Tuesday 12 May 2015

वेणुवादकः राजपुत्रः

बहूनि दिनानि व्यतीतानि, सिक्किमप्रान्ते नृपतिः च एकः राज्यम् अकरोत्। तस्य द्वौ पुत्रौ च आस्ताम्, ज्येष्ठपुत्रस्य नाम चेसप्पा तथा कनिष्ठस्य च चेमीसप्पा वर्तते। ज्येष्ठराजपुत्रः सरलः दयालुः च वर्तते परम् कनिष्ठः क्रूरः स्वार्थी च।
एकदा राजा रुग्णः जातः। अपरराज्यात् अपि वैद्याः समाकारिताः परम् राजा स्वस्थः न अभवत्। राज्ञः अंगानि प्रत्यहम् क्षीयन्ते।
एकदा कोऽपि बौद्धभिक्षुः राज्ञः रुग्णतायाः समाचारम् अशृणोत्। बौद्धभिक्षुः राजानम् द्रष्टुम् इच्छति। दर्शनसमकालम् एव बौद्धभिक्षुः प्रोवाच- "यदि राज्ञः मस्तके “नारेबुहीरकम्” स्थाप्येत तर्हि राजा नीरोगः भविष्यति।"
चेसप्पा बौद्धभिक्षुम् अपृच्छत्- "कुतः प्राप्यते हीरकम् एतत्?"
"हीरकम् इदम् समुद्रे मिलति, एतदर्थम् भवता समुद्रयात्रा करणीया!" इति उक्त्वा बौद्धभिक्षुः राजप्रासादात् विनिर्गतः। चेसप्पा स्वपित्रे अधिकम् अस्निह्यत्। सः शीघ्रम् आदिष्टवान् यात्रार्थम् भृत्यान् भटान्। चेमीसम्पा अपि गन्तुम् इच्छति स्म परम् ज्येष्ठभ्राता ब्रूते- "आवयोः एकेन अत्र भवितव्यम्। अतः त्वम् अत्रैव तिष्ठ।"
परम् चेमीसप्पा ज्येष्ठभ्रातुः वचनानि अनादृत्य तेन सह यात्रायाम् विनिर्गतः। प्रलम्बम् मार्गम् अतिक्रम्य तौ समुद्र तटम् प्रापतुः। चेप्सा समुद्राम्भसि प्रविष्टः तस्मात् हीरकम् अन्विष्य बहिः आगच्छति। चेमीसप्पा ज्येष्ठभ्रातुः हस्ते हीरकम् विलोक्य हीरकम् हस्तगतम् कर्तुम्+इच्छति। तत्रैव तयोः द्वन्द्वयुद्धम् अभवत्।
अन्ते चेमीसप्पा चेसप्पाम् हत्वा हीरकम् आच्छिद्य राजप्रासादम् प्रति आजगाम। चेमीसप्पा विजयीयोद्धा इव राजप्रासादम् आगत्य हीरकम् राज्ञः मस्तके न्यस्तवान्। तेन तत्कालम् एव राजा संज्ञावान् सञ्जातः। राजा चेसप्पा समाचारम् अपृच्छत्।
चेमीसप्पा प्रोवाच- "मार्गे सः दस्युभिः हतः। महता काठिन्येन अहम् हीरकम् आनेतुम् समर्थः अभवम्। चेसप्पा मृत्योः समाचारम् श्रुत्वा राजा विषण्णः सञ्जातः। भाग्ये विधात्रा यत् लिखितम् तत् मार्जितुम् कः क्षमः।
इतः चेसप्पा शनैः शनैः ससंज्ञः सञ्जातः। उत्थितुम् अपि च अक्षमः अयम् अजापालकैः समुत्थापितः। तस्य दुर्दशाम् वीक्ष्य ते अपि वृत्तान्तम् अपृच्छन् परम् चेसप्पा “सर्वम् भाग्याधीनम् वर्तते ” इति कथयामास। प्रजापालकाः चेसप्पाम्  स्वगृहम् अनयन्। व्रणानाम् उपचारपूर्वकम् दुग्धम् अपाययन्।
