Tuesday 12 May 2015

इवानस्य भाग्योदयः

एकस्मिन् ग्रामे इवाननामकः सरलः च एकः जनः न्यवसत्। स आखेटम् कृत्वा उदरम् विभर्ति स्म। एकदा जम्बुकः तस्य पाशे न्यपतत्। हर्षितः इवानः व्यचारयत् एवम् विक्रीय आनन्देन समयम् अतिवाहयामि। यदि इत्थम् एव प्रत्यहम् जम्बुका मिलिष्यन्ति चेत् तर्हि विक्रीय एतान् विवाहार्थम् धनम् उपार्जयिष्यामि।
चतुरः जम्बुकः प्राह- भ्रातः इवान! माम् त्यज, त्वाम् धनिनम् विधास्यामि। इवानः तम् पर्यत्यजत्। जम्बुकः निर्गत्य जारोद्यानम् गत्वा क्रीडितुम् आरेभे। तदैव व्याघ्रः च एकः उपागत्य प्रोवाच मातृस्वसः!  कथम् अद्य प्रसन्ना दृश्यते, कथम् न प्रसन्ना स्याम, अद्य जारप्रासादे आकण्ठम् भुक्त्वा समागतवती। पुनः भोजनाय गमिष्यामि।
व्याघ्रः उवाच, एकदा माम् अपि तत्र नय भोजनाय।
जम्बुकः प्रोवाच- यदि त्वम् जाराय उपायने चत्वारिंशत् व्याघ्रान् समर्पयिष्यसि तर्हि भोजनाय चलितुम् शक्ष्यषि। व्याघ्रः कानने भ्रान्त्वा भ्रान्त्वा चत्वारिंशत् व्याघ्रान् एकत्रितान् अकरोत्  जारप्रासादम् आगत्य प्रोवाच- महाराज!  इवानः भवते चत्वारिंशत् व्याघ्रान् प्रैषयत् भवताम् कुशलम् च कामयते।
जारः प्रसन्नः सञ्जातः व्यचारयत् च, इवानः काननस्य राजा स्यात्। जम्बुकम् धन्यवादम् समर्पयन् जारः व्याघ्रान् ररक्ष। जम्बुकः इवानपार्श्वम् आगत्य प्रोवाच पश्यतु, किम् किम् करवाणि? इति उक्त्वा जारोद्यानम् आगत्य कूर्दितुम् आरेभे। तदैव तत्र भल्लूकः च एकः समागतः। जम्बुकः भोजनस्य वार्ताम् भल्लूककम् अश्रावयत् भल्लूकस्य मुखे लाला समुत्पन्ना।
भल्लूकः प्राह, माम् अपि तत्र भोजनाय नय।
जम्बुकः प्राह- त्वम् जाराय उपायने समर्पयितुम् पञ्चाशत् भल्लूकान् आनय तदा त्वाम् भोजनाय तत्र नेष्यामि। लोभाविष्टः भल्लूकः पञ्चाशत् भल्लूकान्, एकत्रितान् अकरोत्। जारप्रासादम् आगत्य प्रोवाच, इवानेन उपायेन प्रेषिताः इमे भल्लूकाः। जारः व्यचारयत् इवानः तु मत्तः अपि बलवत्तरः दृश्यते।
स जम्बुकम् प्राह, एकदा इवानम् राजप्रासादम् आनय।
जम्बुकः प्रोवाच, अस्माकम् इवानः तु कानने वसति, सिंहचर्मनिर्मितानि वस्त्राणि धारयति। सिंहारूढः यद् अत्र आगमिष्यति तदा तव प्रजाः भयविह्वला भविष्यति। अतः तम् आनयनाय नूतनानि वस्त्राणि वाहनम् च प्रेषयतु भवान्।
जम्बुकः इवानम् नूतनवस्त्राणि परिधाप्य वाहने समारोप्य तेन सह स्वयम् अपि राजप्रासादे सुखपूर्वकम् न्यवसत्। जारः तु इवानस्य स्वागतम् अकरोत्। इवानेन सह स्वकन्यायाः विवाहम् कृतवान्।
एकदा जारः जम्बुकम् प्रोवाच, स्वजामातृराज्यम् द्रष्टुम् इच्छामि। कतिचिद्दिनानि यावत् तत्रैव निवासम् करिष्यामि।
जम्बुकः विचारयति अधुना किम् भविष्यति? इति विचारयन् जम्बुकः प्रधावन् अग्रे निर्गतः। मार्गे अजापालकः च अमिलन्। जम्बुकः प्राह- कस्य अजाः चारयथ?
ते प्रोचुः इमे पशवः नागराजस्य सन्ति।
जम्बुकः प्राह किञ्चित्कालानन्तरम् अस्मात् अग्निदेवः निर्गमिष्यति यदि स पृक्ष्यति चेत् तर्हि कथय भवन्तः यत् इमे पशवः इवानस्य वर्तन्ते, अग्निदेव भस्मसात् करिष्यति। इति उक्त्वा जम्बुकः अग्रे प्रचलितः।
अग्रे गोपालाः गावः चारयन्ति स्म। जम्बुकः गोपालान् अपि तथैव अकथयत्। तदनन्तरम् जम्बुकः नागराजस्य प्रासादम् प्राप, अवदत् च शीघ्रम् गच्छ अस्मात् नो चेद् अग्निः प्रज्वालयिष्यति।
नागदेवः प्रोवाच, जम्बुकः प्राह- उद्याने वर्तते जीर्णवृक्षः, तस्य कोटरम् प्रविश। भयद्रुतः नागराजः तथैव अकरोत्।
पृष्ठतः जारः समागच्छन् प्रोवाच, कस्य इमे पशवः?  ते इवानस्य इति अवदन्। प्रचलन् जारः नागराजप्रसादपार्श्वम् आजगाम। जम्बुकः तत्र पूर्वत एव हस्तौ संहतौ कृत्वा जारस्य स्वागतम् व्याजहार। राजप्रासादे सर्वे भोजनम् कृत्वा विश्रामम् अकुर्वन्।
किञ्चिद्दिनानन्तरम् जम्बुकः इवानम् प्राह- येन केनापि उपायेन वृक्षकोटरस्थम् तम् नागराजम् व्यापादाय नो चेत् अस्माकम् रहस्यम् ज्ञास्यति अहम् जारः।
एकदा जारेण सह इवानः अपि भ्रमणाय उद्यानम् प्रति विनिर्गतः। इवानः जारम् प्राह- बहूनि दिनानि व्यतीतानि, शरसन्धानस्य अभ्यासः न्यूनीभूतः। सम्प्रति शरसन्धानम् करोमि इति कथयित्वा इवानः जीर्णतरुकोटरे बाणान् चिक्षेप, तेन नागराजः मृतः। तद्दिनात् इवानः तस्मिन् प्रासादे ससुखम् न्यवसत्।

No comments:

Post a Comment