Tuesday 12 May 2015

देशसेवाव्रतम्

सुमनः पञ्चमकक्षायाः च अध्ययनम् परिसमाप्य ग्रीष्मावकाशे स्वपितुः पार्श्वे लखनऊनगरम् प्रतस्थे। स तत्र दर्शनीयानि स्थलानि पित्रा सह अपश्यत्। लखनऊनगरस्य सम्बन्धे तेन यत् पठितम् आसीत् तत् सर्वम् एव अयम् स्वनेत्राभ्याम् अपश्यत्।
तन्नगरम् विलोक्य सः गृहम् गन्तुम् अपि न ऐच्छत्, परम् तत्र तत्पितामहः रुग्णः आसीत्। पित्रा कथितम् आसीत् यत्र तव इच्छा वर्तते तत्र पठतु। सुमनः स्वनिर्णयम् श्रावितवान्- यावत् पितामहः मे स्वस्थः न अभविष्यत् तावत् अयम् तस्य सेवायाम् एव अस्थास्यत्, तदनन्तरम् उच्चशिक्षार्थम् अत्र आगमिष्यति।
पिता तम् ग्रामम् प्रति प्रेषितुम् रेलयानस्थासकम् प्राप, तत्र रेलयानम् प्रतीक्षते। किञ्चित् कालानन्तरम् अकस्मात् रेलगन्त्री समायातः। सुमनः प्रविवेश उपाशित् च एकस्याम् आसन्दिकायाम्। गन्त्री तीव्रगत्या प्राचलत्। उपविष्टः सन् सुमनः बालभारतीपत्रिकाम् पठन् आस्ते। पत्रिकायाम् वीरबालकानाम् कथाम् पठने दत्तचित्तः अयम् विनिद्रितः आसीत्। अन्ये कक्षस्थाः यात्रिणः सर्वे प्रसुप्ताः। सहसा तस्मिन् कक्षे विद्युद् व्यवधानेन अग्निः प्रसृतः। धूमेन आवृतः कक्षः।
मध्यरात्रिसमयः सञ्जातः। केनापि तीव्रतमेन प्रज्वलितगन्धेन विचलितः सन् सुमनः यावत् पश्यति तावत् अग्निः समस्तम् कक्षम् आवृणोत् स्वर्चिषा। झटिति सुमनः गन्त्रीनिरोधशृंखलायाम् ललम्बे। गन्त्री सहसा तीव्रध्वनिना सह स्थिरा सञ्जाता। तदा एव सुमनः चीत्कुर्वन् सर्वान् उत्थापयामास। सर्वे जनाः स्वस्ववस्तुजातम् गवाक्षाद् बहिः चक्रुः। गवाक्षेभ्यः बहिः च कूर्दन् ।
क्षणेन सर्वे बहिः आगच्छन्। कक्षः अयम् भस्मसात् जातः। सुमनस्य सावधानजागरूकतया च एका महती दुर्घटना विनष्टा। सुमनस्य साहसम् वीक्ष्य कक्षस्थिताः यात्रिणः तम् स्कन्धे समुत्थाय ननर्तुः। अन्येद्युः समाचारपत्रेषु सचित्रम् समाचाराः प्रकाशिताः। तेषु तस्य साहसस्य समुल्लेखः आसीत्।
सर्वकारेण रेलप्रशासनेन च तस्मै पुरस्कारः अपि प्रदत्तः। तस्माद् दिनात् सुमनः स्वमनसि निश्चयम् अकरोद् यत् यावत् जीवम् मानवतायाः सेवाम् करिष्यामि। देशसेवया मानवः महान् भवति।
ये बालकाः स्वदेशस्य स्वजातः च सेवाम् कुर्वन्ति तेषाम् इतिहासे सादरम् समुल्लेखः क्रियते। ते मानवाः सुजीविताः तिष्ठन्ति सर्वदा।

No comments:

Post a Comment