम् जीवनम् निभाल्य ज्येष्ठभ्राता रहस्यम् ज्ञात्वा कनिष्ठभ्रातरम् उवाच- “ एकदिनाय घटम् मह्यम् प्रदेहि” दयालुः कनिष्ठभ्राता घटम् प्रयच्छन् प्रोवाच- "यदा यत् किमपि इच्छसि तदा कथय “ स्वर्णघट! कर्मठः भव” अनेन इच्छितम् वस्तु प्राप्स्यसि। कार्ये सञ्जाते सति कथय.... ज्येष्ठभ्राता अशृण्वन् एव घटम् आनीय गृहम् प्रति प्रचलितः।
गृहम् आगत्य स घटम् अवदत्- “कर्मठः भव” प्रयच्छ मह्यम् प्रभूतम् दुग्धम् क्षीरम् मिष्ठान्नम् च।" घटः प्रयच्छन् एव आस्ते। सः घटम् विरमयितुम् चिचेष्ट किन्तु घटः न विरमति। ज्येष्ठभ्राता क्षीरे निमग्नः सन् मृतः। कनिष्ठभ्राता सुखेन स्वजीवनयात्राम् अचालयत्। किञ्चित् कालानन्तरम् इयम् घटना विश्वविश्रुता सञ्जाता। सर्वे कथयामासुः “अति लोभः न कर्तव्यः।”

No comments:

Post a Comment