कतिपयदिवसेषु चेसप्पा स्वस्थः सञ्जातः। सः  तैः सह अजाः चारयितुम् अगच्छत्। अजापालकाः वेणुवादनम् अकुर्वन् वने। चेसप्पा तेभ्यः वेणुवादनम् अशिक्षयत्। शनैः शनैः सः वेणुवादने प्रवीणः सञ्जातः। सम्प्रति चेसप्पा गृहम् गन्तुम् इच्छति।
भगवतः लीला विचित्रा वर्तते। अजापालकाः भगवन्तम् सम्प्रार्थयन् यत् अयम् सकुशलम् स्वगृहम् प्राप्नोतु। अन्धः अयम् चेसप्पा मार्गे वेणुवादनम् कुर्वन् प्रयाति। जनाः तस्मै भोजनम् प्रयच्छन्ति।
एकदा चेसप्पा तस्य प्रान्तस्य राजप्रासादसमीपम् वेणुवादनम् अकरोत्! वेणुवादने समाकर्षिता राजपुत्री वेणुवादकम् आकारितवती। सायम् राजपुत्र्याः स्वयंवरः आसीत्। सा तम् वेणुवादकम् एव स्वपतिम् वरयामास।
राजा घटनाम् इमाम् स्वापमानम् मत्वा स्वपुत्रीम् राजप्रासादात् निष्कासयामास। राजकुमारी वेणुवादकेन सह काननम् प्रति विनिर्गता। तौ द्वौ एव परिश्रान्तौ वृक्षस्य अधः समुपविष्टौ। चेसप्पा मनसि व्यचारयत्- एकदा मम पित्रा प्रतिज्ञातम् आसीत् अनया राजपुत्र्या सह एव तव विवाहः भविता, किम् इयम् सा एव राजपुत्री वर्तते। द्रष्टुम् अपि न शक्नोमि। यदि मत्पित्रा इयम् एव मदर्थे निर्वाचिता तर्हि भगवन्तम् प्रार्थयामि यत् मदीये एकस्मिन् नेत्रे प्रकाशः समागच्छतु।  तत्कालम् एव तस्य नेत्रे ज्योतिः प्रादुर्भूता। राजकुमारी तथैव भगवन्तम् प्रार्थनाञ्चक्रे तेन तस्य द्वितीये नेत्रे अपि ज्योतिः उद्गता। द्वौ एव तौ परम् तुष्टौ सञ्जातौ।
सा राजपुत्री पुनः वेणुवादकेन सह स्वपितुः राजप्रासादम् प्राप। राजा अपि तत्कृतम् विलोक्य प्रसन्नः जातः। चेसप्पा तस्मात् राजप्रासादात् स्वपितरम् विस्तरेण पत्रम् एकम् लिलेख। पत्रे स्वगृहागमनस्य समाचारम् अपि लिलेख। यदा राजा चेमीसप्पाकृतम् समाचारम् पठति तदा तत्कृते मृत्युदण्डस्य घोषणाम् अकारयत्।
किञ्चित् कालानन्तरम् चेसप्पा स्वपत्नीम् आदाय पितुः राजप्रासादम् आजगाम। स्वकनिष्ठभ्रातुः अपराधम् क्षमयितुम् अकथयत् पितरम्। चेमीसप्पा कुत्रचित् निलीय सर्वम् अशृणोत्। लज्जया सः राज्याद् बहिः निर्जगाम। राजा वृद्धः सञ्जातः। सम्प्रति सर्वम् राज्यकार्यम् चेसप्पा सम्भ्रालयति। तस्य राज्ये प्रजाः सुखेन स्वकालम् अयापयत्। तस्य राज्ये सर्वे सुखिनः च आसन्।

No comments:

Post a Comment