Tuesday 12 May 2015

दयाधर्मस्य उपदेशः

पुरा सिक्किमप्रान्ते नृपतिः च एकः राज्यम् अकरोत्। क्रूरः अयम् जीवहत्याव्यसनी आसीत्। जीवहत्याम् कृत्वा सः प्रसन्नताम् अन्वभवत्। तस्य आतंकः प्रजासु व्याप्तः आसीत्। भगवान् अपि तस्य हिंसावृत्तिम् निभाल्य दुःखितःसन् राज्ञः हृदयपरिवर्तनाय व्यचारयत्।
एकदा नृपतिः च आखेटान् निवर्तमानः आसीत्। भगवान् गृद्धरूपम् धृत्वा तस्य सम्मुखम् आजगाम। तत्कालम् एव नृपतिः संज्ञाहीनःसञ्जातः। तदनन्तरम् भगवान् युवकरूपम् धृत्वा अश्ववल्गाम् आकृष्टवान्। राजा ससंज्ञः सञ्जातः अपृच्छत् च- "रे युवक! कः असि त्वम्?"
नृपतिः ब्रूते- "अहम् अस्मात् मार्गात् निर्गच्छन् आसम्। तदैव कोऽपि गृद्धः भवताम् सम्मुखम् आयातः येन भवान् संज्ञाहीनः सञ्जातः। तदनन्तरम् मया अश्ववल्गा ग्रहीता। सम्प्रति भवान् ससंज्ञः सञ्जातः तर्हि गृहाण वल्गाम्, चलामि अहम्।"
"नहि युवक! त्वया मम साहाय्यम् आचरितम् पुरस्कारेण उपकरोमि त्वाम्!" इति वदन् नृपतिः तम् अश्वपृष्ठे उपावेशयत् तस्य नाम च अपृच्छत्।
युवकः ब्रूते- "कारथक-उदेक नाम अहम्! राजा तेन युवकेन अतीव प्रभावितः सन् तम् युवकम् मन्त्रिपदे नियुक्तवान्। कारथकः योग्यमंत्री सञ्जातः। सः न्यायेन, करुणया राज्यम् शशास। प्रजाः मंत्रिणः बुद्धिमत्ताम् न्यायप्रियताम् च विलोक्य भृशम् प्रहर्षिताः।
एकदा नृपतिना राजप्रासादे भोजस्य आयोजनम् कृतम्। जनाः नूतनवस्त्राभूषणानि परिधाय भोजे सम्मिलिता अभवन्। नृपतेःद्वे राज्ञौ आस्ताम्। ज्य़ेष्ठराज्ञी राजानम् हीरकहारम् सम्प्रार्थयत्। राजा हारम् कनिष्ठराज्ञे प्रदत्तवान्। विमनस्का ज्येष्ठराज्ञी प्रासादात् न निश्चक्राम्। कनिष्ठराज्ञी राज्ञा सह भोजनम् करोति स्म।
सहसा ज्येष्ठराज्ञी समागत्य हीरकहारम् तथा समाकृष्टवती येन हीरकाणि इतस्ततः प्रसृतानि। एतत् विलोक्य नृपतिः मंत्रिणम् क्रोधेन आदिष्टवान्- "वधार्हा वर्तते राज्ञी।"
मन्त्री सम्प्रार्थयत्- क्रोधे भवान् निर्णीतवान् न अस्य परिणामः सुखकरः।" ज्येष्ठराज्ञी क्षमायाचनाम् कृतवती परम् नृपतिशासनस्य अवहेलनाम् कः कर्तुम् पारयति। कारथकः ज्येष्ठराज्ञीम् वधाय काननाभिमुखम् नीतवान्। एकस्याम् गुहायाम् तद्रक्षणस्य व्यवस्थाम् अकारयत्। राजप्रासादम् आगत्य संसूचितवान् राजानम् यत् भवताम् आज्ञायाः पालनम् कृतवान् अहम्।
अन्यदा कारथकः राजानम् कथयति- "महाराज!  जीवहत्या महत्पापम् वर्तते। करुणा तथा दया मानवजीवनस्य आधारः। ज्य़ेष्ठराज्ञी वर्धाहा न आसीत् परम् क्रुधा भवान् तस्यै मृत्युदण्डम् प्रदत्तवान्। भवता तस्य कुक्कुटस्य कथा न श्रुता। राज्ञ आग्रहेण कारथकः कथाम् श्रावयितुम् लग्नः।
एकस्मिन् वने कुक्कुटदम्पती निवसतः स्म। तौ शीतकालाय पूर्वत एव द्विदलकणान् एकत्रितान् कृत्वा गृहकोणे स्थापयाञ्चक्रतुः। कुक्कुटी अण्डानि रक्षितुम् गृहे तिष्ठति कुक्कुटः तु भोजनार्थम् इतस्ततः भ्रमति।
एकदा कुक्कुटेन दृष्टम् यत् द्विदलकणाः तत्र न वर्तन्ते सः कुक्कुटीम् अपृच्छत्- "क्व गताः द्विदलकणाः? निश्चितम् त्वया खादिताः स्युः।"
कुक्कुटी विनम्रेण स्वरेण बहुशः ज्ञापयाञ्चक्रे परम् कुक्कुटः तु क्रोधाविष्टः स्वचञ्च्वा ताम् हतवान्। तदनन्तरम् एकाकी कुक्कुटः अपि अन्यत्र जगाम। वस्तुतः द्विदलकणाः भूमौ निपतिताः वर्षर्तौ पुनः उद्भूताः।
एकदा कुक्कुटः स्वगृहम् द्रष्टुम् समागतः तत्र द्विदलुपे बीजान् पश्यति व्यचिन्तयत् च अयम्- "अहो! ते द्विदलकणाः एव अंकुरिताः सन्ति। क्रोधाविष्टेन मया महाननर्थः कृतः। इत्थम् सः बहुविधम् पश्चात्तापम् अकरोत् । यदि अहम् कस्मैचित् जीवनदाने असमर्थः तर्हि तस्य जीवनहरणे कथम् क्षमः। कुक्कुटः भृशम् रोदिति परम् अधुना किम् कर्तुम् शक्यते।"
कथाम् एताम् श्रुत्वा सञ्जातपुलकः राजा अपि नितराम् विव्यथे। मया अपि वृथा मृत्युदण्डम् प्रदत्तम् राज्ञे।
कारथकः प्रोवाच- "महाराज!  क्रोधम्, घृणाम्, मत्सरम् च विस्मृत्य दयाधर्मस्य पालनम् भवता कर्तव्यम्।" इत्थम् शान्तिम् अवाप्स्यति भवान् ज्येष्ठमहिषीवृत्तान्तम् स्मरन् अयम् मोहम् उपगतः।
कारथकः राज्ञे सर्वम् न्यवेदयत् ज्येष्ठराज्ञीम् च काननात् आनीतवान्। तत्कृतम् विलोक्य राजा भृशम् सन्तुष्टः सञ्जातः। कारथकम् ब्रूते- "त्वम् एव राज्यकार्यम् सम्भालय।"
कारथकः निवेदयाञ्चक्रे- "महाराज!  दयाकरुणायुक्तः भवान् सम्प्रति राज्याधिकारी संवृतः वस्तुतः। एतादृशः प्रजाहितकरः नृपतिः दुर्लभः। इति उक्त्वा कारथकः तस्माद् अकस्मात् विनिश्चक्राम।

No comments:

Post a Comment