Tuesday 12 May 2015

जीवनस्य सार्थकता

पुरा एकस्मिन् ग्रामे अजापालकः च एकः न्यवसत्। एका अजा पुत्रजनानन्तरम् मृता। स तम् अजासुतम् पालयत् प्रेम्णा। शनैः शनैः सुतः च अयम् मेषरूपे  परिणतः।
एकदा अजापालकः व्यचारयत् कथम् न मेषम् हत्वा खादामि? अजापालकः च एकदा प्रातः उत्थाय कृपाणम् आकृष्य अजासमीपम् आगच्छत्।
कृपाणहस्तम् अजापालकम् विलोक्य मेषः व्यचारयत् किम् अयम् माम् हन्तुम् समुद्यतः? स्वमृत्युम् निकटम् वीक्ष्य मेष समृद्विग्नः सञ्जातः। अजापालकः मेषम् हन्तुम् इच्छति सम्प्रति एव किन्तु तेन विचारितम्- अद्य एकादशीव्रतम् वर्तते।
अद्य मांसम् अपि विक्रेतुम् न शक्यते। अद्य न हनिष्यामि मेषम्। इति विचार्य विरराम् अयम् अजापालकः।
एकदा पुनः च अजापालकः मेषम् हन्तुम् इयेष परम् केनापि छिक्का कृता। तस्य मनसि शंका समुत्पन्ना। तस्मिन् दिने अपि मेषस्य वधम् न कृतवान् अयम्। चिन्तया प्रत्यहम् दुर्बलः सञ्जातः मेषः। न सःघासम् चरति, न प्रसन्नेन चेतसा जलम् पिबति। सः अजाबन्धनस्थले सर्वदा चिन्तितः तिष्ठति।
तस्य तादृशीम् दुर्दशाम् वीक्ष्य काननस्थः कोऽपि शशकः तच्छमीपम् आगत्य प्रणमन् प्रोवाच- "भ्रातः!  किमर्थम् व्याकुलः असि? " मेषः पूर्वम् तु न किमपि अवदत् परम् शशकेन पुनः पुनः पृष्टे प्रत्युवाच सर्वम् वृत्तान्तम्- "अजापतिः मा हन्तुम् इच्छति, तेन अहम् समुद्विग्नः अस्मि। न भोजनम् मे रोचते, न निद्रा, कथम् शेषम् जीवनम् यापय इयम् शीघ्रम् एव मरणम् स्यात् तर्हि वरम्।"
मेषवचनम् श्रुत्वा शशकः प्राह- "मित्र!  चिन्ताम् मा कुरु। उपायम् एकम् कथयामि। येन त्वम् सुखेन जीवनम् यापयिष्यसि। अजापालकः त्वया सह प्रेम्णा व्यवहरिष्यति।"
शशकवचनम् श्रुत्वा पुर्वन्तु मेषः  न विश्वसिति किञ्चित् क्षणानन्तरम् मेषः प्रोवाच- "मित्र!  यदि एवम् भवेत् तर्हि जीवनपर्यन्तम् तव उपकारम्  न विस्मरिष्यामि। उपायम् शीघ्रम् एव कथय, न जाने कदा माम् मारयेत् मम पालकः।"
शशकः च उपायम् कथयन् आस्ते- "मित्र!  अद्य रात्रौ द्वादशवादने त्वम् उच्चैः मैम्, मैम्, शब्दम् कुरु, येन अजापतिः विनिद्रितः स्यात् कृतेन अनेन अनुष्ठानेन अजापतिः त्वाम् पुत्रवत् प्रेम्णा पालयिष्यति।
सूर्यास्तः सञ्जातः। मेषः च अन्तर्मनसि शुशोच कदाचिद् शशकः माम् छलयेत? यद् अहम् रात्रौ स्वामिनम् विनिद्रितम् करिष्यामि तर्हि सः मम+उपरि भृशम् कुपितः भविष्यति। किञ्चित् कालानन्तरम् तेन विचारितम् मम मरणम् तु निश्चितम् एव वर्तते, कथम् न अद्य शशकस्य उपायम् करवाणि।
स मध्यरात्रौ मैम्-मैम् चीत्कुर्वन् आस्ते अजापालः तस्य शब्दम् श्रुत्वा यावद् विनिद्रितः सञ्जातः तावत् पश्यति चौराः तत्कक्षे प्रविष्टाः सन्ति। तम् समुत्थितम् वीक्ष्य चौराः पलायिताः।
मेषकृतम् उपकारम् स्मरन् अयम् नितराम् प्रहृष्टः सञ्जातः। तस्य वधस्य विचारः तेन परित्यक्तः। अधुना सः पुत्रवत् तम् पालयति। किञ्चित् दिनानन्तरम् मेषः शशकम् प्रणमत् प्राह- "भ्रातः! त्वया मम प्राणाः रक्षिताः!" शशकः प्रोवाच- "परेषाम् प्राणसंरक्षणे एव जीवनस्य सार्थकता वर्तते।"
मेषः प्रतिजज्ञे- "अहम् अपि स्वजीवनम् सार्थकम् करिष्यामि परेषाम् उपकारेण।

No comments:

Post a Comment